➧导航

❥发布

无碍解道 大品 上册

时间:2018-07-01

无碍解道

PAṬISAMBHIDĀ MAGGA

大品

上册

谢力 译

(本篇译自缅甸第六次结集巴利文大藏经)

Namo Tassa Bhagavato Arahato Sammāsambudhassa

至诚礼敬 至真者 世间最尊贵者 应普受供养者 无上正等正觉者

佛陀自说

tassuddānaṃ –

ñāṇadiṭṭhī ca assāsā, indriyaṃ vimokkhapañcamā.

gatikammavipallāsā, maggo maṇḍena te dasāti. esa nikāyadharehi ṭhapito, asamo paṭhamo

pavaro varavaggoti.

于此,温陀那曰:

智论见论与安般   根论解脱论共五

趣论业论与颠倒   道论醍醐味有十

此皆微妙无能等   无上殊胜称第一


无碍解道 paṭisambhida magga

简 介

无碍解道(paṭisambhida magga),是《南传巴利圣典》《小部尼科耶》第十二经。依实践修行的立场分类,论述有关 修道解脱的诸多事项。全书由三品三十论组成,各品以摄颂作结, 其概要如下:

《大品》:包含智、见、安般、根、解脱、趣、业、颠倒、道、 醍醐味等十论,为全书的核心。广泛探讨七十三种智、恶见、五根、 三解脱、六十八解脱、业与异熟、四颠倒、四向四道、梵行醍醐(八 正道)等。

《双结品》:包含双结、谛、觉支、慈、离欲、无碍解、 法轮、出世间、力、空等十论。广泛探讨止观的修习、四谛与 十二缘起、七觉支、修习慈的心解脱之十一功德与三遍满、离 欲与四道四果、四无碍解及法轮、出世间、五力、六十八力、 二十五空等。

《慧品》:包含大慧、神通、现观、离、行、示导、齐首、 念住、正观、本母等十论。广泛探讨诸慧、十神通、现观、五离、 五离贪、五止灭、五遗、三种八行、三示导、齐首义智、四念住、 无常苦无我三观等。

《无碍解道》虽列属经藏,但其内容、形式则都具备论 书的格式,仅《大品》之第四等六论开头具备“如是我闻”等 经典形式。所列举的论目主要取自巴利律藏和经藏的《长部》、《增 支部》、《相应部》诸经,因此有许多学者认为本书是《法集论》(dhammasaṅgaṇi)和《分别论》(vibhaṅga)的先驱。然 如严格地说,书中之比较简洁的部份,始可视为阿毗达磨的起源。

本书仅仅是《无碍解道·大品》的翻译。采用句对句直译, 为学习巴利文及南传佛教理论提供最直接的参考方式。由于篇 幅问题,本书折成三册刊行。至于其它二品,将来有机会再与 大家见面。

谢 力 2009-12-15

ñāṇakathā

智论品 第一

mātikā

总 纲

  1. sotāvadhāne paññā sutamaye ñāṇaṃ.
  2. (于)听闻后(所成)慧,是听闻后所成智。

  3. sutvāna saṃvare paññā sīlamaye ñāṇaṃ.
  4. (于)听闻后,律仪(所成)慧,是净戒所成智。

  5. saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ.
  6. (于)律仪后(所成)慧,是修定所成智。

  7. paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
  8. 缘摄受(所成)慧,是法所依智

  9. atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
  10. 过去、未来、现在法总摄的决定慧,是会解智。

  11. paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ.
  12. 现在诸法的变坏随观慧,是生灭随观智。

  13. ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ.
  14. 简择所缘分解随观(所成)慧,是正观智

  15. bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.
  16. 怖畏近住(所成)慧,是过患智。

  17. muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.
  18. 欲解放简择止住(所成)慧,是行舍智。

  19. bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ.
  20. 外离灭退转(所成)慧,是种姓地智。

  21. dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.
  22. (内外)两俱离灭、退转(所成)慧,是道智。

  23. payogappaṭippassaddhi paññā phale ñāṇaṃ.
  24. 加行止灭(所成)慧,是果智。

  25. chinnavaṭumānupassane paññā vimuttiñāṇaṃ.
  26. 灭尽随观(所成)慧,是解脱智。

  27. tadā samudāgate dhamme passane paññā paccavekkhaṇe ñāṇaṃ.
  28. 于其时证得诸法见(所成)慧,是观察智。

  29. ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ.
  30. 内决定(所成)慧,是事种种智(事异智)。

  31. bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ.
  32. 外决定(所成)慧,是行境种种智。

  33. cariyāvavatthāne paññā cariyānānatte ñāṇaṃ.
  34. 行决定(所成)慧,是行种种智。

  35. catudhammavavatthāne paññā bhūminānatte ñāṇaṃ.
  36. 四法决定(所成)慧,是地种种智。

  37. navadhammavavatthāne paññā dhammanānatte ñāṇaṃ.
  38. 九法决定(所成)之慧,是法种种智。

  39. abhiññāpaññā ñātaṭṭhe ñāṇaṃ.
  40. 通知(所成)慧,是知义智。

  41. pariññāpaññā tīraṇaṭṭhe ñāṇaṃ.
  42. 遍知(所成)慧,是度义智。

  43. pahāne paññā pariccāgaṭṭhe ñāṇaṃ.
  44. 断(所成)慧,是永舍智。

  45. bhāvanāpaññā ekarasaṭṭhe ñāṇaṃ.
  46. 修行(所成)慧,是一味义智。

  47. sacchikiriyāpaññā phassanaṭṭhe ñāṇaṃ.
  48. 现证(所成)慧,是触义智。

  49. atthanānatte paññā atthapaṭisambhide ñāṇaṃ.
  50. 义种种(所成)慧,是义无碍解智。

  51. dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ.
  52. 法种种(所成)慧,是法无碍解智。

  53. niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ.
  54. 词种种(所成)慧,是词无碍解智。

  55. paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ.
  56. 辩种种(所成)慧,是辩无碍解智。

  57. vihāranānatte paññā vihāraṭṭhe ñāṇaṃ.
  58. 住种种(所成)慧,是住义智。

  59. samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ.
  60. 等至种种(所成)慧,是等至义智。

  61. vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ.
  62. 住等至种种(所成)慧,是住等至义智。

  63. avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ.
  64. 依无散乱清净义断漏(所成)慧,是无间定智。

  65. dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ.
  66. 见增上、寂静得安住,妙胜解(所成)慧,是无诤住智。

  67. dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasibhāvatā paññā nirodhasamāpattiyā ñāṇaṃ.
  68. 二力具足、三行止灭、依十六智行及九定行得自在(所成)
    慧,就是灭等至智。

  69. sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ.
  70. 正知者流转永尽(所成)慧,是般涅槃智。

  71. sabbadhammānaṃ sammā samucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṃ.
  72. 一切诸法,正断、灭、不近住(所成)慧,是等首义智。

  73. puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ.
  74. 别性、种种性、一性、威力、永尽(所成)慧,是渐损义智。

  75. asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ.
  76. 不懈怠、持心、精勤(所成)慧,是精进所缘智。

  77. nānādhammappakāsanatā paññā atthasandassane ñāṇaṃ.
  78. 种种法演绎(所成)慧,是义示现智。

  79. sabbadhammānaṃ ekasaṅgahatānānatteka ttapaṭivedhe paññā dassanavisuddhiñāṇaṃ.
  80. 一切诸法之一(同)摄性、种种性、一相性通达(所成)
    慧,是见清净智。

  81. viditattā paññā khantiñāṇaṃ.
  82. 已解(所成)慧,是堪忍智。

  83. phuṭṭhattā paññā pariyogāhaṇe ñāṇaṃ.
  84. 触义(所成)慧,是深解智。

  85. samodahane paññā padesavihāre ñāṇaṃ.
  86. 总摄(所成)慧,是分(局部)住智。

  87. adhipatattā paññā saññāvivaṭṭe ñāṇaṃ.
  88. 增上性(所成)慧,是想退转智。

  89. nānatte paññā cetovivaṭṭe ñāṇaṃ.
  90. 种种性(所成)慧,是思退转智。

  91. adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ.
  92. 摄持(所成)慧,是心退转智。

  93. suññate paññā ñāṇavivaṭṭe ñāṇaṃ.
  94. 空性(所成)慧,是智退转智。

  95. vosagge paññā vimokkhavivaṭṭe ñāṇaṃ.
  96. 最舍(所成)慧,是解脱退转智。

  97. tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ.
  98. 如义(所成)慧,是谛退转智。

  99. kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ.
  100. 身、心统一决定,依乐想、轻想之摄持分别,通变义(所
    成)慧,是如意神变智。

  101. vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhaṇe paññā sotadhātuvisuddhiñāṇaṃ.
  102. 依寻遍满分别种种性、一性之声相,深解(所成)慧,
    是耳界清净智。

  103. tiṇṇannaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyā pariyogāhaṇe paññā cetopariya ñāṇaṃ.
  104. 依三心(喜、忧、舍)遍满,根清净分别之种种性、一性,
    识行境深解(所成)慧,是心突破(知他心)智。

  105. paccayappavattānaṃ dhammānaṃ nānattekatta kammavipphāra vasena pariyogāhaṇe paññā pubbenivāsānussati ñāṇaṃ.
  106. 依缘流转、诸法种种性、一性之业分别,深解(所成)慧,
    是宿住随念智。

  107. obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhu ñāṇaṃ.
  108. 依光明分别种种性、一性色相之见义(所成)慧,是天眼智。

  109. catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ.
  110. 于六十四方面(行),三知根自在(所成)慧,是漏尽智。

  111. pariññaṭṭhe paññā dukkhe ñāṇaṃ.
  112. 遍知义(所成)慧,是苦智。

  113. pahānaṭṭhe paññā samudaye ñāṇaṃ.
  114. 断义(所成)慧,是集智。

  115. sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ.
  116. 现证义(所成)慧,是灭智。

  117. bhāvanaṭṭhe paññā magge ñāṇaṃ.
  118. 修行义(所成)慧,是道智。

  119. dukkhe ñāṇaṃ.
  120. 苦智。

  121. dukkhasamudaye ñāṇaṃ.
  122. 苦集智。

  123. dukkhanirodhe ñāṇaṃ.
  124. 苦灭智。

  125. dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ.
  126. 顺苦灭道智。

  127. atthapaṭisambhide ñāṇaṃ.
  128. 义无碍解智。

  129. dhammapaṭisambhide ñāṇaṃ.
  130. 法无碍解智。

  131. niruttipaṭisambhide ñāṇaṃ.
  132. 词无碍解智。

  133. paṭibhānapaṭisambhide ñāṇaṃ.
  134. 辩无碍解智。

  135. indriyaparopariyatte ñāṇaṃ.
  136. 根极限(上下限)智。

  137. sattānaṃ āsayānusaye ñāṇaṃ.
  138. 有情意趣(倾向)随意趣(潜在倾向)智。

  139. yamakapāṭihīre ñāṇaṃ.
  140. 双示导智。

  141. mahākaruṇāsamāpattiyā ñāṇaṃ.
  142. 大悲等至智(成大悲智)。

  143. sabbaññutañāṇaṃ.
  144. 一切智智。

  145. anāvaraṇañāṇaṃ.

无障碍智。

imāni tesattati ñāṇāni.
此等即七十三智。
imesaṃ tesattatiyā ñāṇānaṃ sattasaṭṭhi ñāṇāni sāvakasādhāraṇāni; cha ñāṇāni asādhāraṇāni sāvakehi.
此等七十三智中,六十七智为声间共智,六智为声闻不
共智。

mātikā niṭṭhitā.
总纲分(已竟)

  • sutamaya ñāṇa niddeso
  • 1.听闻后所成智分

    kathaṃ sotāvadhāne paññā sutamaye ñāṇaṃ?

    什么是“听闻后所成智”?

    ime dhammā abhiññeyyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后“应证知此等诸法”,其所了知的慧,就是“听

    闻后所成智”。

    ime dhammā pariññeyyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后“应遍知此等诸法”,其所了知的慧,就是“听

    闻后所成智”。

    ime dhammā pahātabbā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后“应断此等诸法”,其所了知的慧,就是“听

    闻后所成智”。

    ime dhammā bhāvetabbā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后“应修习此等诸法”,其所了知的慧,就是“听

    闻后所成智”。

    ime dhammā sacchikātabbā’ti sotāvadhānaṃ, aṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后“应现证此等诸法”,其所了知的慧,就是“听

    闻后所成智”。

    ime dhammā hānabhāgiyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后“应杀灭顺分(于)此等诸法”,其所了

    知的慧,就是“听闻后所成智”。

    ime dhammā ṭhitibhāgiyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后“应安住顺分(于)此等诸法”,其所了

    知的慧,就是“听闻后所成智”。

    ime dhammā visesabhāgiyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后“应胜进顺分(于)此等诸法”,其所了

    知的慧,就是“听闻后所成智”。

    ime dhammā nibbedhabhāgiyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后“应抉择顺分(于)此等诸法”,其所了

    知的慧,就是“听闻后所成智”。

    sabbe saṅkhārā aniccā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后(了知)“一切诸行悉皆无常”,其所了 知的慧,就是“听闻后所成智”。

    sabbe saṅkhārā dukkhā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后(了知)“一切诸行悉皆是苦”,其所了

    知的慧,就是“听闻后所成智”。

    sabbe dhammā anattā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后(了知)“一切诸行悉皆无我”,其所了

    知的慧,就是“听闻后所成智”。

    idaṃ dukkhaṃ ariyasaccan’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后(了知)“这就是苦圣谛”,其所了知的慧,

    就是“听闻后所成智”。

    idaṃ dukkhasamudayaṃ ariyasaccan’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后(了知)“这就是苦集圣谛”,其所了知的慧,

    就是“听闻后所成智”。

    idaṃ dukkhanirodhaṃ ariyasaccan’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后(了知)“这就是苦灭圣谛”,其所了知的慧,

    就是“听闻后所成智”。

    idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    于听闻言说后(了知)“这就是顺苦灭之道圣谛”,其

    所了知的慧,就是“听闻后所成智”。

  • abhiññeyyā
  • 1.应证知

    kathaṃ ime dhammā abhiññeyyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

    什么是:于听闻言说后“应证知此等诸法”,其所了知的慧,

    就是“听闻后所成智”?

    eko dhammo abhiññeyyo – sabbe sattā āhāraṭṭhitikā.

    应证知一法,一切有情皆依食而住。

    dve dhammā abhiññeyyā – dve dhātuyo.

    应证知二法,(即)二界(有为界、无为界)。

    tayo dhammā abhiññeyyā – tisso dhātuyo.

    应证知三法,(即)三界(欲界、色界、无色界)。

    cattāro dhammā abhiññeyyā – cattāri ariyasaccāni.

    应证知四法,(即)四圣谛(苦、集、灭、道)。

    pañca dhammā abhiññeyyā – pañca vimuttāyatanāni.

    应证知五法,五解脱处(听法为自利、说法为利他、学 习于法、思惟于法、修行于法)。

    cha dhammā abhiññeyyā – cha anuttariyāni.

    应证知六法,(即)六无上(见、闻、利、学、供、念无上)。

    satta dhammā abhiññeyyā – satta niddasavatthūni.

    应证知七法,(即)七净事(受持净戒、思惟净法、调御于欲、 独居静处、精进勇猛、息念安住、冀求圆满)。

    aṭṭha dhammā abhiññeyyā – aṭṭha abhibhāyatanāni.

    应证知八法,(即)八胜处(1. 内有色想,观外色少。2. 内有色想,观外色多。3. 内无色想,观外色少。4. 内无色想, 观外色多。5. 内无色想,观外色青。6. 内无色想,观外色黄。 7. 内无色想,观外色赤。8. 内无色想,观外色白。)。

    nava dhammā abhiññeyyā- nava anupubbavihārā.

    应证知九法,(即)九次第(胜)住(四色处、四无色 处及想受灭尽处)。

    dasa dhammā abhiññeyyā – dasa nijjaravatthūni.

    应证知十法,(即)十灭事(正见、正思惟、正语、正业、 正命、正精进、正念、正定、正智、正解脱)。

    sabbaṃ, bhikkhave, abhiññeyyaṃ. kiñca, bhikkhave, sabbaṃ abhiññeyyaṃ?

    诸位比丘!“应证知一切”。诸位比丘!此“应证知一切”

    是什么?

    cakkhu, bhikkhave, abhiññeyyaṃ; rūpā abhiññeyyā; cakkhuviññāṇaṃ abhiññeyyaṃ; cakkhusamphasso abhiññeyyo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ

    sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi abhiññeyyaṃ.

    诸位比丘!应证知眼;应证知色;应证知眼识;应证知

    眼触;应证知那些缘眼触所生之乐受、苦受或不苦不乐受。

    sotaṃ abhiññeyyaṃ; saddā abhiññeyyā …… ghānaṃ abhiññeyyaṃ; gandhā abhiññeyyā …… jivhā abhiññeyyā; rasā abhiññeyyā ……

    kāyo abhiññeyyo; phoṭṭhabbā abhiññeyyā …… 应证知耳;应证知声;…… 应证知鼻;应证知香;……

    应证知舌;应证知味;……

    应证知身;应证知所触;……

    mano abhiññeyyo; dhammā abhiññeyyā; manoviññāṇaṃ abhiññeyyaṃ, manosamphasso abhiññeyyo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi abhiññeyyaṃ.

    应证知意;应证知法;应证知意识;应证知意触;应证

    知那些缘意触所生之乐受、苦受或不苦不乐受。

    rūpaṃ abhiññeyyaṃ; vedanā abhiññeyyā; saññā abhiññeyyā; saṅkhārā abhiññeyyā; viññāṇaṃ abhiññeyyaṃ.

    应证知色,应证知受,应证知想,应证知诸行,应证知识。

    cakkhu abhiññeyyaṃ; sotaṃ abhiññeyyaṃ; ghānaṃ abhiññeyyaṃ; jivhā abhiññeyyā; kāyo abhiññeyyo; mano abhiññeyyo.

    应证知眼,应证知耳,应证知鼻,应证知舌,应证知身, 应证知意。

    rūpā abhiññeyyā; saddā abhiññeyyā; gandhā abhiññeyyā; rasā abhiññeyyā; phoṭṭhabbā abhiññeyyā; dhammā abhiññeyyā.

    应证知色,应证知声,应证知香,应证知味,应证知所触,

    应证知法。

    cakkhuvttññāṇaṃ abhiññeyyaṃ; sotaviññāṇaṃ abhiññeyyaṃ; ghānaviññāṇaṃ abhiññeyyaṃ; jivhāviññāṇaṃ abhiññeyyaṃ; kāyaviññāṇaṃ abhiññeyyaṃ; manoviññāṇaṃ abhiññeyyaṃ.

    应证知眼识,应证知耳识,应证知鼻识,应证知舌识,

    应证知身识,应证知意识。

    cakkhusamphasso abhiññeyyo; sotasamphasso abhiññeyyo; ghānasamphasso abhiññeyyo; jivhāsamphasso abhiññeyyo; kāyasamphasso abhiññeyyo; manosamphasso abhiññeyyo.

    应证知眼触,应证知耳触,应证知鼻触,应证知舌触,

    应证知身触,应证知意触。

    cakkhusamphassajā vedanā abhiññeyyā; sotasamphassajā vedanā abhiññeyyā; ghānasamphassajā vedanā abhiññeyyā; jivhāsamphassajā vedanā abhiññeyyā; kāyasamphassajā vedanā abhiññeyyā; manosamphassajā vedanā abhiññeyyā.

    应证知眼触所生受,应证知耳触所生受,应证知鼻触所 生受,应证知舌触所生受,应证知身触所生受,应证知意触所 生受。

    rūpasaññā abhiññeyyā; saddasaññā abhiññeyyā; gandhasaññā abhiññeyyā; rasasaññā abhiññeyyā; phoṭṭhabbasaññā abhiññeyyā; dhammasaññā abhiññeyyā.

    应证知色想,应证知声想,应护知香想,应证知味想,

    应证知所触想,应证知法想。

    rūpasañcetanā abhiññeyyā; saddasañcetanā abhiññeyyā; gandhasañcetanā abhiññeyyā; rasasañcetanā abhiññeyyā; phoṭṭhabbasañcetanā abhiññeyyā; dhammasañcetanā abhiññeyyā.

    应证知色思,应证知声思,应证知香思,应证知味思,

    应证知所触思,应证知法思。

    rūpataṇhā abhiññeyyā; saddataṇhā abhiññeyyā; gandhataṇhā abhiññeyyā; rasataṇhā abhiññeyyā; phoṭṭhabbataṇhā abhiññeyyā; dhammataṇhā abhiññeyyā.

    应证知色爱,应证知声爱,应证知香爱,应证知味爱,

    应证知所触爱,应证知法爱。

    rūpavitakko abhiññeyyo; saddavitakko abhiññeyyo; gandhavitakko abhiññeyyo; rasavitakko abhiññeyyo; phoṭṭhabbavitakko abhiññeyyo; dhammavitakko abhiññeyyo.

    应证知色寻,应证知声寻,应证知香寻,应证知味寻, 应证知所触寻,应证知法寻。

    rūpavicāro abhiññeyyo; saddavicāro abhiññeyyo; gandhavicāro abhiññeyyo; rasavicāro abhiññeyyo; phoṭṭhabbavicāro abhiññeyyo; dhammavicāro abhiññeyyo.

    应证知色伺,应证知声伺,应证知香伺,应证知味伺,

    应证知所触伺,应证知法伺。

    pathavīdhātu abhiññeyyā; āpodhātu abhiññeyyā; tejodhātu abhiññeyyā; vāyodhātu abhiññeyyā; ākāsadhātu abhiññeyyā; viññāṇadhātu abhiññeyyā.

    应证知地界,应证知水界,应证知火界,应证知风界,

    应证知空界,应证知识界。

    pathavīkasiṇaṃ abhiññeyyaṃ; āpokasiṇaṃ abhiññeyyaṃ; tejokasiṇaṃ abhiññeyyaṃ; vāyokasiṇaṃ abhiññeyyaṃ; nīlakasiṇaṃ abhiññeyyaṃ; pītakasiṇaṃ abhiññeyyaṃ; lohitakasiṇaṃ abhiññeyyaṃ; odātakasiṇaṃ abhiññeyyaṃ; ākāsakasiṇaṃ abhiññeyyaṃ; viññāṇakasiṇaṃ abhiññeyyaṃ.

    应证知地遍处,应证知水遍处,应证知火遍处,应证知

    风遍处,应证知青遍处,应证知黄遍处,应证知赤遍处,应证 知白遍处,应证知空遍处,应证知识遍处。

    kesā abhiññeyyā; lomā abhiññeyyā; nakhā abhiññeyyā; dantā abhiññeyyā; taco abhiññeyyo, maṃsaṃ abhiññeyyaṃ; nhārū abhiññeyyā; aṭṭhī abhiññeyyā; aṭṭhimiñjā abhiññeyyā;

    vakkaṃ abhiññeyyaṃ; hadayaṃ abhiññeyyaṃ; yakanaṃ abhiññeyyaṃ; kilomakaṃ abhiññeyyaṃ; pihakaṃ abhiññeyyaṃ; papphāsaṃ abhiññeyyaṃ; antaṃ abhiññeyyaṃ antaguṇaṃ abhiññeyyaṃ; udariyaṃ abhiññeyyaṃ; karīsaṃ abhiññeyyaṃ; pittaṃ abhiññeyyaṃ; semhaṃ abhiññeyyaṃ; pubbo abhiññeyyo; lohitaṃ abhiññeyyaṃ; sedo abhiññeyyo; medo abhiññeyyo; assu abhiññeyyaṃ; vasā abhiññeyyā; kheḷo abhiññeyyo; siṅghāṇikā abhiññeyyā; lasikā abhiññeyyā; muttaṃ abhiññeyyaṃ; matthaluṅgaṃ abhiññeyyaṃ.

    应证知发,应证知毛,应证知爪,应证知齿,应证知皮,

    应证知肉,应证知筋,应证知骨,应证知骨髓,应证知肾,应 证知心,应证知脾,应证知横膈膜,应证知肝,应证知肺,应 证知小肠,应证知大肠,应证知胃,应证知屎,应证知胆汁, 应证知痰,应证知脓,应证知血液,应证知汗液,应证知脂肪, 应证知泪液,应证知肠液(肠粘膜),应证知唾液,应证知阴液, 应证知胃液,应证知尿液,应证知脑。

    cakkhāyatanaṃ abhiññeyyaṃ; rūpāyatanaṃ abhiññeyyaṃ. sotāyatanaṃ abhiññeyyaṃ; saddāyatanaṃ abhiññeyyaṃ. ghānāyatanaṃ abhiññeyyaṃ; gandhāyatanaṃ abhiññeyyaṃ. jivhāyatanaṃ abhiññeyyaṃ; rasāyatanaṃ abhiññeyyaṃ. kāyāyatanaṃ abhiññeyyaṃ; phoṭṭhabbāyatanaṃ abhiññeyyaṃ. manāyatanaṃ abhiññeyyaṃ; dhammāyatanaṃ abhiññeyyaṃ.

    应证知眼处,应证知色处,应证知耳处,应证知声处,

    应证知鼻处,应证知香处,应证知舌处,应证知味处,应证知 身处,应证知所触处,应证知意处,应证知法处。

    cakkhudhātu abhiññeyyā; rūpadhātu abhiññeyyā; cakkhuviññāṇadhātu abhiññeyyā. sotadhātu abhiññeyyā; saddadhātu abhiññeyyā; sotaviññāṇadhātu abhiññeyyā. ghānadhātu abhiññeyyā; gandhadhātu abhiññeyyā; ghānaviññāṇadhātu abhiññeyyā. jivhādhātu abhiññeyyā; rasadhātu abhiññeyyā; jivhāviññāṇadhātu abhiññeyyā. kāyadhātu abhiññeyyā; phoṭṭhabbadhātu abhiññeyyā; kāyaviññāṇadhātu abhiññeyyā. manodhātu abhiññeyyā; dhammadhātu abhiññeyyā; manoviññāṇadhātu abhiññeyyā.

    应证知眼界,应证知色界,应证知眼识界。应证知耳界,

    应证知声界,应证知耳识界。应证知鼻界,应证知香界,应证 知鼻识界。应证知舌界,应证知味界,应证知舌识界。应证知 身界,应证知所触界,应证知身识界。应证知意界,应证知法界, 应证知意识界。

    cakkhundriyaṃ abhiññeyyaṃ; sotindriyaṃ abhiññeyyaṃ; ghānindriyaṃ abhiññeyyaṃ; jivhindriyaṃ abhiññeyyaṃ; kāyindriyaṃ abhiññeyyaṃ; manindriyaṃ abhiññeyyaṃ; jīvitindriyaṃ abhiññeyyaṃ; itthindriyaṃ abhiññeyyaṃ; purisindriyaṃ abhiññeyyaṃ; sukhindriyaṃ abhiññeyyaṃ; dukkhindriyaṃ abhiññeyyaṃ; somanassindriyaṃ abhiññeyyaṃ; domanassindriyaṃ abhiññeyyaṃ; upekkhindriyaṃ abhiññeyyaṃ; saddhindriyaṃ abhiññeyyaṃ; vīriyindriyaṃ abhiññeyyaṃ; satindriyaṃ abhiññeyyaṃ; samādhindriyaṃ abhiññeyyaṃ; paññindriyaṃ abhiññeyyaṃ; anaññātaññassāmītindriyaṃ abhiññeyyaṃ; aññindriyaṃ abhiññeyyaṃ; aññātāvindriyaṃ abhiññeyyaṃ.

    应证知眼根,应证知耳根,应证知鼻根,应证知舌根, 应证知身根,应证知意根,应证知命根,应证知女根,应证知 男根,应证知乐根,应证知苦根,应证知喜根,应证知忧根, 应证知舍根,应证知信根,应证知精进根,应证知念根,应证 知定根,应证知慧根,应证知未知当知根,应证知已知根,应 证知具知根。

    kāmadhātu abhiññeyyā; rūpadhātu abhiññeyyā; arūpadhātu abhiññeyyā.

    应证知欲界,应证知色界,应证知无色界。

    kāmabhavo abhiññeyyo; rūpabhavo abhiññeyyo; arūpabhavo abhiññeyyo.

    应证知欲有,应证知色有,应证知无色有。

    saññābhavo abhiññeyyo; asaññābhavo abhiññeyyo; nevasaññānāsaññābhavo abhiññeyyo.

    应证知想有,应证知无想有,应证知非想非非想有。

    ekavokārabhavo abhiññeyyo; catuvokārabhavo abhiññeyyo; pañcavokārabhavo abhiññeyyo.

    应证知一障有(色有),应证知四障有(受、想、行、识有),

    应证知五障有(欲界、色界五蕴一分)。

    【注:vokāra =烦恼障,一般上与蕴(khandha)同义。】

    paṭhamaṃ jhānaṃ abhiññeyyaṃ; dutiyaṃ jhānaṃ abhiññeyyaṃ; tatiyaṃ jhānaṃ abhiññeyyaṃ; catutthaṃ jhānaṃ abhiññeyyaṃ.

    应证知初禅,应证知第二禅,应证知第三禅,应证知第

    四禅。

    mettācetovimutti abhiññeyyā; karuṇācetovimutti abhiññeyyā; muditācetovimutti abhiññeyyā; upekkhācetovimutti abhiññeyyā.

    应证知慈心解脱,应证知悲心解脱,应证知喜心解脱,

    应证知舍心解脱。

    ākāsānañcāyatanasamāpatti abhiññeyyā; viññāṇañcāyatana samāpatti abhiññeyyā; ākiñcaññāyatanasamāpatti abhiññeyyā; nevasaññānāsaññāyatana samāpatti abhiññeyyā.

    应证知虚空无边处等至,应证知识无边处等至,应证知

    无所有处等至,应证知非想非非想处等至。

    avijjā abhiññeyyā; saṅkhārā abhiññeyyā; viññāṇaṃ abhiññeyyaṃ; nāmarūpaṃ abhiññeyyaṃ; saḷāyatanaṃ abhiññeyyaṃ; phasso abhiññeyyo; vedanā abhiññeyyā; taṇhā abhiññeyyā; upādānaṃ abhiññeyyaṃ; bhavo abhiññeyyo; jāti abhiññeyyā; jarāmaraṇaṃ abhiññeyyaṃ.

    应证知无明,应证知行,应证知识,应证知名色,应证

    知六处,应证知触,应证知受,应证知爱,应证知取,应证知有, 应证知生,应证知老死。

    dukkhaṃ abhiññeyyaṃ; dukkhasamudayo abhiññeyyo; dukkhanirodho abhiññeyyo; dukkhanirodhagāminī paṭipadā abhiññeyyā.

    应证知苦,应证知苦集,应证知苦灭,应证知顺苦灭之道。

    rūpaṃ abhiññeyyaṃ; rūpasamudayo abhiññeyyo; rūpanirodho abhiññeyyo; rūpanirodhagāminī paṭipadā abhiññeyyā.

    应证知色,应证知色集,应证知色灭,应证知顺色灭之道。

    vedanā abhiññeyyā …… saññā abhiññeyyā …… saṅkhārā abhiññeyyā …… viññāṇaṃ abhiññeyyaṃ …… cakkhu abhiññeyyaṃ ……

    …… pe …… 应证知受,…… 应证知想,……

    应证知行,……

    应证知识,…… 应证知眼,……

    ……略……(十八界、十二缘起)

    jarāmaraṇaṃ abhiññeyyaṃ; jarāmaraṇasamudayo abhiññeyyo; jarāmaraṇanirodho abhiññeyyo; jarāmaraṇanirodhagāminī paṭipadā abhiññeyyā.

    应证知老死,应证知老死集,应证知老死灭,应证知顺

    老死灭之道。

    dukkhassa pariññaṭṭho abhiññeyyo; dukkhasamudayassa pahānaṭṭho abhiññeyyo; dukkhanirodhassa sacchikiriyaṭṭho abhiññeyyo; dukkhanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo.

    应证知遍知苦义,应证知断苦集义,应证知现证苦灭义,

    应证知修习顺苦灭之道义。

    rūpassa pariññaṭṭho abhiññeyyo; rūpasamudayassa pahānaṭṭho abhiññeyyo; rūpanirodhassa sacchikiriyaṭṭho abhiññeyyo; rūpanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo.

    应证知遍知色义,应证知断色集义,应证知现证色灭义,

    应证知修习顺色灭之道义。

    vedanāya …… saññāya …… saṅkhārānaṃ …… viññāṇassa …… cakkhussa ……

    …… pe …… 受…… 想……

    行……

    识…… 眼……

    ……略……(十八界、十二缘起)

    jarāmaraṇassa pariññaṭṭho abhiññeyyo; jarāmaraṇasamudayassa pahānaṭṭho abhiññeyyo; jarāmaraṇanirodhassa sacchikiriyaṭṭho abhiññeyyo; jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo.

    应证知遍知老死义,应证知断老死集义,应证知现证老

    死灭义,应证知修习顺老死灭之道义。

    dukkhassa pariññāpaṭivedhaṭṭho abhiññeyyo; dukkhasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo; dukkhanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo; dukkhanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.

    应证知遍知通达苦义,应证知断通达苦集义,应证知现

    证通达苦灭义,应证知修习通达顺苦灭之道义。

    rūpassa pariññāpaṭivedhaṭṭho abhiññeyyo; rūpasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo; rūpanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo; rūpanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.

    应证知遍知通达色义,应证知断通达色集义,应证知现

    证通达色灭义,应证知修习通达顺色灭之道义。

    vedanāya …… saññāya …… saṅkhārānaṃ …… viññāṇassa ……

    cakkhussa ……

    …… pe …… 受…… 想……

    行……

    识…… 眼……

    ……略……(十八界、十二缘起)

    jarāmaraṇassa pariññāpaṭivedhaṭṭho abhiññeyyo; jarāmaraṇasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo; jarāmaraṇanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo; jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.

    应证知遍知通达老死义,应证知断通达老死集义,应证

    知现证通达老死灭义,应证知修习通达顺老死灭之道义。

    dukkhaṃ abhiññeyyaṃ; dukkhasamudayo abhiññeyyo; dukkhanirodho abhiññeyyo; dukkhassa samudayanirodho abhiññeyyo;

    应证知苦,应证知苦集,应证知苦灭,应证知苦集灭。

    dukkhassa chandarāganirodho abhiññeyyo; dukkhassa assādo abhiññeyyo; dukkhassa ādīnavo abhiññeyyo; dukkhassa nissaraṇaṃ abhiññeyyaṃ.

    应证知苦之欲贪灭,应证知苦之味,应证知苦之过患,

    应证知苦之出离。

    rūpaṃ abhiññeyyaṃ; rūpasamudayo abhiññeyyo; rūpanirodho abhiññeyyo; rūpassa samudayanirodho abhiññeyyo; rūpassa chandarāganirodho abhiññeyyo; rūpassa assādo abhiññeyyo; rūpassa ādīnavo abhiññeyyo; rūpassa nissaraṇaṃ abhiññeyyaṃ.

    应证知色,应证知色集,应证知色灭,应证知色集灭,

    应证知色之欲贪灭,应证知色之味,应证知色之过患,应证知 色之出离。

    vedanā abhiññeyyā …… saññā abhiññeyyā …… saṅkhārā abhiññeyyā …… viññāṇaṃ abhiññeyyaṃ …… cakkhu abhiññeyyaṃ

    …… pe …… 应证知受…… 应证知想……

    应证知行……

    应证知识…… 应证知眼……

    ……略……(十八界、十二缘起)

    jarāmaraṇaṃ abhiññeyyaṃ; jarāmaraṇasamudayo abhiññeyyo; jarāmaraṇanirodho abhiññeyyo; jarāmaraṇassa samudayanirodho abhiññeyyo; jarāmaraṇassa chandarāganirodho abhiññeyyo; jarāmaraṇassa assādo abhiññeyyo; jarāmaraṇassa ādīnavo abhiññeyyo; jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ.

    应证知老死,应证知老死集,应证知老死灭,应证知老 死集灭,应证知老死之欲贪灭,应证知老死之味,应证知老死 之过患,应证知老死之出离。

    dukkhaṃ abhiññeyyaṃ; dukkhasamudayo abhiññeyyo; dukkhanirodho abhiññeyyo; dukkhanirodhagāminī paṭipadā abhiññeyyā; dukkhassa assādo abhiññeyyo; dukkhassa ādīnavo abhiññeyyo; dukkhassa nissaraṇaṃ abhiññeyyaṃ.

    应证知苦,应证知苦集,应证知苦灭,应证知顺苦灭之道,

    应证知苦之味,应证知苦之过患,应证知苦之出离。

    rūpaṃ abhiññeyyaṃ; rūpasamudayo abhiññeyyo; rūpanirodho abhiññeyyo; rūpanirodhagāminī paṭipadā abhiññeyyā; rūpassa assādo abhiññeyyo; rūpassa ādīnavo abhiññeyyo; rūpassa nissaraṇaṃ abhiññeyyaṃ.

    应证知色,应证知色集,应证知色灭,应证知顺色灭之道,

    应证知色之味,应证知色之过患,应证知色之出离。

    vedanā abhiññeyyā …… saññā abhiññeyyā …… saṅkhārā abhiññeyyā …… viññāṇaṃ abhiññeyyaṃ …… cakkhu abhiññeyyaṃ

    …… pe …… 应证知受…… 应证知想……

    应证知行……

    应证知识…… 应证知眼……

    ……略……(十二处、十八界、十二缘起)

    jarāmaraṇaṃ abhiññeyyaṃ; jarāmaraṇasamudayo abhiññeyyo; jarāmaraṇanirodho abhiññeyyo; jarāmaraṇanirodhagāminī paṭipadā abhiññeyyā; jarāmaraṇassa assādo abhiññeyyo; jarāmaraṇassa ādīnavo abhiññeyyo; jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ.

    应证知老死,应证知老死集,应证知老死灭,应证知顺

    老死灭之道,应证知老死之味,应证知老死之过患,应证知老 死之出离。

    aniccānupassanā abhiññeyyā; dukkhānupassanā abhiññeyyā; anattānupassanā abhiññeyyā; nibbidānupassanā abhiññeyyā; virāgānupassanā abhiññeyyā; nirodhānupassanā abhiññeyyā; paṭinissaggānupassanā abhiññeyyā.

    应证知无常随观,应证知苦随观,应证知无我随观,应

    证知厌离随观,应证知离贪随观,应证知灭随观,应证知定弃 随观。

    rūpe aniccānupassanā abhiññeyyā; rūpe dukkhānupassanā abhiññeyyā; rūpe anattānupassanā abhiññeyyā; rūpe nibbidānupassanā abhiññeyyā; rūpe virāgānupassanā abhiññeyyā; rūpe nirodhānupassanā abhiññeyyā; rūpe paṭinissaggānupassanā abhiññeyyā.

    应证知色之无常随观,应证知色之苦随观,应证知色之 无我随观,应证知色之厌离随观,应证知色之离贪随观,应证 知色之灭随观,应证知色之定弃随观。

    vedanāya …… saññāya …… saṅkhāresu …… viññāṇe …… cakkhusmiṃ ……

    …… pe …… 受…… 想……

    行……

    识…… 眼……

    ……略……(十八界、十二缘起)

    jarāmaraṇe aniccānupassanā abhiññeyyā; jarāmaraṇe dukkhānupassanā abhiññeyyā; jarāmaraṇe anattānupassanā abhiññeyyā; jarāmaraṇe nibbidānupassanā abhiññeyyā; jarāmaraṇe virāgānupassanā abhiññeyyā; jarāmaraṇe nirodhānupassanā abhiññeyyā; jarāmaraṇe paṭinissaggānupassanā abhiññeyyā.

    应证知老死之无常随观,应证知老死之苦随观,应证知

    老死之无我随观,应证知老死之厌离随观,应证知老死之离贪 随观,应证知老死之灭随观,应证知老死之定弃随观。

    uppādo abhiññeyyo; pavattaṃ abhiññeyyaṃ; nimittaṃ abhiññeyyaṃ; āyūhanā abhiññeyyā; paṭisandhi abhiññeyyā; gati abhiññeyyā; nibbatti abhiññeyyā; upapatti abhiññeyyā; jāti abhiññeyyā; jarā abhiññeyyā; byādhi abhiññeyyo, maraṇaṃ abhiññeyyaṃ; soko abhiññeyyo; paridevo abhiññeyyo; upāyāso abhiññeyyo.

    应证知生,应证知转,应证知相,应证知积累,应证知结生,

    应证知趣,应证知生成,应证知生起,应证知诞生,应证知老, 应证知病,应证知死,应证知愁,应证知悲,应证知恼。

    anuppādo abhiññeyyo; appavattaṃ abhiññeyyaṃ; animittaṃ abhiññeyyaṃ; anāyūhanā abhiññeyyā; appaṭisandhi abhiññeyyā; agati abhiññeyyā; anibbatti abhiññeyyā; anupapatti abhiññeyyā; ajāti abhiññeyyā; ajarā abhiññeyyā; abyādhi abhiññeyyo; amataṃ abhiññeyyaṃ; asoko abhiññeyyo; aparidevo abhiññeyyo; anupāyāso abhiññeyyo.

    应证知不生,应证知不转,应证知无相,应证知不积累,

    应证知不结生,应证知不趣,应证知不生成,应证知不生起, 应证知不诞生,应证知不老,应证知不病,应证知不死,应证 知不愁,应证知不悲,应证知不恼。

    uppādo abhiññeyyo; anuppādo abhiññeyyo; pavattaṃ abhiññeyyaṃ; appavattaṃ abhiññeyyaṃ. nimittaṃ abhiññeyyaṃ; animittaṃ abhiññeyyaṃ. āyūhanā abhiññeyyā; anāyūhanā abhiññeyyā. paṭisandhi abhiññeyyā; appaṭisandhi abhiññeyyā. gati abhiññeyyā; agati abhiññeyyā. nibbatti abhiññeyyā; anibbatti abhiññeyyā. upapatti abhiññeyyā; anupapatti abhiññeyyā.

    jāti abhiññeyyā; ajāti abhiññeyyā. jarā abhiññeyyā; ajarā abhiññeyyā. byādhi abhiññeyyo; abyādhi abhiññeyyo. maraṇaṃ abhiññeyyaṃ; amataṃ abhiññeyyaṃ. soko abhiññeyyo; asoko abhiññeyyo. paridevo abhiññeyyo; aparidevo abhiññeyyo. upāyāso abhiññeyyo; anupāyāso abhiññeyyo.

    应证知生,应证知不生,应证知转,应证知不转,应证知相,

    应证知无相,应证知积累,应证知不积累,应证知结生,应证 知不结生,应证知趣,应证知不趣,应证知生成,应证知不生 成,应证知生起,应证知不生起,应证知诞生,应证知不诞生, 应证知老,应证知不老,应证知病,应证知不病,应证知死, 应证知不死,应证知愁,应证知不愁,应证知悲,应证知不悲, 应证知恼,应证知不恼。

    uppādo dukkhanti abhiññeyyaṃ. pavattaṃ dukkhanti abhiññeyyaṃ. nimittaṃ dukkhanti abhiññeyyaṃ. āyūhanā dukkhanti abhiññeyyaṃ. paṭisandhi dukkhanti abhiññeyyaṃ. gati dukkhanti abhiññeyyaṃ. nibbatti dukkhanti abhiññeyyaṃ. upapatti dukkhanti abhiññeyyaṃ. jāti dukkhanti abhiññeyyaṃ. jarā dukkhanti abhiññeyyaṃ. byādhi dukkhanti abhiññeyyaṃ.

    maraṇaṃ dukkhanti abhiññeyyaṃ. soko dukkhanti abhiññeyyaṃ. paridevo dukkhanti abhiññeyyaṃ. upāyāso dukkhanti abhiññeyyaṃ.

    应证知生是苦,应证知转是苦,应证知相是苦,应证知

    积累是苦,应证知结生是苦,应证知趣是苦,应证知生成是苦, 应证知生起是苦,应证知诞生是苦,应证知老是苦,应证知病 是苦,应证知死是苦,应证知愁是苦,应证知悲是苦,应证知 恼是苦。

    anuppādo sukhanti abhiññeyyaṃ. appavattaṃ sukhanti abhiññeyyaṃ. animittaṃ sukhanti abhiññeyyaṃ. anāyūhanā sukhanti abhiññeyyaṃ. appaṭisandhi sukhanti abhiññeyyaṃ. agati sukhanti abhiññeyyaṃ. anibbatti sukhanti abhiññeyyaṃ. anupapatti sukhanti abhiññeyyaṃ. ajāti sukhanti abhiññeyyaṃ. ajarā sukhanti abhiññeyyaṃ. abyādhi sukhanti abhiññeyyaṃ. amataṃ sukhanti abhiññeyyaṃ. asoko sukhanti abhiññeyyaṃ. aparidevo sukhanti abhiññeyyaṃ. anupāyāso sukhanti abhiññeyyaṃ.

    应证知不生是乐,应证知不转是乐,应证知无相是乐,

    应证知不积累是乐,应证知不趣是乐,应证知不生成是乐,应 证知不生起是乐,应证知不诞生是乐,应证知不老是乐,应证 知不病是乐,应证知不死是乐,应证知不愁是乐,应证知不悲 是乐,应证知不恼是乐。

    uppādo dukkhaṃ, anuppādo sukhanti abhiññeyyaṃ. pavattaṃ dukkhaṃ, appavattaṃ sukhanti abhiññeyyaṃ. nimittaṃ dukkhaṃ, animittaṃ sukhanti abhiññeyyaṃ. āyūhanā dukkhaṃ, anāyūhanā sukhanti abhiññeyyaṃ. paṭisandhi dukkhaṃ, appaṭisandhi sukhanti abhiññeyyaṃ. gati dukkhaṃ, agati sukhanti abhiññeyyaṃ. nibbatti dukkhaṃ, anibbatti sukhanti abhiññeyyaṃ. upapatti dukkhaṃ, anupapatti sukhanti abhiññeyyaṃ. jāti dukkhaṃ, ajāti sukhanti abhiññeyyaṃ. jarā dukkhaṃ, ajarā sukhanti abhiññeyyaṃ. byādhi dukkhaṃ, abyādhi sukhanti abhiññeyyaṃ. maraṇaṃ dukkhaṃ, amataṃ sukhanti abhiññeyyaṃ. soko dukkhaṃ, asoko sukhanti abhiññeyyaṃ.

    paridevo dukkhaṃ, aparidevo sukhanti abhiññeyyaṃ. upāyāso dukkhaṃ, anupāyāso sukhanti abhiññeyyaṃ.

    应证知生是苦,不生是乐。应证知转是苦,不转是乐。

    应证知相是苦,无相是乐。应证知积累是苦,不积累是乐。应 证知结生是苦,不结生是乐。应证知趣是苦,不趣是乐。应证 知生成是苦,不生成是乐。应证知生起是苦,不生起是乐。应 证知诞生是苦,不诞生是乐。应证知老是苦,不老是乐。应证 知病是苦,不病是乐。应证知愁是苦,不愁是乐。应证知悲是苦, 不悲是乐。应证知恼是苦,不恼是乐。

    uppādo bhayanti abhiññeyyaṃ. pavattaṃ bhayanti abhiññeyyaṃ. nimittaṃ bhayanti abhiññeyyaṃ. āyūhanā bhayanti abhiññeyyaṃ. paṭisandhi bhayanti abhiññeyyaṃ. gati bhayanti abhiññeyyaṃ. nibbatti bhayanti abhiññeyyaṃ. upapatti bhayanti abhiññeyyaṃ. jāti bhayanti abhiññeyyaṃ. jarā bhayanti abhiññeyyaṃ. byādhi bhayanti abhiññeyyaṃ. maraṇaṃ bhayanti abhiññeyyaṃ. soko bhayanti abhiññeyyaṃ. paridevo bhayanti abhiññeyyaṃ. upāyāso bhayanti abhiññeyyaṃ.

    应证知生是怖畏,应证知转是怖畏,应证知相是怖畏,

    应证知积累是怖畏,应证知结生是怖畏,应证知趣是怖畏,应 证知生成是怖畏,应证知生起是怖畏,应证知诞生是怖畏,应 证知老是怖畏,应证知病是怖畏,应证知死是怖畏,应证知愁 是怖畏,应证知悲是怖畏,应证知恼是怖畏。

    anuppādo khemanti abhiññeyyaṃ. appavattaṃ khemanti abhiññeyyaṃ. animittaṃ khemanti abhiññeyyaṃ. anāyūhanā khemanti abhiññeyyaṃ. appaṭisandhi khemanti abhiññeyyaṃ.

    agati khemanti abhiññeyyaṃ. anibbatti khemanti abhiññeyyaṃ. anupapatti khemanti abhiññeyyaṃ. ajāti khemanti abhiññeyyaṃ. ajarā khemanti abhiññeyyaṃ. abyādhi khemanti abhiññeyyaṃ. amataṃ khemanti abhiññeyyaṃ. asoko khemanti abhiññeyyaṃ. aparidevo khemanti abhiññeyyaṃ. anupāyāso khemanti abhiññeyyaṃ.

    应证知不生是安稳,应证知不转是安稳,应证知无相是

    安稳,应证知不积累是安稳,应证知不结生是安稳,应证知不 趣是安稳,应证知不生成是安稳,应证知不生起是安稳,应证 知不诞生是安稳,应证知不老是安稳,应证知不病是安稳,应 证知不死是安稳,应证知不愁是安稳,应证知不悲是安稳,应 证知不恼是安稳。

    uppādo bhayaṃ, anuppādo khemanti abhiññeyyaṃ. pavattaṃ bhayaṃ, appavattaṃ khemanti abhiññeyyaṃ. nimittaṃ bhayaṃ, animittaṃ khemanti abhiññeyyaṃ. āyūhanā bhayaṃ, anāyūhanā khemanti abhiññeyyaṃ. paṭisandhi bhayaṃ, appaṭisandhi khemanti abhiññeyyaṃ. gati bhayaṃ, agati khemanti abhiññeyyaṃ. nibbatti bhayaṃ, anibbatti khemanti abhiññeyyaṃ. upapatti bhayaṃ, anupapatti khemanti abhiññeyyaṃ. jāti bhayaṃ, ajāti khemanti abhiññeyyaṃ. jarā bhayaṃ, ajarā khemanti abhiññeyyaṃ. byādhi bhayaṃ, abyādhi khemanti abhiññeyyaṃ. maraṇaṃ bhayaṃ, amataṃ khemanti abhiññeyyaṃ. soko bhayaṃ, asoko khemanti abhiññeyyaṃ. paridevo bhayaṃ, aparidevo khemanti abhiññeyyaṃ. upāyāso bhayaṃ, anupāyāso khemanti abhiññeyyaṃ.

    应证知生是怖畏,不生是安稳。应证知转是怖畏,不转 是安稳。应证知相是怖畏,无相是安稳。应证知积累是怖畏, 不积累是安稳。应证知结生是怖畏,不结生是安稳。应证知趣 是怖畏,不趣是安稳。应证知生成是怖畏,不生成是安稳。应 证知生起是怖畏,不生起是安稳。应证知诞生是怖畏,不诞生 是安稳。应证知老是怖畏,不老是安稳。应证知病是怖畏,不 病是安稳。应证知死是怖畏,不死是安稳。应证知愁是怖畏, 不愁是安稳。应证知悲是怖畏,不悲是安稳。应证知恼是怖畏, 不恼是安稳。

    uppādo sāmisanti abhiññeyyaṃ. pavattaṃ sāmisanti abhiññeyyaṃ. nimittaṃ sāmisanti abhiññeyyaṃ. āyūhanā sāmisanti abhiññeyyaṃ. paṭisandhi sāmisanti abhiññeyyaṃ. gati sāmisanti abhiññeyyaṃ. nibbatti sāmisanti abhiññeyyaṃ. upapatti sāmisanti abhiññeyyaṃ. jāti sāmisanti abhiññeyyaṃ. jarā sāmisanti abhiññeyyaṃ. byādhi sāmisanti abhiññeyyaṃ.

    maraṇaṃ sāmisanti abhiññeyyaṃ. soko sāmisanti abhiññeyyaṃ. paridevo sāmisanti abhiññeyyaṃ. upāyāso sāmisanti abhiññeyyaṃ.

    应证知生是垢染,应证知转是垢染,应证知相是垢染,

    应证知积累是垢染,应证知结生是垢染,应证知趣是垢染,应 证知生成是垢染,应证知生起是垢染,应证知诞生是垢染,应 证知老是垢染,应证知病是垢染,应证知死是垢染,应证知愁 是垢染,应证知悲是垢染,应证知恼是垢染。

    anuppādo nirāmisanti abhiññeyyaṃ. appavattaṃ nirāmisanti abhiññeyyaṃ. animittaṃ nirāmisanti abhiññeyyaṃ.

    anāyūhanā nirāmisanti abhiññeyyaṃ. appaṭisandhi nirāmisanti abhiññeyyaṃ. agati nirāmisanti abhiññeyyaṃ. anibbatti nirāmisanti abhiññeyyaṃ. anupapatti nirāmisanti abhiññeyyaṃ. ajāti nirāmisanti abhiññeyyaṃ. ajarā nirāmisanti abhiññeyyaṃ. abyādhi nirāmisanti abhiññeyyaṃ. amataṃ nirāmisanti abhiññeyyaṃ. asoko nirāmisanti abhiññeyyaṃ. aparidevo nirāmisanti abhiññeyyaṃ. anupāyāso nirāmisanti abhiññeyyaṃ.

    应证知不生是非垢染,应证知不转是非垢染,应证知无

    相是非垢染,应证知不积累是非垢染,应证知不结生是非垢染, 应证知不趣是非垢染,应证知不生成是非垢染,应证知不生起 是非垢染,应证知不诞生是非垢染,应证知不老是非垢染,应 证知不病是非垢染,应证知不死是非垢染,应证知不愁是非垢染, 应证知不悲是非垢染,应证知不恼是非垢染。

    uppādo sāmisaṃ, anuppādo nirāmisanti abhiññeyyaṃ. pavattaṃ sāmisaṃ, appavattaṃ nirāmisanti abhiññeyyaṃ. nimittaṃ sāmisaṃ, animittaṃ nirāmisanti abhiññeyyaṃ. āyūhanā sāmisaṃ, anāyūhanā nirāmisanti abhiññeyyaṃ. paṭisandhi sāmisaṃ, appaṭisandhi nirāmisanti abhiññeyyaṃ. gati sāmisaṃ, agati nirāmisanti abhiññeyyaṃ. nibbatti sāmisaṃ, anibbatti nirāmisanti abhiññeyyaṃ. upapatti sāmisaṃ, anupapatti nirāmisanti abhiññeyyaṃ. jāti sāmisaṃ, ajāti nirāmisanti abhiññeyyaṃ. jarā sāmisaṃ, ajarā nirāmisanti abhiññeyyaṃ. byādhi sāmisaṃ, abyādhi nirāmisanti abhiññeyyaṃ. maraṇaṃ sāmisaṃ, amataṃ nirāmisanti abhiññeyyaṃ. soko sāmisaṃ, asoko nirāmisanti abhiññeyyaṃ. paridevo sāmisaṃ, aparidevo

    nirāmisanti abhiññeyyaṃ. upāyāso sāmisaṃ, anupāyāso nirāmisanti abhiññeyyaṃ.

    应证知生是垢染,不生是非垢染。应证知转是垢染,不

    转是非垢染。应证知相是垢染,无相是非垢染。应证知积累是 垢染,不积累是非垢染。应证知结生是垢染,不结生是非垢染。 应证知趣是垢染,不趣是非垢染。应证知生成是垢染,不生成 是非垢染。应证知生起是垢染,不生起是非垢染。应证知诞生 是垢染,不诞生是非垢染。应证知老是垢染,不老是非垢染。 应证知病是垢染,不病是非垢染。应证知死是垢染,不死是非 垢染。应证知愁是垢染,不愁是非垢染。应证知悲是垢染,不 悲是非垢染。应证知恼是垢染,不恼是非垢染。

    uppādo saṅkhārāti abhiññeyyaṃ. pavattaṃ saṅkhārāti abhiññeyyaṃ. nimittaṃ saṅkhārāti abhiññeyyaṃ. āyūhanā saṅkhārāti abhiññeyyaṃ. paṭisandhi saṅkhārāti abhiññeyyaṃ. gati saṅkhārāti abhiññeyyaṃ. nibbatti saṅkhārāti abhiññeyyaṃ. upapatti saṅkhārāti abhiññeyyaṃ. jāti saṅkhārāti abhiññeyyaṃ. jarā saṅkhārāti abhiññeyyaṃ. byādhi saṅkhārāti abhiññeyyaṃ. maraṇaṃ saṅkhārāti abhiññeyyaṃ. soko saṅkhārāti abhiññeyyaṃ. paridevo saṅkhārāti abhiññeyyaṃ. upāyāso saṅkhārāti abhiññeyyaṃ.

    应证知生是行,应证知转是行,应证知相是行,应证知

    积累是行,应证知结生是行,应证知趣是行,应证知生成是行, 应证知生起是行,应证知诞生是行,应证知老是行,应证知病 是行,应证知死是行,应证知愁是行,应证知悲是行,应证知 恼是行。

    anuppādo nibbānanti abhiññeyyaṃ. appavattaṃ nibbānanti abhiññeyyaṃ. animittaṃ nibbānanti abhiññeyyaṃ. anāyūhanā nibbānanti abhiññeyyaṃ. appaṭisandhi nibbānanti abhiññeyyaṃ. agati nibbānanti abhiññeyyaṃ. anibbatti nibbānanti abhiññeyyaṃ. anupapatti nibbānanti abhiññeyyaṃ. ajāti nibbānanti abhiññeyyaṃ. ajaraṃ nibbānanti abhiññeyyaṃ. abyādhi nibbānanti abhiññeyyaṃ. amataṃ nibbānanti abhiññeyyaṃ. asoko nibbānanti abhiññeyyaṃ. aparidevo nibbānanti abhiññeyyaṃ. anupāyāso nibbānanti abhiññeyyaṃ.

    应证知不生是涅槃,应证知不转是涅槃,应证知无相是

    涅槃,应证知不积累是涅槃,应证知不结生是涅槃,应证知不 趣是涅槃,应证知不生成是涅槃,应证知不生起是涅槃,应证 知不诞生是涅槃,应证知不老是涅槃,应证知不病是涅槃,应 证知不死是涅槃,应证知不愁是涅槃,应证知不悲是涅槃,应 证知不恼是涅槃。

    uppādo saṅkhārā, anuppādo nibbānanti abhiññeyyaṃ. pavattaṃ saṅkhārā, appavattaṃ nibbānanti abhiññeyyaṃ. nimittaṃ saṅkhārā, animittaṃ nibbānanti abhiññeyyaṃ. āyūhanā saṅkhārā, anāyūhanā nibbānanti abhiññeyyaṃ. paṭisandhi saṅkhārā, appaṭisandhi nibbānanti abhiññeyyaṃ. gati saṅkhārā, agati nibbānanti abhiññeyyaṃ. nibbatti saṅkhārā, anibbatti nibbānanti abhiññeyyaṃ. upapatti saṅkhārā, anupapatti nibbānanti abhiññeyyaṃ. jāti saṅkhārā, ajāti nibbānanti abhiññeyyaṃ. jarā saṅkhārā, ajarā nibbānanti abhiññeyyaṃ. byādhi saṅkhārā, abyādhi nibbānan’ti abhiññeyyaṃ. maraṇaṃ saṅkhārā, amataṃ nibbānanti abhiññeyyaṃ. soko saṅkhārā,

    asoko nibbānanti abhiññeyyaṃ. paridevo saṅkhārā, aparidevo nibbānanti abhiññeyyaṃ. upāyāso saṅkhārā, anupāyāso nibbānanti abhiññeyyaṃ.

    应证知生是行,不生是涅槃。应证知转是行,不转是涅槃。

    应证知相是行,无相是涅槃。应证知积累是行,不积累是涅槃。 应证知结生是行,不结生是涅槃。应证知趣是行,不趣是涅槃。 应证知生成是行,不生成是涅槃。应证知生起是行,不生起是 涅槃。应证知诞生是行,不诞生是涅槃。应证知老是行,不老 是涅槃。应证知病是行,不病是涅槃。应证知死是行,不死是 涅槃。应证知愁是行,不愁是涅槃。应证知悲是行,不悲是涅槃。 应证知恼是行,不恼是涅槃。

    paṭhamabhāṇavāro.

    第一卷(已竟)

    pariggahaṭṭho abhiññeyyo; parivāraṭṭho abhiññeyyo; paripūraṭṭho abhiññeyyo; ekaggaṭṭho abhiññeyyo; avikkhepaṭṭho abhiññeyyo; paggahaṭṭho abhiññeyyo; avisāraṭṭho

    abhiññeyyo; anāvilaṭṭho abhiññeyyo; aniñjanaṭṭho abhiññeyyo; ekattupaṭṭhānavasena cittassa ṭhitaṭṭho abhiññeyyo; ārammaṇaṭṭho abhiññeyyo; gocaraṭṭho abhiññeyyo; pahānaṭṭho abhiññeyyo; pariccāgaṭṭho abhiññeyyo; vuṭṭhānaṭṭho abhiññeyyo; vivaṭṭanaṭṭho abhiññeyyo; santaṭṭho abhiññeyyo; paṇītaṭṭho abhiññeyyo; vimuttaṭṭho abhiññeyyo; anāsavaṭṭho abhiññeyyo; taraṇaṭṭho abhiññeyyo; animittaṭṭho abhiññeyyo; appaṇihitaṭṭho abhiññeyyo; suññataṭṭho abhiññeyyo; ekarasaṭṭho abhiññeyyo; anativattanaṭṭho abhiññeyyo; yuganaddhaṭṭho abhiññeyyo; niyyānaṭṭho abhiññeyyo; hetuṭṭho abhiññeyyo; dassanaṭṭho abhiññeyyo; ādhipateyyaṭṭho abhiññeyyo.

    应证知摄受义,应证知伴属义,应证知圆满义,应证知

    一境义,应证知无散乱义,应证知精勤义,应证知无放逸义, 应证知无浊义,应证知不动义,应证知依一性近住分别心住义, 应证知所缘义,应证知行境义,应证知断义,应证知永舍义, 应证知离灭义,应证知退转义,应证知寂静义,应证知妙善义, 应证知解脱义,应证知无漏义,应证知能度义,应证知无相义, 应证知无愿义,应证知空性义,应证知一味义,应证知不超越 义,应证知俱存义,应证知出离义,应证知因义,应证知见义, 应证知增上义。

    samathassa avikkhepaṭṭho abhiññeyyo; vipassanāya anupassanaṭṭho abhiññeyyo; samathavipassanānaṃ ekarasaṭṭho abhiññeyyo; yuganaddhassa anativattanaṭṭho abhiññeyyo; sikkhāya samādānaṭṭho abhiññeyyo; ārammaṇassa gocaraṭṭho

    abhiññeyyo; līnassa cittassa paggahaṭṭho abhiññeyyo; uddhatassa cittassa niggahaṭṭho abhiññeyyo; ubhovisuddhānaṃ ajjhupekkhanaṭṭho abhiññeyyo; visesādhigamaṭṭho abhiññeyyo; uttari paṭivedhaṭṭho abhiññeyyo; saccābhisamayaṭṭho abhiññeyyo; nirodhe patiṭṭhāpakaṭṭho abhiññeyyo.

    应证知三摩他(止)之无散乱义,应证知毗婆舍那(观)

    之随观义,应证知三摩他、毗婆舍那(止观)之一味义,应证 知(止观)俱存之不超越义,应证知有学之受持义,应证知所 缘之行境义,应证知下劣心精勤之义,应证知傲慢心之调御义, 应证知俱清净之疏远义,应证知胜进证得义,应证知上通达义, 应证知谛现观义,应证知灭安住义。

    saddhindriyassa adhimokkhaṭṭho abhiññeyyo; vīriyindriyassa paggahaṭṭho abhiññeyyo; satindriyassa upaṭṭhānaṭṭho abhiññeyyo; samādhindriyassa avikkhepaṭṭho abhiññeyyo; paññindriyassa dassanaṭṭho abhiññeyyo.

    应证知信根之胜解义,应证知精进根之精勤义,应证知

    念根之近住义,应证知定根无散乱之义,应证知慧根之见义。

    saddhābalassa assaddhiye akampiyaṭṭho abhiññeyyo; vīriyabalassa kosajje akampiyaṭṭho abhiññeyyo; satibalassa pamāde akampiyaṭṭho abhiññeyyo; samādhibalassa uddhacce akampiyaṭṭho abhiññeyyo; paññābalassa avijjāya akampiyaṭṭho abhiññeyyo.

    应证知于信力之不信不动义,应证知于精进力之懈怠不

    动义,应证知于念力之放逸不动义,应证知于定力之掉举不动义, 应证知于慧力之无明不动义。

    satisambojjhaṅgassa upaṭṭhānaṭṭho abhiññeyyo; dhammavicayasambojjhaṅgassa pavicayaṭṭho abhiññeyyo; vīriyasambojjhaṅgassa paggahaṭṭho abhiññeyyo; pītisambojjhaṅgassa pharaṇaṭṭho abhiññeyyo; passaddhisambojjhaṅgassa upasamaṭṭho abhiññeyyo; samādhisambojjhaṅgassa avikkhepaṭṭho abhiññeyyo; upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭho abhiññeyyo.

    应证知念觉支之近住义,应证知择法觉支之思择义,应

    证知精进觉支之精勤义,应证知喜觉支之遍满义,应证知轻安 觉支之平静义,应证知定觉支之无散乱义,应证知舍觉支之简 择义。

    sammādiṭṭhiyā dassanaṭṭho abhiññeyyo; sammāsaṅkappassa abhiniropanaṭṭho abhiññeyyo; sammāvācāya pariggahaṭṭho abhiññeyyo; sammākammantassa samuṭṭhānaṭṭho abhiññeyyo; sammā-ājīvassa vodānaṭṭho abhiññeyyo; sammāvāyāmassa paggahaṭṭho abhiññeyyo; sammāsatiyā upaṭṭhānaṭṭho abhiññeyyo; sammāsamādhissa avikkhepaṭṭho abhiññeyyo.

    应证知正见之见义,应证知正思惟之现前解义,应证知

    正语之摄受义,应证知正业之等起义,应证知正命之清净义, 应证知正精进之精勤义,应证知正念之近住义,应证知正定之 无散乱义。

    indriyānaṃ ādhipateyyaṭṭho abhiññeyyo; balānaṃ akampiyaṭṭho abhiññeyyo; bojjhaṅgānaṃ niyyānaṭṭho abhiññeyyo; maggassa hetuṭṭho abhiññeyyo; satipaṭṭhānānaṃ

    upaṭṭhānaṭṭho abhiññeyyo; sammappadhānānaṃ padahanaṭṭho abhiññeyyo; iddhipādānaṃ ijjhanaṭṭho abhiññeyyo; saccānaṃ tathaṭṭho abhiññeyyo; payogānaṃ paṭippassaddhaṭṭho abhiññeyyo; phalānaṃ sacchikiriyaṭṭho abhiññeyyo.

    应证知(五)根之增上义,应证知(五)力之不动义,

    应证知(七)觉支之出离义,应证知(八圣)道之因义,应证 知(四)念住之近住义,应证知(四)正勤之发奋义,应证知

    (四)神足之通变义,应证知(四圣)谛之真如义,应证知(四) 加行之止灭义,应证知(四)果之现证义。

    vitakkassa abhiniropanaṭṭho abhiññeyyo; vicārassa upavicāraṭṭho abhiññeyyo; pītiyā pharaṇaṭṭho abhiññeyyo; sukhassa abhisandanaṭṭho abhiññeyyo. cittassa ekaggaṭṭho abhiññeyyo.

    应证知寻之现前解义,应证知伺之维系义,应证知喜之

    遍满义,应证知乐之滋润义,应证知心之一境义。

    āvajjanaṭṭho abhiññeyyo; vijānanaṭṭho abhiññeyyo; pajānanaṭṭho abhiññeyyo; sañjānanaṭṭho abhiññeyyo; ekodaṭṭho abhiññeyyo.

    应证知倾向义,应净知义,应证知了知义,应证知义,

    应证知一向义。

    abhiññāya ñātaṭṭho abhiññeyyo; pariññāya tīraṇaṭṭho abhiññeyyo; pahānassa pariccāgaṭṭho abhiññeyyo; bhāvanāya ekarasaṭṭho abhiññeyyo; sacchikiriyāya phassanaṭṭho abhiññeyyo; khandhānaṃ khandhaṭṭho abhiññeyyo; dhātūnaṃ

    dhātuṭṭho abhiññeyyo; āyatanānaṃ āyatanaṭṭho abhiññeyyo; saṅkhatānaṃ saṅkhataṭṭho abhiññeyyo; asaṅkhatassa asaṅkhataṭṭho abhiññeyyo.

    应证知通智之所知义,应证知遍智能度义,应证知断之

    永舍义,应证知修行之一味义,应证知现证之触义,应证知(五) 蕴之蕴义,应证知(十八)界之界义,应证知(十二)处之处义, 应证知有为(法)之有为义,应证知无为(法)之无为义。

    cittaṭṭho abhiññeyyo; cittānantariyaṭṭho abhiññeyyo; cittassa vuṭṭhānaṭṭho abhiññeyyo; cittassa vivaṭṭanaṭṭho abhiññeyyo; cittassa hetuṭṭho abhiññeyyo; cittassa paccayaṭṭho abhiññeyyo; cittassa vatthuṭṭho abhiññeyyo; cittassa bhūmaṭṭho abhiññeyyo; cittassa ārammaṇaṭṭho abhiññeyyo; cittassa gocaraṭṭho abhiññeyyo; cittassa cariyaṭṭho abhiññeyyo; cittassa gataṭṭho abhiññeyyo; cittassa abhinīhāraṭṭho abhiññeyyo; cittassa niyyānaṭṭho abhiññeyyo; cittassa nissaraṇaṭṭho abhiññeyyo.

    应证知心义,应证知心无间义,应证知心之离灭义,应

    证知心之退转义,应证知心之因义,应证知心之缘义,应证知 心之事义,应证知心之地义,应证知心之所缘义,应证知心之 行境义,应证知心之所行义,应证知心之趣义,应证知心之引 发义,应证知心之出离义,应证知心之舍离义。

    ekatte āvajjanaṭṭho abhiññeyyo; ekatte vijānanaṭṭho abhiññeyyo; ekatte pajānanaṭṭho abhiññeyyo; ekatte sañjānanaṭṭho abhiññeyyo; ekatte ekadaṭṭho abhiññeyyo; ekatte upanibandhaṭṭho abhiññeyyo; ekatte pakkhandanaṭṭho

    abhiññeyyo; ekatte pasīdanaṭṭho abhiññeyyo; ekatte santiṭṭhanaṭṭho abhiññeyyo; ekatte vimuccanaṭṭho abhiññeyyo; ekatte etaṃ santan’ti passanaṭṭho abhiññeyyo; ekatte yānīkataṭṭho abhiññeyyo; ekatte vatthukataṭṭho abhiññeyyo; ekatte anuṭṭhitaṭṭho abhiññeyyo; ekatte paricitaṭṭho abhiññeyyo; ekatte susamāraddhaṭṭho abhiññeyyo; ekatte pariggahaṭṭho abhiññeyyo; ekatte parivāraṭṭho abhiññeyyo; ekatte paripūraṭṭho abhiññeyyo; ekatte samodhānaṭṭho abhiññeyyo; ekatte adhiṭṭhānaṭṭho abhiññeyyo; ekatte āsevanaṭṭho abhiññeyyo; ekatte bhāvanaṭṭho abhiññeyyo; ekatte bahulīkammaṭṭho abhiññeyyo; ekatte susamuggataṭṭho abhiññeyyo; ekatte suvimuttaṭṭho abhiññeyyo; ekatte bujjhanaṭṭho abhiññeyyo; ekatte anubujjhanaṭṭho abhiññeyyo; ekatte paṭibujjhanaṭṭho abhiññeyyo; ekatte sambujjhanaṭṭho abhiññeyyo; ekatte bodhanaṭṭho abhiññeyyo; ekatte anubodhanaṭṭho abhiññeyyo; ekatte paṭibodhanaṭṭho abhiññeyyo; ekatte sambodhanaṭṭho abhiññeyyo; ekatte bodhipakkhiyaṭṭho abhiññeyyo; ekatte anubodhipakkhiyaṭṭho abhiññeyyo; ekatte paṭibodhipakkhiyaṭṭho abhiññeyyo; ekatte sambodhipakkhiyaṭṭho abhiññeyyo; ekatte jotanaṭṭho abhiññeyyo; ekatte ujjotanaṭṭho abhiññeyyo; ekatte anujotanaṭṭho abhiññeyyo; ekatte paṭijotanaṭṭho abhiññeyyo; ekatte sañjotanaṭṭho abhiññeyyo.

    应证知一性之倾向义,应证知一性之净知义,应证知一

    性之了知义,应证知一性之证知义,应证知一性之一向义,应 证知一性之和合义,应证知一性之跃进义,应证知一性之明寂义, 应证知一性之止住义,应证知一性之解放义,应证知一性之寂 静见义,应证知一性之乘所作义,应证知一性之实所作义,应

    证知一性之随住义,应证知一性之遍热义,应证知一性之善造 作义,应证知一性之摄受义,应证知一性之伴属义,应证知一 性之圆满义,应证知一性之总摄义,应证知一性之摄持义,应 证知一性之学习义,应证知一性之修行义,应证知一性之多作义, 应证知一性之善成就义,应证知一性之善解脱义。应证知一性 之悟义,应证知一性之随悟义,应证知一性之无碍悟义,应证 知一性之等正悟义。应证知一性之觉义,应证知一性之随觉义, 应证知一性之无碍觉义,应证知一性之等正觉义,应证知一性 之觉分义,应证知一性之随觉分义,应证知一性之无碍觉分义, 应证知一性之等正觉分义。应证知一性之光明义,应证知一性 之胜光明义,应证知一性之随光明义,应证知一性之无碍光明义, 应证知一性之等正光明义。

    patāpanaṭṭho abhiññeyyo; virocanaṭṭho abhiññeyyo; kilesānaṃ santāpanaṭṭho abhiññeyyo; amalaṭṭho abhiññeyyo; vimalaṭṭho abhiññeyyo; nimmalaṭṭho abhiññeyyo; samaṭṭho abhiññeyyo; samayaṭṭho abhiññeyyo; vivekaṭṭho abhiññeyyo; vivekacariyaṭṭho abhiññeyyo; virāgaṭṭho abhiññeyyo; virāgacariyaṭṭho abhiññeyyo; nirodhaṭṭho abhiññeyyo; nirodhacariyaṭṭho abhiññeyyo; vosaggaṭṭho abhiññeyyo; vosaggacariyaṭṭho abhiññeyyo; vimuttaṭṭho abhiññeyyo; vimutticariyaṭṭho abhiññeyyo.

    应证知演绎义,应证知遍照义,应证知烦恼之热恼义,

    应证知非垢义,应证知离垢义,应证知无垢义。应证知等正义, 应证知会聚义,应证知离义,应证知离所行义,应证知离贪义, 应证知离贪所行义。应证知灭义,应证知灭所行义。应证知最 舍义,应证知最舍所行义。应证知解脱义,应证知解脱所行义。

    chandaṭṭho abhiññeyyo; chandassa mūlaṭṭho abhiññeyyo; chandassa pādaṭṭho abhiññeyyo; chandassa padhānaṭṭho abhiññeyyo; chandassa ijjhanaṭṭho abhiññeyyo; chandassa adhimokkhaṭṭho abhiññeyyo; chandassa paggahaṭṭho abhiññeyyo; chandassa upaṭṭhānaṭṭho abhiññeyyo; chandassa avikkhepaṭṭho abhiññeyyo; chandassa dassanaṭṭho abhiññeyyo.

    应证知欲义,应证知欲之根本义,应证知欲之足义,应

    证知欲之勤义,应证知欲之神通义,应证知欲之胜解义,应证 知志欲之精勤义,应证知志欲之近住义,应证知志欲之无散乱义, 应证知志欲之见义。

    vīriyaṭṭho abhiññeyyo; vīriyassa mūlaṭṭho abhiññeyyo; vīriyassa pādaṭṭho abhiññeyyo; vīriyassa padhānaṭṭho abhiññeyyo; vīriyassa ijjhanaṭṭho abhiññeyyo; vīriyassa adhimokkhaṭṭho abhiññeyyo; vīriyassa paggahaṭṭho abhiññeyyo; vīriyassa upaṭṭhānaṭṭho abhiññeyyo; vīriyassa avikkhepaṭṭho abhiññeyyo; vīriyassa dassanaṭṭho abhiññeyyo.

    应证知精进义,应证知精进之根本义,应证知精进之足义,

    应证知精进之勤义,应证知精进之神通义,应证知精进之胜解义, 应证知精进之精勤义,应证知精进之近住义,应证知精进之无 散乱义,应证知精进之见义。

    cittaṭṭho abhiññeyyo; cittassa mūlaṭṭho abhiññeyyo; cittassa pādaṭṭho abhiññeyyo; cittassa padhānaṭṭho abhiññeyyo; cittassa ijjhanaṭṭho abhiññeyyo; cittassa adhimokkhaṭṭho abhiññeyyo; cittassa paggahaṭṭho abhiññeyyo; cittassa upaṭṭhānaṭṭho abhiññeyyo; cittassa avikkhepaṭṭho abhiññeyyo; cittassa dassanaṭṭho abhiññeyyo.

    应证知心义,应证知心之根本义,应证知心之足义,应 证知心之勤义,应证知心之神通义,应证知心之胜解义,应证 知心之精勤义,应证知心之近住义,应证知心之无散乱义,应 证知心之见义。

    vīmaṃsaṭṭho abhiññeyyo; vīmaṃsāya mūlaṭṭho abhiññeyyo; vīmaṃsāya pādaṭṭho abhiññeyyo; vīmaṃsāya padhānaṭṭho abhiññeyyo; vīmaṃsāya ijjhanaṭṭho abhiññeyyo; vīmaṃsāya adhimokkhaṭṭho abhiññeyyo; vīmaṃsāya paggahaṭṭho abhiññeyyo; vīmaṃsāya upaṭṭhānaṭṭho abhiññeyyo; vīmaṃsāya avikkhepaṭṭho abhiññeyyo; vīmaṃsāya dassanaṭṭho abhiññeyyo.

    应证知思惟义,应证知思惟之根本义,应证知思惟之足义,

    应证知思惟之勤义,应证知思惟之神通义,应证知思惟之胜解义, 应证知思惟之精勤义,应证知思惟之近住义,应证知恩惟之无 散乱义,应证知思惟之见义。

    dukkhaṭṭho abhiññeyyo; dukkhassa pīḷanaṭṭho abhiññeyyo; dukkhassa saṅkhataṭṭho abhiññeyyo; dukkhassa santāpaṭṭho abhiññeyyo; dukkhassa vipariṇāmaṭṭho abhiññeyyo.

    应证知苦义,应证知苦之害义,应证知苦之炽热义,应

    证知苦之有为义,应证知苦之变坏义。

    samudayaṭṭho abhiññeyyo; samudayassa āyūhanaṭṭho abhiññeyyo; samudayassa nidānaṭṭho abhiññeyyo; samudayassa saññogaṭṭho abhiññeyyo; samudayassa palibodhaṭṭho abhiññeyyo;

    应证知集义,应证知集之积累义,应证知集之因缘义, 应证知集之结合义,应证知集之障碍义。

    nirodhaṭṭho abhiññeyyo; nirodhassa nissaraṇaṭṭho abhiññeyyo; nirodhassa vivekaṭṭho abhiññeyyo; nirodhassa asaṅkhataṭṭho abhiññeyyo; nirodhassa amataṭṭho abhiññeyyo.

    应证知灭义,应证知灭之舍离义,应证知灭之离义,应

    证知灭之无为义,应证知灭之不死义。

    maggaṭṭho abhiññeyyo; maggassa niyyānaṭṭho abhiññeyyo; maggassa hetuṭṭho abhiññeyyo; maggassa dassanaṭṭho abhiññeyyo; maggassa ādhipateyyaṭṭho abhiññeyyo.

    应证知道义,应证知道之出离义,应证知道之因义,应

    证知道之见义,应证知道之增上义。

    tathaṭṭho abhiññeyyo; anattaṭṭho abhiññeyyo; saccaṭṭho abhiññeyyo; paṭivedhaṭṭho abhiññeyyo; abhijānanaṭṭho abhiññeyyo; parijānanaṭṭho abhiññeyyo; dhammaṭṭho abhiññeyyo; dhātuṭṭho abhiññeyyo; ñātaṭṭho abhiññeyyo; sacchikiriyaṭṭho abhiññeyyo; phassanaṭṭho abhiññeyyo; abhisamayaṭṭho abhiññeyyo.

    应证知真如义,应证知无我义,应证知谛义,应证知通

    达义,应证知对解义,应证知遍解义,应证知法义,应证知界义, 应证知所知义,应证知现证义,应证知触义,应证知现观义。

    nekkhammaṃ abhiññeyyaṃ; abyāpādo abhiññeyyo; ālokasaññā abhiññeyyā; avikkhepo abhiññeyyo;

    dhammavavatthānaṃ abhiññeyyaṃ; ñāṇaṃ abhiññeyyaṃ; pāmojjaṃ abhiññeyyaṃ.

    应证知出离,应证知无嗔,应证知光明想,应证知无散乱,

    应证知法决定,应证知智,应证知胜喜。

    paṭhamaṃ jhānaṃ abhiññeyyaṃ; dutiyaṃ jhānaṃ abhiññeyyaṃ; tatiyaṃ jhānaṃ abhiññeyyaṃ; catutthaṃ jhānaṃ abhiññeyyaṃ.

    应证知初禅,应证知第二禅,应证知第三禅,应证知第

    四禅。

    ākāsānañcāyatanasamāpatti abhiññeyyā; viññāṇañcāyatanasamāpatti abhiññeyyā; ākiñcaññāyatanasamāpatti abhiññeyyā; nevasaññānāsaññāyatanasamāpatti abhiññeyyā.

    应证知虚空无边处等至,应证知识无边处等至,应证知

    无所有处等至,应证知非想非非想处等至。

    aniccānupassanā abhiññeyyā; dukkhānupassanā abhiññeyyā; anattānupassanā abhiññeyyā; nibbidānupassanā abhiññeyyā; virāgānupassanā abhiññeyyā; nirodhānupassanā abhiññeyyā; paṭinissaggānupassanā abhiññeyyā; khayānupassanā abhiññeyyā; vayānupassanā abhiññeyyā; vipariṇāmānupassanā abhiññeyyā; animittānupassanā abhiññeyyā; appaṇihitānupassanā abhiññeyyā; suññatānupassanā abhiññeyyā; adhipaññādhammavipassanā abhiññeyyā; yathābhūtañāṇadassanaṃ abhiññeyyaṃ; ādīnavānupassanā

    abhiññeyyā; paṭisaṅkhānupassanā abhiññeyyā; vivaṭṭanānupassanā abhiññeyyā.

    应证知无常随观,应证知苦随观,应证知无我随观,应

    证知厌离随观,应证知离贪随观,应证知灭随观,应证知定弃 随观,应证知尽随观,应证知衰随观,应证知变坏随观,应证 知无相随观,应证知无愿随观,应证知空性随观,应证知增上 慧法正观,应证知如实智见,应证知过患随观,应证知简择随观, 应证知退转随观。

    sotāpattimaggo abhiññeyyo; sotāpattiphalasamāpatti abhiññeyyā; sakadāgāmimaggo abhiññeyyo; sakadāgāmiphalasamāpatti abhiññeyyā; anāgāmimaggo abhiññeyyo; anāgāmiphalasamāpatti abhiññeyyā; arahattamaggo abhiññeyyo; arahattaphalasamāpatti abhiññeyyā.

    应证知预流道,应证知预流果等至,应证知一还道,应

    证知一还果等至,应证知不还道,应证知不还果等至,应证知 阿罗汉道,应证知阿罗汉果等至。

    adhimokkhaṭṭhena saddhindriyaṃ abhiññeyyaṃ; paggahaṭṭhena vīriyindriyaṃ abhiññeyyaṃ; upaṭṭhānaṭṭhena satindriyaṃ abhiññeyyaṃ; avikkhepaṭṭhena samādhindriyaṃ abhiññeyyaṃ; dassanaṭṭhena paññindriyaṃ abhiññeyyaṃ; assaddhiye akampiyaṭṭhena saddhābalaṃ abhiññeyyaṃ; kosajje akampiyaṭṭhena vīriyabalaṃ abhiññeyyaṃ; pamāde akampiyaṭṭhena satibalaṃ abhiññeyyaṃ; uddhacce akampiyaṭṭhena samādhibalaṃ abhiññeyyaṃ; avijjāya akampiyaṭṭhena paññābalaṃ abhiññeyyaṃ.

    依胜解之义应证知信根,依精勤之义应证知精进根,依 近住之义应证知念根,依无散乱之义应证知定根,依见之义应 证知慧根。依于不信不动之义应证知信力,依于懈怠不动之义 应证知精进力,依于放逸不动之义应证知念力,依于掉举不动 之义应证知定力,依于无明不动之义应证知慧力。

    upaṭṭhānaṭṭhena satisambojjhaṅgo abhiññeyyo; pavicayaṭṭhena dhammavicayasambojjhaṅgo abhiññeyyo; paggahaṭṭhena vīriyasambojjhaṅgo abhiññeyyo; pharaṇaṭṭhena pītisambojjhaṅgo abhiññeyyo; upasamaṭṭhena passaddhisambojjhaṅgo abhiññeyyo; avikkhepaṭṭhena samādhisambojjhaṅgo abhiññeyyo; paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo abhiññeyyo.

    依近住之义应证知念觉支,依思择之义应证知择法觉支,

    依精勤之义应证知精进觉支,依遍满之义应证知喜觉支,依寂 静之义应证知轻安觉支,依无散乱之义应证知定觉支,依简择 之义应证知舍觉支。

    dassanaṭṭhena sammādiṭṭhi abhiññeyyā; abhiniropanaṭṭhena sammāsaṅkappo abhiññeyyo; pariggahaṭṭhena sammāvācā abhiññeyyā; samuṭṭhānaṭṭhena sammākammanto abhiññeyyo; vodānaṭṭhena sammā-ājīvo abhiññeyyo; paggahaṭṭhena sammāvāyāmo abhiññeyyo; upaṭṭhānaṭṭhena sammāsati abhiññeyyā; avikkhepaṭṭhena sammāsamādhi abhiññeyyo.

    依见之义应证知正见,依现前解之义应证知正思惟,依

    摄受之义应证知正语,依等起之义应证知正业,依清净之义应

    证知正命,依精勤之义应证知正精进,依近住之义应证知正念, 依无散乱之义应证知正定。

    ādhipateyyaṭṭhena indriyā abhiññeyyā; akampiyaṭṭhena balā abhiññeyyā; niyyānaṭṭhena bojjhaṅgā abhiññeyyā; hetuṭṭhena maggo abhiññeyyo; upaṭṭhānaṭṭhena satipaṭṭhānā abhiññeyyā; padahanaṭṭhena sammappadhānā abhiññeyyā; ijjhanaṭṭhena iddhipādā abhiññeyyā; tathaṭṭhena saccā abhiññeyyā; avikkhepaṭṭhena samatho abhiññeyyo; anupassanaṭṭhena vipassanā abhiññeyyā; ekarasaṭṭhena samathavipassanā abhiññeyyā; anativattanaṭṭhena yuganaddhaṃ abhiññeyyaṃ.

    依增上之义应证知(五)根,依不动之义应证知(五)

    力,依出离之义应证知(七)觉支,依因之义应证知(八圣)道, 依近住之义应证知(四)念住,依勤之义应证知(四)正勤, 依神通之义应证知(四)神足,依真如之义应知四圣谛,依无 散乱之义应证知三摩他(止),依随观之义应证知毗婆舍那(观), 依一味之义应证知三摩他、毗婆舍那(止观),依不超越之义 应证知俱存。

    saṃvaraṭṭhena sīlavisuddhi abhiññeyyā; avikkhepaṭṭhena cittavisuddhi abhiññeyyā; dassanaṭṭhena diṭṭhivisuddhi abhiññeyyā; muttaṭṭhena vimokkho abhiññeyyo; paṭivedhaṭṭhena vijjā abhiññeyyā; pariccāgaṭṭhena vimutti abhiññeyyā; samucchedaṭṭhena khaye ñāṇaṃ abhiññeyyaṃ; paṭippassaddhaṭṭhena anuppāde ñāṇaṃ abhiññeyyaṃ.

    依律仪之义应证知戒清净,依无散乱之义应证知心清净, 依见之义应知见清净,依解放之义应证知解脱,依通达之义应 证知明,依永舍之义应证知解脱,依断之义应证知尽智,依止 灭之义应证知无生智。

    chando mūlaṭṭhena abhiññeyyo; manasikāro samuṭṭhānaṭṭhena abhiññeyyo; phasso samodhānaṭṭhena abhiññeyyo; vedanā samosaraṇaṭṭhena abhiññeyyā; samādhi pamukhaṭṭhena abhiññeyyo; sati ādhipateyyaṭṭhena abhiññeyyā; paññā tatuttaraṭṭhena abhiññeyyā; vimutti sāraṭṭhena abhiññeyyā; amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhiññeyyaṃ.

    依根本之义应证知欲,依等起之义应证知作意,依总摄

    之义应证知触,依等趣之义应证知受,依现前之义应证知定, 依增上之义应证知念,依更上之义应证知慧,依坚固之意应证 知解脱,依尽际之义应证知入不死涅槃。

    ye ye dhammā abhiññātā honti te te dhammā ñātā honti. taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati – ime dhammā abhiññeyyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇan’ti.

    所应证知之一切诸法,悉已得知。若依所知义(而言)

    就是智,若依了知义(而言)就是慧;因此说:于听闻言说后“应 证知此等诸法”,其所了知之慧,就是“听闻后所成智”。

    dutiyabhāṇavāro.

    第二卷(已竟)

  • pariññeyyā
  • 2.应遍知

    kathaṃ ime dhammā pariññeyyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

    什么是:于听闻言说后“应遍知此等诸法”,其所了知的慧,

    就是“听闻后所成智”?

    eko dhammo pariññeyyo – phasso sāsavo upādāniyo. dve dhammā pariññeyyā – nāmañca rūpañca.

    tayo dhammā pariññeyyā – tisso vedanā. cattāro dhammā pariññeyyā – cattāro āhārā.

    pañca dhammā pariññeyyā – pañcupādānakkhandhā. cha dhammā pariññeyyā – cha ajjhattikāni āyatanāni. satta dhammā pariññeyyā – satta viññāṇaṭṭhitiyo. aṭṭha dhammā pariññeyyā – aṭṭha lokadhammā. nava dhammā pariññeyyā – nava sattāvāsā.

    dasa dhammā pariññeyyā – dasāyatanāni. 应遍知一法,“触”,漏之所取。 应遍知二法,名、色。

    应遍知三法,三受。(苦、乐、不苦不乐受)

    应遍知四法,四食。(段、触、思、识食) 应遍知五法,五取蕴。(色、受、想、行、识取蕴) 应遍知六法,六内处。(眼、耳、鼻、舌、身、意处) 应遍知七法,七识住。(身异想异、身异想一、身一想异、

    身一想一、空处、识处、无处)

    应遍知八法,八世法。(得[利 ]、失[衰 ]、毁、誉、称、 讥、苦、乐)

    应遍知九法,九有情居。 应遍知十法,十处。(眼、色、耳、声、鼻、香、舌、味、

    身、所触)

    sabbaṃ, bhikkhave, pariññeyyaṃ. kiñca, bhikkhave, sabbaṃ pariññeyyaṃ?

    诸位比丘!应遍知一切。诸位比丘!这“应遍知一切”

    是什么?

    cakkhu, bhikkhave, pariññeyyaṃ; rūpā pariññeyyā; cakkhuviññāṇaṃ pariññeyyaṃ; cakkhusamphasso pariññeyyo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pariññeyyaṃ.

    诸位比丘!应遍知眼,应遍知色,应遍知眼识,应遍知

    眼触,也就是应遍知那些以眼触为缘所生之受或乐、或苦、或 不苦不乐。

    sotaṃ pariññeyyaṃ; saddā pariññeyyā …… ghānaṃ pariññeyyaṃ, gandhā pariññeyyā …… jivhā pariññeyyā; rasā pariññeyyā ……

    kāyo pariññeyyo; phoṭṭhabbā pariññeyyā …… mano pariññeyyo; dhammā pariññeyyā …… manoviññāṇaṃ pariññeyyaṃ; manosamphasso

    pariññeyyo; yampidaṃ manosamphassapaccayā uppajjati

    vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pariññeyyaṃ.

    应遍知耳,应遍知声……

    应遍知鼻,应遍知香…… 应遍知舌,应遍知味…… 应遍知身,应遍知所触…… 应遍知意,应遍知法……

    应遍知意识,应遍知意触,也就是应遍知那些以意触为 缘所生之受或乐、或苦、或不苦不乐。

    rūpaṃ pariññeyyaṃ …… vedanā pariññeyyā …… saññā pariññeyyā …… saṅkhārā pariññeyyā …… viññāṇaṃ pariññeyyaṃ …… cakkhu pariññeyyaṃ ……

    …… pe ……

    jarāmaraṇaṃ pariññeyyaṃ ……

    应遍知色…… 应遍知受…… 应遍知想…… 应遍知行…… 应遍知识…… 应遍知眼……

    ……略……(十八界、十二缘起) 应遍知老死……

    amatogadhaṃ nibbānaṃ pariyosānaṭṭhena pariññeyyaṃ.

    应遍知不死涅槃之尽际义。

    yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa te te dhammā paṭiladdhā honti, evaṃ te dhammā pariññātā ceva honti tīritā ca.

    欲得一切诸法而精进者,已得一切诸法者,应遍知其(欲

    得、所得)法,而令得度。

    nekkhammaṃ paṭilābhatthāya vāyamantassa nekkhammaṃ paṭiladdhaṃ hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得出离而精进者,已得出离者,应遍知其(欲得、所得)

    法,而令得度。

    abyāpādaṃ paṭilābhatthāya vāyamantassa abyāpādo paṭiladdho hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得无嗔而精进者,已得无嗔者,应遍知其(欲得、所得)

    法,而令得度。

    ālokasaññaṃ paṭilābhatthāya vāyamantassa ālokasaññā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得光明想而精进者,已得光明想者,应遍知其(欲得、

    所得)法,而令得度。

    avikkhepaṃ paṭilābhatthāya vāyamantassa avikkhepo paṭiladdho hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得无散乱而精进者,已得无散乱者,应遍知其(欲得、 所得)法,而令得度。

    dhammavavatthānaṃ paṭilābhatthāya vāyamantassa dhammavavatthānaṃ paṭiladdhaṃ hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得法决定而精进者,已得法决定者,应遍知其(欲得、

    所得)法,而令得度。

    ñāṇaṃ paṭilābhatthāya vāyamantassa ñāṇaṃ paṭiladdhaṃ hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得智而精进者,已得智者,应遍知其(欲得、所得)法,

    而令得度。

    pāmojjaṃ paṭilābhatthāya vāyamantassa pāmojjaṃ paṭiladdhaṃ hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得胜喜而精进者,已得胜喜者,应遍知其(欲得、所得)

    法,而令得度。

    paṭhamaṃ jhānaṃ paṭilābhatthāya vāyamantassa paṭhamaṃ jhānaṃ paṭiladdhaṃ hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得初禅而精进者,已得初禅者,应遍知其(欲得、所得)

    法,而令得度。

    dutiyaṃ jhānaṃ …… tatiyaṃ jhānaṃ ……

    catutthaṃ jhānaṃ paṭilābhatthāya vāyamantassa catutthaṃ jhānaṃ paṭiladdhaṃ hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得第二禅……

    欲得第三禅…… 欲得第四禅而精进者,已得第四禅者,应遍知其(欲得、

    所得)法,而令得度。

    ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa ākāsānañcāyatanasamāpatti paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得虚空无边处等至而精进者,已得虚空无边处等至者,

    应遍知其(欲得、所得)法,而令得度。

    viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa viññāṇañcāyatanasamāpatti paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得识无边处等至而精进者,已得识无边处等至者,应

    遍知其(欲得、所得)法,而令得度。

    ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa ākiñcaññāyatanasamāpatti paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得无所有处等至而精进者,已得无所有处等至者,应

    遍知其(欲得、所得)法,而令得度。

    nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa nevasaññānāsaññāyatanasamāpatti paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得非想非非想处等至而精进者,已得非想非非想处等

    至者,应遍知其(欲得、所得)法,而令得度。

    aniccānupassanaṃ paṭilābhatthāya vāyamantassa aniccānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得无常随观而精进者,已得无常随观者,应遍知其(欲

    得、所得)法,而令得度。

    dukkhānupassanaṃ paṭilābhatthāya vāyamantassa dukkhānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得苦随观而精进者,已得苦随观者,应遍知其(欲得、

    所得)法,而令得度。

    anattānupassanaṃ paṭilābhatthāya vāyamantassa anattānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得无我随观而精进者,已得无我随观者,应遍知其(欲

    得、所得)法,而令得度。

    nibbidānupassanaṃ paṭilābhatthāya vāyamantassa nibbidānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得厌离随观而精进者,已得厌离随观者,应遍知其(欲 得、所得)法,而令得度。

    virāgānupassanaṃ paṭilābhatthāya vāyamantassa virāgānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得离贪随观而精进者,已得离贪随观者,应遍知其(欲

    得、所得)法,而令得度。

    nirodhānupassanaṃ paṭilābhatthāya vāyamantassa nirodhānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得灭随观而精进者,已得灭随观者,应遍知其(欲得、

    所得)法,而令得度。

    paṭinissaggānupassanaṃ paṭilābhatthāya vāyamantassa paṭinissaggānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得定弃随观而精进者,已得定弃随观者,应遍知其(欲

    得、所得)法,而令得度。

    khayānupassanaṃ paṭilābhatthāya vāyamantassa khayānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得尽随观而精进者,已得尽随观者,应遍知其(欲得、

    所得)法,而令得度。

    vayānupassanaṃ paṭilābhatthāya vāyamantassa vayānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得衰随观而精进者,已得衰随观者,应遍知其(欲得、

    所得)法,而令得度。

    vipariṇāmānupassanaṃ paṭilābhatthāya vāyamantassa vipariṇāmānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得变坏随观而精进者,已得变坏随观者,应遍知其(欲

    得、所得)法,而令得度。

    animittānupassanaṃ paṭilābhatthāya vāyamantassa animittānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得无相随观而精进者,已得无相随观者,应遍知其(欲

    得、所得)法,而令得度。

    appaṇihitānupassanaṃ paṭilābhatthāya vāyamantassa appaṇihitānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得无愿随观而精进者,已得无愿随观者,应遍知其(欲

    得、所得)法,而令得度。

    suññatānupassanaṃ paṭilābhatthāya vāyamantassa suññatānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得空性随观而精进者,已得空性随观者,应遍知其(欲 得、所得)法,而令得度。

    adhipaññādhammavipassanaṃ paṭilābhatthāya vāyamantassa adhipaññādhammavipassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得增上慧法正观而精进者,已得增上慧法正观者,应

    遍知其(欲得、所得)法,而令得度。

    yathābhūtañāṇadassanaṃ paṭilābhatthāya vāyamantassa yathābhūtañāṇadassanaṃ paṭiladdhaṃ hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得如实智见而精进者,已得如实智见者,应遍知其(欲

    得、所得)法,而令得度。

    ādīnavānupassanaṃ paṭilābhatthāya vāyamantassa ādīnavānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得简过患观而精进者,已得过患随观者,应遍知其(欲

    得、所得)法,而令得度。

    paṭisaṅkhānupassanaṃ paṭilābhatthāya vāyamantassa paṭisaṅkhānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得简择随观而精进者,已得简择随观者,应遍知其(欲

    得、所得)法,而令得度。

    vivaṭṭanānupassanaṃ paṭilābhatthāya vāyamantassa vivaṭṭanānupassanā paṭiladdhā hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得退转随观而精进者,已得退转随观者,应遍知其(欲

    得、所得)法,而令得度。

    sotāpattimaggaṃ paṭilābhatthāya vāyamantassa sotāpattimaggo paṭiladdho hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得预流道而精进者,已得预流道者,应遍知其(欲得、

    所得)法,而令得度。

    sakadāgāmimaggaṃ paṭilābhatthāya vāyamantassa sakadāgāmimaggo paṭiladdho hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得退一还道而精进者,已得一还道者,应遍知其(欲得、

    所得)法,而令得度。

    anāgāmimaggaṃ paṭilābhatthāya vāyamantassa anāgāmimaggo paṭiladdho hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得不还道而精进者,已得不还道者,应遍知其(欲得、

    所得)法,而令得度。

    arahattamaggaṃ paṭilābhatthāya vāyamantassa arahattamaggo paṭiladdho hoti. evaṃ so dhammo pariññāto ceva hoti tīrito ca.

    欲得阿罗汉道而精进者,已得阿罗汉道者,应遍知其(欲 得、所得)法,而令得度。

    yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa te te dhammā paṭiladdhā honti. evaṃ te dhammā pariññātā ceva honti tīritā ca.

    欲得一切诸法而精进者,已得一切诸法者,应遍知其(欲

    得、所得)法,而令得度。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati – ime dhammā pariññeyyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇan’ti.

    若依所知义(而言)就是智,若依了知义(而言)就是慧;

    因此说:于听闻言说后“应遍知此等诸法”,其所了知之慧, 就是“听闻后所成智”。

  • pahātabbā
  • 3.应断

    kathaṃ ime dhammā pahātabbā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

    什么是:于听闻言说后“应断此等诸法”,其所了知的慧,

    就是“听闻后所成智”?

    eko dhammo pahātabbo – asmimāno.

    dve dhammā pahātabbā – avijjā ca bhavataṇhā ca. tayo dhammā pahātabbā – tisso taṇhā.

    cattāro dhammā pahātabbā – cattāro oghā. pañca dhammā pahātabbā – pañca nīvaraṇāni. cha dhammā pahātabbā – cha taṇhākāyā. satta dhammā pahātabbā – sattānusayā. aṭṭha dhammā pahātabbā – aṭṭha micchattā.

    nava dhammā pahātabbā – nava taṇhāmūlakā. dasa dhammā pahātabbā – dasa micchattā.

    应断一法,我慢。

    应断二法,无明与有爱。 应断三法,三爱。(欲爱、有爱、非有爱) 应断四法,四暴流。(欲流、有流、见流、无明流) 应断五法,五盖。(欲欲、嗔恚、昏沉睡眠、掉举恶作、疑) 应断六法,六爱身。(眼、耳、鼻、舌、识、意所生爱身) 应断七法,七随眠。(贪、嗔、慢、见、疑、有贪、无明)

    应断八法,八邪性。(邪见、邪思惟、邪语、邪业、邪命、 邪精进、邪念、邪定)

    应断九法,九爱根。(渴爱、生、得、决定、欲欲、耽着、 摄受、悭、不护生)

    应断十法,十邪性。(八邪性加邪智、邪解脱)

    dve pahānāni – samucchedappahānaṃ, paṭippassaddhippahānaṃ.

    samucchedappahānañca lokuttaraṃ khayagāmimaggaṃ bhāvayato.

    paṭippassaddhippahānañca phalakkhaṇe. 断有二种,断断与止断。 断断者,是修习出世间(法)尽趣道(之断)。

    止断者,是(获得)果刹那(之断)。

    tīṇi pahānāni –

    kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ; rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ; yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nissaraṇaṃ.

    nekkhammaṃ paṭiladdhassa kāmā pahīnā ceva honti pariccattā ca.

    āruppaṃ paṭiladdhassa rūpā pahīnā ceva honti pariccattā

    ca.

    nirodhaṃ paṭiladdhassa saṅkhārā pahīnā ceva honti

    pariccattā ca.

    断有三种, 断诸欲之离,就是出离;离诸色,就是无色;至于那些实在、

    有为、缘已生,此等(诸行)之灭,就是离。 获得出离者,欲断且永舍。 获得无色者,色断且永舍。 获得灭者,行断且永舍。

    cattāri pahānāni –

    dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhanto pajahati; samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhanto

    pajahati;

    nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhanto pajahati;

    maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhanto pajahati.

    断有四种, 胜解于苦谛,遍智通达而令断。 胜解于集谛,达断通而令断。 胜解于灭谛,现证通达而令断。 胜解于道谛,修行通达而令断。

    pañca pahānāni – vikkhambhanappahānaṃ, tadaṅgappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānaṃ.

    vikkhambhanappahānañca nīvaraṇānaṃ paṭhamaṃ jhānaṃ bhāvayato;

    tadaṅgappahānañca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato;

    samucchedappahānañca lokuttaraṃ khayagāmimaggaṃ bhāvayato;

    paṭippassaddhippahānañca phalakkhaṇe; nissaraṇappahānañca nirodho nibbānaṃ.

    断有五种,消除断、决定断、断断、止断及出离断。

    消除断,就是修习初禅者,于(五)盖(断)。 决定断,就是修习定者,依决择顺分于见趣(断)。 断断,就是修习出世间(禅)者,于尽趣道(断)。 止断,就是获得果刹那(断)。 出离断,就是寂灭涅槃(断)。

    sabbaṃ, bhikkhave, pahātabbaṃ. kiñca, bhikkhave, sabbaṃ pahātabbaṃ?

    诸位比丘!应断一切。诸位比丘!这“应断一切”是什么?

    cakkhu, bhikkhave, pahātabbaṃ; rūpā pahātabbā; cakkhuviññāṇaṃ pahātabbaṃ; cakkhusamphasso pahātabbo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pahātabbaṃ.

    诸位比丘!应断眼,应断色,应断眼识,应断触,也就

    是应断那些以眼触为缘所生之受或乐、或苦、或不苦不乐。

    sotaṃ pahātabbaṃ; saddā pahātabbā …… ghānaṃ pahātabbaṃ; gandhā pahātabbā …… jivhā pahātabbā; rasā pahātabbā ……

    kāyo pahātabbo; phoṭṭhabbā pahātabbā ……

    应断耳,应断声…… 应断鼻,应断香…… 应断舌,应断味…… 应断身,应断所触……

    mano pahātabbo; dhammā pahātabbā; manoviññāṇaṃ pahātabbaṃ; manosamphasso pahātabbo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pahātabbaṃ.

    应断意,应断法,应断意识,应断意触,也就是应断那

    些以意触为缘所生之受或乐、或苦、或不苦不乐。

    rūpaṃ passanto pajahati, vedanaṃ passanto pajahati, saññaṃ passanto pajahati, saṅkhāre passanto pajahati, viññāṇaṃ passanto pajahati.

    断色见(观),断受见(观),断想见(观),断行见(观),

    断识见(观)。

    cakkhuṃ ……

    …… pe …… jarāmaraṇaṃ ……

    眼……

    ……略……(十八界、十二缘起) 老死……

    amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto pajahati.

    应断不死涅槃之尽际义。

    honti.

    ye ye dhammā pahīnā honti te te dhammā pariccattā

    所断之诸法,就是永舍之诸法。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    tena vuccati – ime dhammā pahātabbāti sotāvadhānaṃ, taṃ pajānanā paññā sutamaye ñāṇan’ti.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    因此说:于听闻言说后“应遍知此等诸法”,其所了知之慧, 就是“听闻后所成智”。

    tatiyabhāṇavāro.

    第三卷(已竟)

  • bhāvetabbā
  • 4.应修习

    kathaṃ ime dhammā bhāvetabbā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

    什么是:于听闻言说后“应修习此等诸法”,其所了知的慧,

    就是“听闻后所成智”?

    eko dhammo bhāvetabbo – kāyagatāsati sātasahagatā. dve dhammā bhāvetabbā – samatho ca vipassanā ca. tayo dhammā bhāvetabbā – tayo samādhī.

    cattāro dhammā bhāvetabbā – cattāro satipaṭṭhānā. pañca dhammā bhāvetabbā – pañcaṅgiko samādhi. cha dhammā bhāvetabbā – cha anussatiṭṭhānāni. satta dhammā bhāvetabbā – satta bojjhaṅgā.

    aṭṭha dhammā bhāvetabbā – ariyo aṭṭhaṅgiko maggo. nava dhammā bhāvetabbā – nava

    pārisuddhipadhāniyaṅgāni.

    dasa dhammā bhāvetabbā – dasa kasiṇāyatanāni. 应修习一法,悦俱身至念。 应修习二法,三摩他(止)与毗婆舍那(观)。

    应修习三法,三三摩地(定)。(有寻有伺、无寻唯伺、

    无寻无伺)

    应修习四法,四念住。(身、受、心、法) 应修习五法,五支正定。(喜、乐、心、光明,观遍满) 应修习六法,六随念处。(佛、法、僧、戒、舍、天)

    应修习七法,七觉支。(念、择法、精进、喜、轻安、定、 舍)

    应修习八法,八支圣道。(见、思惟、语、业、命、精进、

    念、定)

    应修习九法,九致清净住支。(戒、心、见、度疑、道 非道智见、道智见、智见、慧、解脱清净)

    应修习十法,十遍处。(地、水、火、风、青、黄、赤、 白、空、识)

    dve bhāvanā – lokiyā ca bhāvanā, lokuttarā ca bhāvanā.

    修行有二种,世间修习与出世间修行。

    tisso bhāvanā – rūpāvacarakusalānaṃ dhammānaṃ bhāvanā, arūpāvacarakusalānaṃ dhammānaṃ bhāvanā, apariyāpannakusalānaṃ dhammānaṃ bhāvanā.

    rūpāvacarakusalānaṃ dhammānaṃ bhāvanā atthi hīnā, atthi majjhimā, atthi paṇītā.

    arūpāvacarakusalānaṃ dhammānaṃ bhāvanā atthi hīnā, atthi majjhimā, atthi paṇītā.

    apariyāpannakusalānaṃ dhammānaṃ bhāvanā paṇītā.

    修习有三种,色缠善法之修行、无色缠善法之修行及非 所摄善法之修行。

    色缠善法之修习有劣、有中、有胜。 无色缠善法之修习有劣、有中、有胜。 非所摄善法之修习则是(常)胜。

    catasso bhāvanā – dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhanto bhāveti, samudayasaccaṃ pahānappaṭivedhaṃ paṭivijjhanto bhāveti, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhanto bhāveti, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhanto bhāveti. imā catasso bhāvanā.

    修习有四种,胜解于苦谛遍智通达而修行。胜解于集谛

    断通达而修行。胜解于灭谛现证通达而修行。胜解道谛修习通 达而修行。这就是四种修行。

    aparāpi catasso bhāvanā – esanābhāvanā, paṭilābhābhāvanā, ekarasābhāvanā, āsevanābhāvanā.

    又有四种修行,寻求修行、获得修行、一味修行及修习

    修行。

    katamā esanābhāvanā?

    sabbesaṃ samādhiṃ samāpajjantānaṃ tattha jātā dhammā ekarasā hontīti – ayaṃ esanābhāvanā.

    什么是寻求修行?

    现修学者于诸法所生之定唯是一味,就是寻求修行。

    katamā paṭilābhābhāvanā?

    sabbesaṃ samādhiṃ samāpannānaṃ tattha jātā dhammā aññamaññaṃ nātivattantīti – ayaṃ paṭilābhābhāvanā.

    什么是获得修行?

    已修学者于诸法所生之定互不超越,就是获得修行。

    katamā ekarasābhāvanā? adhimokkhaṭṭhena saddhindriyaṃ bhāvayato

    saddhindriyassa vasena cattāri indriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā.

    什么是一味修行?

    信根修行者,依胜解义,以信根分别,其它四根唯是一味, 就是根之一味义修行。

    paggahaṭṭhena vīriyindriyaṃ bhāvayato vīriyindriyassa vasena cattāri indriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā.

    精进根修行者,依精勤义,以精进根分别,其它四根唯

    是一味,就是根之一味义修行。

    upaṭṭhānaṭṭhena satindriyaṃ bhāvayato satindriyassa vasena cattāri indriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā.

    念根修行者,依近住义,以念根分别,其它四根唯是一味,

    就是根之一味义修行。

    avikkhepaṭṭhena samādhindriyaṃ bhāvayato samādhindriyassa vasena cattāri indriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā.

    定根修行者,依无散乱义,以定根分别,其它四根唯是

    一味,就是根之一味义修行。

    dassanaṭṭhena paññindriyaṃ bhāvayato paññindriyassa vasena cattāri indriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā.

    慧根修行者,依见义,以慧根分别,其它四根唯是一味,

    就是根之一味义修行。

    assaddhiye akampiyaṭṭhena saddhābalaṃ bhāvayato saddhābalassa vasena cattāri balāni ekarasā hontīti – balānaṃ ekarasaṭṭhena bhāvanā.

    信力修行者,于不信依不动义,以信力分别,其它四力

    唯是一味,就是力之一味义修行。

    kosajje akampiyaṭṭhena vīriyabalaṃ bhāvayato vīriyabalassa vasena cattāri balāni ekarasā hontīti – balānaṃ ekarasaṭṭhena bhāvanā.

    精进力修行者,于懈怠依不动义,以精进力分别,其它

    四力唯是一味,就是力之一味义修行。

    pamāde akampiyaṭṭhena satibalaṃ bhāvayato satibalassa vasena cattāri balāni ekarasā hontīti – balānaṃ ekarasaṭṭhena bhāvanā.

    念力修行者,于放逸依不动义,以念力分别,其它四力

    唯是一味,就是力之一味义修行。

    uddhacce akampiyaṭṭhena samādhibalaṃ bhāvayato samādhibalassa vasena cattāri balāni ekarasā hontīti – balānaṃ ekarasaṭṭhena bhāvanā.

    定力修行者,于掉举依不动义,以定力分别,其它四力 唯是一味,就是力之一味义修行。

    avijjāya akampiyaṭṭhena paññābalaṃ bhāvayato paññābalassa vasena cattāri balāni ekarasā hontīti- balānaṃ ekarasaṭṭhena bhāvanā.

    慧力修行者,于无明依不动义,以慧力分别,其它四力

    唯是一味,就是力之一味义修行。

    upaṭṭhānaṭṭhena satisambojjhaṅgaṃ bhāvayato satisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā.

    念觉支修行者,依近住义,以念觉支分别,其它六觉支

    唯是一味,就是觉支之一味义修行。

    pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ bhāvayato dhammavicayasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā.

    择法觉支修行者,依思择义,以择法觉支分别,其它六

    觉支唯是一味,就是觉支之一味义修行。

    paggahaṭṭhena vīriyasambojjhaṅgaṃ bhāvayato vīriyasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā.

    精进觉支修行者,依精勤义,以精进觉支分别,其它六

    觉支唯是一味,就是觉支之一味义修行。

    pharaṇaṭṭhena pītisambojjhaṅgaṃ bhāvayato pītisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā.

    喜觉支修行者,依遍满义,以喜觉支分别,其它六觉支

    唯是一味,就是觉支之一味义修行。

    upasamaṭṭhena passaddhisambojjhaṅgaṃ bhāvayato passaddhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti

    – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā.

    轻安觉支修行者,依寂静义,以轻安觉支分别,其它六 觉支唯是一味,就是觉支之一味义修行。

    avikkhepaṭṭhena samādhisambojjhaṅgaṃ bhāvayato samādhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā.

    定觉支修行者,依无散乱义,以定觉支分别,其它六觉

    支唯是一味,就是觉支之一味义修行。

    paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bhāvayato upekkhāsambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti- bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā.

    舍觉支修行者,依简择义,以舍觉支分别,其它六觉支

    唯是一味,就是觉支之一味义修行。

    dassanaṭṭhena sammādiṭṭhiṃ bhāvayato sammādiṭṭhiyā vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā.

    正见修行者,依见义,以正见分别,其它七道支唯是一味, 就是道支之一味义修行。

    abhiniropanaṭṭhena sammāsaṅkappaṃ bhāvayato sammāsaṅkappassa vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā.

    正思惟修行者,依现前解义,以正思惟分别,其它七道

    支唯是一味,就是道支之一味义修行。

    pariggahaṭṭhena sammāvācaṃ bhāvayato sammāvācāya vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā.

    正语修行者,依摄受义,以正语分别,其它七道支唯是

    一味,就是道支之一味义修行。

    samuṭṭhānaṭṭhena sammākammantaṃ bhāvayato sammākammantassa vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā.

    正业修行者,依等起义,以正业分别,其它七道支唯是

    一味,就是道支之一味义修行。

    vodānaṭṭhena sammā-ājīvaṃ bhāvayato sammā-ājīvassa vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā.

    正命修行者,依清净义,以正命分别,其它七道支唯是

    一味,就是道支之一味义修行。

    paggahaṭṭhena sammāvāyāmaṃ bhāvayato sammāvāyāmassa vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā.

    正精进修行者,依精勤义,以正精进分别,其它七道支

    唯是一味,就是道支之一味义修行。

    upaṭṭhānaṭṭhena sammāsatiṃ bhāvayato sammāsatiyā vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā.

    正念修行者,依近住义,以正念分别,其它七道支唯是

    一味,就是道支之一味义修行。

    avikkhepaṭṭhena sammāsamādhiṃ bhāvayato sammāsamādhissa vasena satta maggaṅgā ekarasā hontīti- maggaṅgānaṃ ekarasaṭṭhena bhāvanā.

    ayaṃ ekarasābhāvanā.

    正定修行者,依无散乱义,以正定分别,其它七道支唯 是一味,就是道支之一味义修行。

    这就是一味修行。

    katamā āsevanābhāvanā?

    什么是修习修行?

    idha bhikkhu pubbaṇhasamayaṃ āsevati, majjhanhikasamayampi āsevati, sāyanhasamayampi āsevati, purebhattampi āsevati, pacchābhattampi āsevati, purimepi yāme āsevati, majjhimepi yāme āsevati, pacchimepi yāme āsevati,

    rattimpi āsevati, divāpi āsevati, rattindivāpi āsevati, kāḷepi āsevati, juṇhepi āsevati, vassepi āsevati, hemantepi āsevati, gimhepi āsevati, purimepi vayokhandhe āsevati, majjhimepi vayokhandhe āsevati, pacchimepi vayokhandhe āsevati – ayaṃ āsevanābhāvanā.

    imā catasso bhāvanā.

    于此,比丘于早晨时分修习,于中午时分修习,于黄昏 时分修习;于用餐前修习,于用餐后修习;于初夜修习,于中 夜修习,于后夜修习;于黑夜修习,于白昼修习,于昼夜修习; 于上半(黑)月修习,于下半(白)月修习;于雨季修习,于 冬季修习,于夏季修习;于年初修习,于年中修习,于年末修习; 这就是修习修行。

    这就是四种修行。

    aparāpi catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

    又有四种修行,依其处所生诸法之不超越义而修行、依

    诸根之一味义而修习,依其所生促进精进义而修行,依修习之 义而修行。

    kathaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā?

    什么是依其处所生诸法之不超越义而修行?

    kāmacchandaṃ pajahato nekkhammavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断欲欲,依出离分别所生诸法,相互之间互不超越,就 是依其处所生诸法之不超越义而修行。

    byāpādaṃ pajahato abyāpādavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断嗔恚,依无嗔恚分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    thinamiddhaṃ pajahato ālokasaññāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断昏沉睡眠,依光明想分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    uddhaccaṃ pajahato avikkhepavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断掉举,依无散乱分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    vicikicchaṃ pajahato dhammavavatthānavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断疑,依决定分别所生诸法,相互之间互不超越,就是

    依其处所生诸法之不超越义而修行。

    avijjaṃ pajahato ñāṇavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断无明,依智分别所生诸法,相互之间互不超越,就是

    依其处所生诸法之不超越义而修行。

    aratiṃ pajahato pāmojjavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断不悦意,依胜喜分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    nīvaraṇe pajahato paṭhamajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断(五)盖,依初禅分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    vitakkavicāre pajahato dutiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断寻、伺,依第二禅分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    pītiṃ pajahato tatiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断喜,依第三禅分别所生诸法,相互之间互不超越,就 是依其处所生诸法之不超越义而修行。

    sukhadukkhe pajahato catutthajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断乐,依第四禅分别所生诸法,相互之间互不超越,就

    是依其处所生诸法之不超越义而修行。

    rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahato ākāsānañcāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断色想、有对想、种种想,依虚空无边处等至分别所生

    诸法,相互之间互不超越,就是依其处所生诸法之不超越义而 修行。

    ākāsānañcāyatanasaññaṃ pajahato viññāṇañcāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断虚空无边处想,依识无边处等至分别所生诸法,相互

    之间互不超越,就是依其处所生诸法之不超越义而修行。

    viññāṇañcāyatanasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断识无边处想,依无所有处等至分别所生诸法,相互之 间互不超越,就是依其处所生诸法之不超越义而修行。

    ākiñcaññāyatanasaññaṃ pajahato nevasaññānāsaññāyat anasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断无所有处想,依非想非非想等至分别所生诸法,相互

    之间互不超越,就是依其处所生诸法之不超越义而修行。

    niccasaññaṃ pajahato aniccānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断常想,依无常随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    sukhasaññaṃ pajahato dukkhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断乐想,依苦随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    attasaññaṃ pajahato anattānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断我想,依无我随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    nandiṃ pajahato nibbidānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断欢喜,依厌离随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    rāgaṃ pajahato virāgānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断贪,依离贪随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    samudayaṃ pajahato nirodhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断集,依灭随观分别所生诸法,相互之间互不超越,就

    是依其处所生诸法之不超越义而修行。

    ādānaṃ pajahato paṭinissaggānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断执取,依定弃随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    ghanasaññaṃ pajahato khayānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断厚想,依尽随观分别所生诸法,相互之间互不超越, 就是依其处所生诸法之不超越义而修行。

    āyūhanaṃ pajahato vayānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断积累,依衰随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    dhuvasaññaṃ pajahato vipariṇāmānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断坚固想,依变坏随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    nimittaṃ pajahato animittānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断相,依无相随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    paṇidhiṃ pajahato appaṇihitānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断愿,依无愿随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    abhinivesaṃ pajahato suññatānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断现贪,依空性随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    sārādānābhinivesaṃ pajahato adhipaññā dhammavipassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断坚执现贪,依增上慧法正观分别所生诸法,相互之间

    互不超越,就是依其处所生诸法之不超越义而修行。

    sammohābhinivesaṃ pajahato yathābhūtañāṇadassanavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断迷妄现贪,依如实智见分别所生诸法,相互之间互不

    超越,就是依其处所生诸法之不超越义而修行。

    ālayābhinivesaṃ pajahato ādīnavānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断执着现贪,依过患随观分别所生诸法,相互之间互不

    超越,就是依其处所生诸法之不超越义而修行。

    appaṭisaṅkhaṃ pajahato paṭisaṅkhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断无简择,依简择随观分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    saññogābhinivesaṃ pajahato vivaṭṭanānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断结合现贪,依退转随观分别所生诸法,相互之间互不

    超越,就是依其处所生诸法之不超越义而修行。

    diṭṭhekaṭṭhe kilese pajahato sotāpattimaggavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断见同位烦恼,依预流道分别所生诸法,相互之间互不

    超越,就是依其处所生诸法之不超越义而修行。

    oḷārike kilese pajahato sakadāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断粗烦恼,依一还道分别所生诸法,相互之间互不超越,

    就是依其处所生诸法之不超越义而修行。

    anusahagate kilese pajahato anāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断细烦恼,依不还道分别所生诸法,相互之间互不超越, 就是依其处所生诸法之不超越义而修行。

    sabbakilese pajahato arahattamaggavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    断一切烦恼,依阿罗汉道分别所生诸法,相互之间互不

    超越,就是依其处所生诸法之不超越义而修行。

    evaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

    这就是依其处所生诸法之不超越义而修行。

    kathaṃ indriyānaṃ ekarasaṭṭhena bhāvanā? kāmacchandaṃ pajahato nekkhammavasena pañcindriyāni

    ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā. byāpādaṃ pajahato abyāpādavasena pañcindriyāni

    ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā

    …… pe ……

    sabbakilese pajahato arahattamaggavasena pañcindriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā.

    evaṃ indriyānaṃ ekarasaṭṭhena bhāvanā. 什么是依诸根之一味义而修行? 断欲欲,依出离分别五根唯是一味,就是依诸根一味之

    义而修行。

    断嗔恚,依无嗔恚分别五根唯是一味,就是依诸根一味 之义而修行。

    ……略…… 断一切烦恼,依阿罗汉道分别五根唯是一味,就是依诸

    根一味之义而修行。

    这就是依诸根一味之义而修行。

    kathaṃ tadupagavīriyavāhanaṭṭhena bhāvanā? kāmacchandaṃ pajahato nekkhammavasena vīriyaṃ

    vāhetīti – tadupagavīriyavāhanaṭṭhena bhāvanā.

    byāpādaṃ pajahato abyāpādavasena vīriyaṃ vāhetīti – tadupagavīriyavāhanaṭṭhena bhāvanā

    …… pe ……

    sabbakilese pajahato arahattamaggavasena vīriyaṃ vāhetīti – tadupagavīriyavāhanaṭṭhena bhāvanā.

    evaṃ tadupagavīriyavāhanaṭṭhena bhāvanā. 什么是依其处所生促进精进义而修行? 断欲欲,依出离分别精进不懈,就是依其处所生促进精

    进义而修行。

    断嗔恚,依无嗔恚分别精进不懈,就是依其处所生促进 精进义而修行。

    ……略…… 断一切烦恼,依阿罗汉道分别精进不懈,就是依其处所

    生促进精进义而修行。 这就是依其处所生促进精进义而修行。

    kathaṃ āsevanaṭṭhena bhāvanā?

    kāmacchandaṃ pajahanto nekkhammaṃ āsevatīti – āsevanaṭṭhena bhāvanā.

    byāpādaṃ pajahanto abyāpādaṃ āsevatīti – āsevanaṭṭhena bhāvanā.

    …… pe ……

    sabbakilese pajahanto arahattamaggaṃ āsevatīti- āsevanaṭṭhena bhāvanā.

    evaṃ āsevanaṭṭhena bhāvanā. imā catasso bhāvanā.

    什么是依修习义而修行?

    断欲欲,依出离分别修习,就是依修习义而修行。 断嗔恚,依无嗔恚分别修习,就是依修习义而修行。

    ……略…… 断一切烦恼,依阿罗汉道分别修习,就是依修习义而修行。 这就是依修习义而修行。

    这就是四种修行。

    rūpaṃ passanto bhāveti, vedanaṃ passanto bhāveti, saññaṃ passanto bhāveti, saṅkhāre passanto bhāveti, viññāṇaṃ passanto bhāveti.

    应修习观色,应修习观受,应修习观想,应修习观行,

    应修习观识。

    cakkhuṃ ……

    …… pe …… jarāmaraṇaṃ ……

    眼……

    ……略……(十八界、十二缘起) 老死……

    amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto bhāveti.

    应修习观不死涅槃之尽际义。

    honti.

    ye ye dhammā bhāvitā honti te te dhammā ekarasā

    所修习之诸法,就是诸法一味。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    tena vuccati- ime dhammā bhāvetabbāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇan’ti.

    因此说:于听闻言说后“应修习此等诸法”,其所了知之慧,

    就是“听闻后所成智”。

    catutthabhāṇavāro.

    第四卷(已竟)

  • sacchikātabbā
  • 5.应现证

    kathaṃ ime dhammā sacchikātabbā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

    什么是:于听闻言说后“应现证此等诸法”,其所了知的慧,

    就是“听闻后所成智”?

    eko dhammo sacchikātabbo – akuppā cetovimutti. dve dhammā sacchikātabbā – vijjā ca vimutti ca. tayo dhammā sacchikātabbā – tisso vijjā.

    cattāro dhammā sacchikātabbā – cattāri sāmaññaphalāni. pañca dhammā sacchikātabbā – pañca dhammakkhandhā. cha dhammā sacchikātabbā – cha abhiññā.

    satta dhammā sacchikātabbā – satta khīṇāsavabalāni. aṭṭha dhammā sacchikātabbā – aṭṭha vimokkhā.

    nava dhammā sacchikātabbā – nava anupubbanirodhā. dasa dhammā sacchikātabbā – dasa asekkhā dhammā.

    应现证一法,不动之心解脱。

    应现证二法,明与解脱。 应现证三法,三明。(宿住随念明、有情死生明、漏尽明) 应现证四法,四沙门果。(预流果、一来果、不还果、

    阿罗汉果)

    应现证五法,五法蕴。(戒、定、慧、解脱、解脱智见) 应现证六注,六神通。(神变、天耳、宿住、他心、天眼、

    漏尽)

    应现证七法,七漏尽力。(处非处、业异熟、解脱等至、 根上下、遍趣行、生死、漏尽)

    应现证八法,八解脱。(1. 内有色想观诸色解脱。2. 内无色想观外色解脱。3. 净解脱身作证具足住。4. 超诸色想 灭有对想不思惟种种想入无边空空无边处具足住解脱。5. 超一 切空无边处入无边识识无边处具足住解脱。6. 超一切识无边处 入无所有无所有处具足住解脱。7. 超一切无所有处入非想非非 想处具足住解脱。8. 超一切非想非非想处入想受灭身作证具足 住解脱。)

    应现证九法,九次第灭。(初禅至第四禅,空处、识处、 无处、想处、灭处)

    应现证十法,十无学法。(正见、正思惟、正语、正业、 正命、正精进、正念、正定、正智、正解脱)

    sabbaṃ, bhikkhave, sacchikātabbaṃ. kiñca, bhikkhave, sabbaṃ sacchikātabbaṃ?

    诸位比丘!应现证一切。诸位比丘!什么是应现证一切?

    cakkhu, bhikkhave, sacchikātabbaṃ; rūpā sacchikātabbā; cakkhuviññāṇaṃ sacchikātabbaṃ; cakkhusamphasso sacchikātabbo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi sacchikātabbaṃ.

    诸位此丘!应现证眼,应现证色,应现证眼识,应现证

    眼触,即应现证以眼触为缘所生之乐受、苦受或不苦不乐受; 这就是应现证。

    sotaṃ sacchikātabbaṃ; saddā sacchikātabbā …… ghānaṃ sacchikātabbaṃ; gandhā sacchikātabbā …… jivhā sacchikātabbā; rasā sacchikātabbā ……

    kāyo sacchikātabbo; phoṭṭhabbā sacchikātabbā …… 应现证耳,应现证声…… 应现证鼻,应现证香……

    应现证舌,应现证味……

    应现证身,应现证所触……

    mano sacchikātabbo; dhammā sacchikātabbā; manoviññāṇaṃ sacchikātabbaṃ; manosamphasso sacchikātabbo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi sacchikātabbaṃ.

    应现证意,应现证法,应现证意识,应现证意触,即应

    现证以意触为缘所生之乐受、苦受或不苦不乐受;这就是应现证。

    rūpaṃ passanto sacchikaroti, vedanaṃ passanto sacchikaroti, saññaṃ passanto sacchikaroti, saṅkhāre passanto sacchikaroti, viññāṇaṃ passanto sacchikaroti.

    应现证色观,应现证受观,应现证想观,应现证行观,

    应现证识观。

    cakkhuṃ ……

    …… pe …… jarāmaraṇaṃ ……

    眼……

    ……略……(十八界、十二缘起) 老死……

    amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto sacchikaroti.

    应现证不死涅槃之尽际义。

    honti.

    ye ye dhammā sacchikatā honti te te dhammā phassitā

    所现证之诸法,就是诸法到达。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧;

    tena vuccati- ime dhammā sacchikātabbāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇan’ti.

    因此说:于听闻言说后“应现证此等诸法”,其所了知之慧,

    就是“听闻后所成智”。

  • bhāgiyā
  • 6.顺分

    kathaṃ ime dhammā hānabhāgiyā, ime dhammā ṭhitibhāgiyā, ime dhammā visesabhāgiyā, ime dhammā nibbedhabhāgiyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

    什么是:于听闻言说后“应杀灭顺分诸法”,“应安住

    顺分诸法”,“应胜进顺分诸法”,“应抉择顺分诸法”,其 所了知的慧,就是“听闻后所成智”?

    (顺分诸法,即:顺有分所起之诸法。)

    paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo.

    tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. avitakkasahagatā saññāmanasikārā samudācaranti –

    visesabhāgiyo dhammo.

    nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

    获得初禅者,欲俱想作意现行,就是杀灭顺分法。

    于彼(初禅)随顺法,念正安住,就是安住顺分法。 无寻俱想作意现行,就是胜进顺分法。 厌离俱想作意现行,离贪伴随,就是抉择顺分法。

    dutiyassa jhānassa lābhiṃ vitakkasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo.

    tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. upekkhāsukhasahagatā saññāmanasikārā samudācaranti –

    visesabhāgiyo dhammo.

    nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

    获得第二禅者,寻俱想作意现行,就是杀灭顺分法。

    于彼(第二禅)随顺法,念正安住,就是安住顺分法。 舍乐俱想作意现行,就是胜进顺分法。 厌离俱想作意现行,离贪伴随,就是抉择顺分法。

    tatiyassa jhānassa lābhiṃ pītisukhasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo.

    tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. adukkhamasukhasahagatā saññāmanasikārā

    samudācaranti – visesabhāgiyo dhammo. nibbidāsahagatā saññāmanasikārā samudācaranti

    virāgūpasaṃhitā – nibbedhabhāgiyo dhammo. 获得第三禅者,喜乐俱想作意现行,就是杀灭顺分法。 于彼(第三禅)随顺法,念正安住,就是安住顺分法。

    不苦不乐俱想作意现行,就是胜进顺分法。

    厌离俱想作意现行,离贪伴随,就是抉择顺分法。

    catutthassa jhānassa lābhiṃ upekkhāsahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo.

    tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo.

    ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo.

    nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

    获得第四禅者,舍俱想作意现行,就是杀灭顺分法。

    于彼(第四禅)随顺法,念正安住,就是安住顺分法。 虚空无边处俱想作意现行,就是胜进顺分法。 厌离俱想作意现行,离贪伴随,就是抉择顺分法。

    ākāsānañcāyatanassa lābhiṃ rūpasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo.

    tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. viññāṇañcāyatanasahagatā saññāmanasikārā

    samudācaranti – visesabhāgiyo dhammo. nibbidāsahagatā saññāmanasikārā samudācaranti

    virāgūpasaṃhitā – nibbedhabhāgiyo dhammo. 获得虚空无边处者,色俱想作意现行,就是杀灭顺分法。 于彼(虚空无边处)随顺法,念正安住,就是安住顺分法。

    识无边处俱想作意现行,就是胜进顺分法。

    厌离俱想作意现行,离贪伴随,就是抉择顺分法。

    viññāṇañcāyatanassa lābhiṃ ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo.

    tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo.

    ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo.

    nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

    获得识无边处者,虚空无边处俱想作意现行,就是杀灭 顺分法。

    于彼(识无边处)随顺法,念正安住,就是安住顺分法。 无所有处俱想作意现行,就是胜进顺分法。 厌离俱想作意现行,离贪伴随,就是抉择顺分法。

    ākiñcaññāyatanassa lābhiṃ viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo.

    tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. nevasaññānāsaññāyatanasahagatā saññāmanasikārā

    samudācaranti – visesabhāgiyo dhammo. nibbidāsahagatā saññāmanasikārā samudācaranti

    virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

    获得无所有处者,识无边处俱想作意现行,就是杀灭顺 分法。

    于彼(无所有处)随顺法,念正安住,就是安住顺分法。 非想非非想处俱想作意现行,就是胜进顺分法。 厌离俱想作意现行,离贪伴随,就是抉择顺分法。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧;

    tena vuccati- ime dhammā hānabhāgiyā, ime dhammā ṭhitibhāgiyā, ime dhammā visesabhāgiyā, ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    因此说:于听闻言说后“应杀灭顺分诸法”,“应安住 顺分诸法”,“应胜进顺分诸法”,“应抉择顺分诸法”,其 所了知的慧,就是“听闻后所成智”。

  • ti-sabhāva
  • 7.三性

    kathaṃ sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

    什么是:于听闻言说后“诸行无常、诸行是苦、诸行无我”,

    其所了知的慧,就是“听闻后所成智”?

    rūpaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

    色依尽义是无常,依畏惧义是苦,依不定义是无我。

    vedanā …… saññā …… saṅkhārā …… viññāṇaṃ …… cakkhu ……

    …… pe …… 受…… 想……

    行……

    识…… 眼……

    ……略……(十八界、十二缘起)

    jarāmaraṇaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’ti sotāvadhānaṃ.

    老死依尽义是无常,依畏惧义是苦,依不定义是无我。

    taṃ pajānanā paññā sutamaye ñāṇaṃ.

    若依所知义(而言)就是智,若依了知义(而言)就是慧;

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati- sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’ti sotāvadhānaṃ, taṃ pajānanā paññā sutamaye ñāṇaṃ.

    因此说:于听闻言说后“诸行无常、诸行是苦、诸行无我”,

    其所了知的慧,就是“听闻后所成智”。

  • cattāri ariyasaccāni
  • 8.四圣谛

    kathaṃ idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayaṃ ariyasaccaṃ, idaṃ dukkhanirodhaṃ ariyasaccaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

    什么是:于听闻言说后“这是苦圣谛,这是苦集圣谛,

    这是苦灭圣谛,这是顺苦灭之道圣谛”,其所了知的慧,就是“听 闻后所成智”?

  • dukkha ariyasacca
  • 苦圣谛

    tattha katamaṃ dukkhaṃ ariyasaccaṃ?

    jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokap aridevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ; saṅkhittena pañcupādānakkhandhā dukkhā.

    于此中,什么是苦圣谛?

    生是苦、老是苦、死是苦、愁、悲、苦、忧、恼是苦, 怨憎会苦、爱别离苦、求不得是、总说五取蕴苦。

    tattha katamā jāti?

    yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti

    sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho – ayaṃ vuccati jāti.

    于此中,什么是生?

    各各有情于各各有情聚而生、诞生、形成、生起、(五) 蕴炽盛而获得(十二)处,这就称为生。

    tattha katamā jarā?

    yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati jarā.

    于此中,什么是老?

    各各有情于各各有情聚而老、老迈、落齿、发白、皮皱、 由壮转衰、诸根熟坏,这就称为老。

    tattha katamaṃ maraṇaṃ?

    yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa

    nikkhepo jīvitindriyassupacchedo- idaṃ vuccati maraṇaṃ. 于此中,什么是死? 各各有情于各各有情聚而隐没、不生、离散、消灭、死丧、

    寿终、五蕴离散、肢体破弃、命根闭塞,这就称为死。

    tattha katamo soko?

    ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena

    byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ – ayaṃ vuccati soko.

    于此中,什么是愁?

    紧随着亲属耗损、财富耗损、疾病耗损、净戒耗损、见耗损, 或紧随着一切之一切的失去,一切之一切耗损(所生起的)苦法, 愁、忧愁、愁愁、内愁、内遍愁、心恼、忧、悲恸,这就称为愁。

    tattha katamo paridevo?

    ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā, paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ – ayaṃ vuccati paridevo.

    于此中,什么是悲?

    紧随着亲属耗损、财富耗损、疾病耗损、净戒耗损、见耗损, 或紧随着一切之一切的失去,一切之一切耗损(所生起的)苦法, 伤心、悲痛、悲伤、悲恸、恸痛、甚悲恸、吟泣、哭泣、哭、大哭、 痛哭,这就称为愁。

    tattha katamaṃ dukkhaṃ?

    yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassaṃ asātaṃ dukkhaṃ vedayitaṃ, kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati dukkhaṃ.

    于此中,什么是苦? 身之不悦意,就是身之苦;身触之不悦意,就是所受之苦;

    身触所生之不悦意,就是受之苦,这就称为苦。

    tattha katamaṃ domanassaṃ?

    yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ, cetosamphassaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā- idaṃ vuccati domanassaṃ.

    于此中,什么是忧?

    心(所)之不悦意,就是心(所)之苦;心(所)触之 不悦意,就是所受之苦;心(所)触所生之不悦意,就是受之苦, 这就称为忧。

    tattha katamo upāyāso?

    ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsanā upāyāsanā āyāsitattaṃ upāyāsitattaṃ- ayaṃ vuccati upāyāso.

    于此中,什么是恼?

    紧随着亲属耗损、财富耗损、疾病耗损、净戒耗损、见耗损, 或紧随着一切之一切的失去,一切之一切耗损(所生起的)苦法, 苦恼、懊恼、忧恼、愁恼、痛恼、甚懊恼,这就称为恼。

    tattha katamo appiyehi sampayogo dukkho?

    idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti anatthakāmā

    ahitakāmā aphāsukāmā ayogakkhemakāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo – ayaṃ vuccati appiyehi sampayogo dukkho.

    于此中,什么是怨憎会苦?

    于此之中,(非其所欲之)不渴爱、不可亲、不满意之色、 声、香、味、所触,与(非其所欲之)非所欲、非利益、非欢喜、 非安稳,(相)信任、聚会、相遇、摄受、共存,这就称为怨 憎会苦。

    tattha katamo piyehi vippayogo dukkho?

    idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātī vā sālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo – ayaṃ vuccati piyehi vippayogo dukkho.

    什么是爱别离苦?

    于此中,(其所欲之)可爱、可亲、满意之色、声、香、 味、所触与(其所欲之)所欲、利益、欢喜、安稳,(如)母亲、 父亲、兄弟、姐妹、至交、相交、亲戚、下属,(之间)不信任, 不聚会、不相遇、不摄受、不共存,这就是爱别离苦。

    tattha katamaṃ yampicchaṃ na labhati tampi dukkhaṃ? jātidhammānaṃ sattānaṃ evaṃ icchā uppajjati –

    aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’ti. na kho panetaṃ icchāya pattabbaṃ – idampi yampicchaṃ na labhati tampi dukkhaṃ.

    jarādhammānaṃ sattānaṃ …… byādhidhammānaṃ sattānaṃ …… maraṇadhammānaṃ sattānaṃ ……

    sokaparidevadukkhadomanassupāyāsadhammānaṃ sattānaṃ evaṃ icchā uppajjati – aho vata mayaṃ na sokapari devadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyun’ti. na kho panetaṃ icchāya pattabbaṃ – idampi yampicchaṃ na labhati tampi dukkhaṃ.

    什么是求不得苦?

    有情(众生)于生法,生起如是希望,“啊!我等不遭 遇无生法,也不(遭遇)无生所成(法)。”对此希望乞求不得, 这就是求不得苦。

    有情(众生)于老法…… 有情(众生)于病法…… 有情(众生)于死法……

    有情(众生)于愁、悲、苦、忧、恼法,生起如是希望,“啊! 我等不遭遇无愁、悲、苦、忧、恼法,也不(遭遇)无愁、悲、苦、 忧、恼法所成(法)。”对此希望乞求不得,这就是求不得苦。

    tattha katame saṅkhittena pañcupādānakkhandhā dukkhā?

    seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho – ime vuccanti saṅkhittena pañcupādānakkhandhā dukkhā.

    idaṃ vuccati dukkhaṃ ariyasaccaṃ.

    于此中,什么是总说五取蕴苦?

    即:色取蕴、受取蕴、想取蕴、行取蕴、识取蕴,这就 称为总说五取蕴苦。

    这就称为苦圣谛。

  • dukkhasamudaya ariyasacca
  • 苦集圣谛

    tattha katamaṃ dukkhasamudayaṃ ariyasaccaṃ? yāyaṃ taṇhā ponobhavikā nandirāgasahagatā

    tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā bhavataṇhā vibhavataṇhā.

    于此中,什么是苦集圣谛?

    于此,爱为后有,与悦贪俱(行),遇一切(行处)欢喜, 即:欲爱、有爱、无有爱。

    sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati?

    yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    复次,爱于此何为已生、将生?何为已住、将住?

    当此世间现喜、现乐时,此爱已生、将生,已住、将住。

    kiñca loke piyarūpaṃ sātarūpaṃ?

    cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    世间如何现喜、现乐? 眼于世间现喜、现乐时,此爱已生、将生,已住、将住。

    sotaṃ loke …… ghānaṃ loke …… jivhā loke …… kāyo loke ……

    耳于世间……

    鼻于世间…… 舌于世间…… 身于世间……

    mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    意于世间现喜、现乐时,此爱已生、将生,已住、将住。

    rūpā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    色于世间现喜、现乐时,此爱已生、将生,已住、将住。

    saddā loke piyarūpaṃ sātarūpaṃ ……

    …… pe …… dhammā loke ……

    声于世间现喜、现乐……

    ……略…… 法于世间……

    cakkhuviññāṇaṃ loke ……

    …… pe …… manoviññāṇaṃ loke ……

    眼识于世间……

    ……略…… 意识于世间……

    cakkhusamphasso loke ……

    …… pe …… manosamphasso loke ……

    眼触于世间……

    ……略…… 意触于世间……

    cakkhusamphassajā vedanā loke ……

    …… pe ……

    manosamphassajā vedanā loke ……

    眼触所生受于世间……

    ……略…… 意触所生受于世间……

    rūpasaññā loke ……

    …… pe …… dhammasaññā loke ……

    色想于世间……

    ……略…… 法想于世间……

    rūpasañcetanā loke ……

    …… pe …… dhammasañcetanā loke ……

    色思于世间……

    ……略…… 法思于世间……

    rūpataṇhā loke ……

    …… pe …… dhammataṇhā loke ……

    色爱于世间……

    ……略…… 法爱于世间……

    rūpavitakko loke ……

    …… pe …… dhammavitakko loke ……

    色寻于世间……

    ……略…… 法寻于世间……

    rūpavicāro loke

    …… pe ……

    色伺于世间……

    ……略……

    dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

    法伺于世间现喜、现乐时,此爱已生、将生,已住、将住。

    idaṃ vuccati dukkhasamudayaṃ ariyasaccaṃ.

    这就称为苦集圣谛。

    8.3 dukkhanirodha ariyasacca

    苦灭圣谛

    tattha katamaṃ dukkhanirodhaṃ ariyasaccaṃ? yo tassāyeva taṇhāya asesavirāganirodho cāgo

    paṭinissaggo mutti anālayo, 于此中,什么是苦灭圣谛? 于此,爱悉皆离灭、舍弃、定弃、解脱、无执。

    sā kho panesā taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati?

    yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    复次,爱于此何为已断、将断?何为已灭、将灭?

    当此世间现喜、现乐时,此爱已断、将将,已灭、将灭。

    kiñca loke piyarūpaṃ sātarūpaṃ?

    cakkhuloke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    …… pe ……

    dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

    idaṃ vuccati dukkhanirodhaṃ ariyasaccaṃ. 世间如何现喜、现乐? 眼于世间现喜、现乐时,此爱已断、将断,已灭、将灭。

    ……略……

    法伺于世间现喜、现乐时,此爱已断、将断,已灭、将灭。 这就称为苦灭圣谛。

    8.4 dukkhanirodhagāminī paṭipadā ariyasacca

    顺苦灭之道圣谛

    tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ?

    ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi.

    于此中,什么是顺苦灭之道圣谛?

    此即八支圣道,即:正见、正思惟、正语、正业、正命、 正精进、正念、正定。

    tattha katamā sammādiṭṭhi?

    dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ – ayaṃ vuccati sammādiṭṭhi.

    于此,什么是正见? 苦智、苦集智、苦灭智、顺苦灭之道智,就称为正见。

    tattha katamo sammāsaṅkappo? nekkhammasaṅkappo, abyāpādasaṅkappo,

    avihiṃsāsaṅkappo – ayaṃ vuccati sammāsaṅkappo. 于此,什么是正思惟? 出离思惟、无嗔思惟、无害思惟,就称为正思惟。

    tattha katamā sammāvācā?

    musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī – ayaṃ vuccati sammāvācā.

    于此中,什么是正语?

    离虚诳语、离离间语、离粗恶语、离奉承语,就称为正语。

    tattha katamo sammākammanto? pāṇātipātā veramaṇī, adinnādānā veramaṇī,

    kāmesumicchācārā veramaṇī – ayaṃ vuccati sammākammanto. 于此中,什么是正业? 离断生命、离不与取、离欲邪行,就称为正业。

    tattha katamo sammā-ājīvo?

    idha ariyasāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvikaṃ kappeti- ayaṃ vuccati sammā-ājīvo.

    于此中,什么是正命?

    身为圣声闻(弟子)以断邪命依正命为命,就称为正命。

    tattha katamo sammāvāyāmo?

    idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya, chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

    uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya ……

    anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya …… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā

    asammosāya, bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā, chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati – ayaṃ vuccati sammāvāyāmo.

    于此中,什么是正精进?

    身为比丘,未生恶不善法令不生;(依)欲、策励、勤勉、 精进、策心、精勤、发奋。

    已生恶不善法令断…… 未生善法令生……

    已生善法令不凋萎;倍修行、广修行,令圆满,(依)欲、 策励、勤勉、精进、策心、精勤、发奋。这就称为正精进。

    tattha katamā sammāsati?

    idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

    vedanāsu …… citte ……

    dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

    ayaṃ vuccati sammāsati.

    于此中,什么是正念? 身为比丘,于身处随观于身而令(念)安住,(依)勤奋、

    正知、具念、去除世间炽热之忧。 于受处……

    于心处…… 于法处随观于法而令(念)安住,(依)勤奋、正知、具念、

    去除世间炽热之忧。 此即:正念。

    tattha katamo sammāsamādhi?

    idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

    vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.

    pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti,yaṃ taṃ ariyā ācikkhanti – upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati.

    sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

    ayaṃ vuccati sammāsamādhi.

    于此中,什么是正定?

    身为比丘,离欲、离不善法,有寻、有伺,离生喜乐, 初禅具足而安住。

    依寻伺之平静,内成寂静,心专注于一向(一境性), 依无寻、无伺,定生喜乐,第二禅具足而安住。

    喜已离,舍安住,念具足,乐身正受,所谓的“舍念乐住”, 就是第三禅具足安住。

    乐已断、苦已断,于前喜忧(已断);不苦不乐,舍念清净, 就是第四禅具足安住。

    此即:正定。

    idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ.

    此即:顺苦灭之道圣谛。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧;

    tena vuccati – idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayaṃ ariyasaccaṃ, idaṃ dukkhanirodhaṃ ariyasaccaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan’ti sotāvadhānaṃ, taṃ pajānanā paññā sutamaye ñāṇaṃ.

    因此说:于听闻言说于“苦圣谛”,“苦集圣谛”,“苦

    灭圣谛”,“顺苦灭之道圣谛”后,其所了知的慧,就是“听 闻后所成智”。

    evaṃ sotāvadhāne paññā sutamaye ñāṇaṃ.

    这就是(于)听闻后(所成)慧,(就是)听闻后所成智。

    sutamayañāṇaniddeso paṭhamo.

    听闻后所成智分第一(已竟)

    2. sīlamaya ñāṇa niddeso

    2.净戒所成智分

    kathaṃ sutvāna saṃvare paññā sīlamaye ñāṇaṃ? pañca sīlāni – pariyantapārisuddhisīlaṃ,

    apariyantapārisuddhisīlaṃ, paripuṇṇapārisuddhisīlaṃ, aparāmaṭṭhapārisuddhisīlaṃ, paṭippassaddhipārisuddhisīlanti.

    什么是:于听闻后律仪(所成)慧,(就是)净戒所成智。

    戒有五种,有边清净戒、无边清净戒、圆满清净戒、不 昏昧清净戒、止灭清净戒。

    tattha katamaṃ pariyantapārisuddhisīlaṃ? anupasampannānaṃ pariyantasikkhāpadānaṃ – idaṃ

    pariyantapārisuddhisīlaṃ. 于此,什么是有边清净戒? 未具足之有边学处,就是有边清净戒。

    katamaṃ apariyantapārisuddhisīlaṃ? upasampannānaṃ apariyantasikkhāpadānaṃ – idaṃ

    apariyantapārisuddhisīlaṃ. 于此,什么是无边清净戒? 将具足之无边学处,就是无边清净戒。

    katamaṃ paripuṇṇapārisuddhisīlaṃ? puthujjanakalyāṇakānaṃ kusaladhamme yuttānaṃ

    sekkhapariyante paripūrakārīnaṃ kāye ca jīvite ca anapekkhānaṃ pariccattajīvitānaṃ – idaṃ paripuṇṇapārisuddhisīlaṃ.

    于此,什么是圆满清净戒?

    异生(有情)相应于善法,于有学之边际成就,无所顾 虑于身、命,不冀望、永舍于命,就是圆满清净戒。

    katamaṃ aparāmaṭṭhapārisuddhisīlaṃ? sattannaṃ sekkhānaṃ – idaṃ

    aparāmaṭṭhapārisuddhisīlaṃ.

    于此,什么是不昏昧清净戒? 七有学(预流道、预流果、一还道、一还果、不还道、不还果、

    阿罗汉道),就是不昏昧清净戒。

    katamaṃ paṭippassaddhipārisuddhisīlaṃ? tathāgatasāvakānaṃ khīṇāsavānaṃ paccekabuddhānaṃ

    tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ – idaṃ paṭippassaddhipārisuddhisīlaṃ.

    于此,什么是止灭清净戒?

    如来之漏尽声闻、辟支佛,如来之阿罗汉、正等正觉者, 即:止灭清净戒。

  • pariyantapārisuddhisīla
  • 1.有边清净戒

    atthi sīlaṃ pariyantaṃ, atthi sīlaṃ apariyantaṃ. tattha katamaṃ taṃ sīlaṃ pariyantaṃ?

    atthi sīlaṃ lābhapariyantaṃ, atthi sīlaṃ yasapariyantaṃ, atthi sīlaṃ ñātipariyantaṃ, atthi sīlaṃ aṅgapariyantaṃ, atthi sīlaṃ jīvitapariyantaṃ.

    净戒有有边,净戒有无边。

    于此,什么是净戒有边?

    净戒有利养边,净戒有称誉边,净戒有亲属边,净戒有 身分边,净戒有命边。

    katamaṃ taṃ sīlaṃ lābhapariyantaṃ? idhekacco lābhahetu lābhapaccayā lābhakāraṇā

    yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ lābhapariyantaṃ.

    什么是净戒有利养边?

    于此,依利养因、利养缘、利养所作,如主动于学处有 所触犯,就是净戒利养边。

    katamaṃ taṃ sīlaṃ yasapariyantaṃ? idhekacco yasahetu yasapaccayā yasakāraṇā

    yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ yasapariyantaṃ.

    什么是净戒有称誉边?

    于此,依称誉因、称誉缘、称誉所作,如主动于学处有 所触犯,就是净戒称誉边。

    katamaṃ taṃ sīlaṃ ñātipariyantaṃ? idhekacco ñātihetu ñātipaccayā ñātikāraṇā

    yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ ñātipariyantaṃ.

    什么是净戒有亲属边?

    于此,依亲属因、亲属缘、亲属所作,如主动于学处有 所触犯,就是净戒亲属边。

    katamaṃ taṃ sīlaṃ aṅgapariyantaṃ? idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā

    yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ aṅgapariyantaṃ.

    什么是净戒有身分边?

    于此,依身分因、身分缘、身分所作,如主动于学处有 所触犯,就是净戒身分边。

    katamaṃ taṃ sīlaṃ jīvitapariyantaṃ? idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā

    yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ jīvitapariyantaṃ.

    什么是净戒有命边?

    于此,依命因、命缘、命所作,如主动于学处有所触犯, 就是净戒命边。

    evarūpāni sīlāni khaṇḍāni chiddāni sabalāni kammāsāni na bhujissāni na viññuppasatthāni parāmaṭṭhāni asamādhisaṃvattanikāni na avippaṭisāravatthukāni na pāmojjavatthukāni na pītivatthukāni na passaddhivatthukāni na sukhavatthukāni na samādhivatthukāni na yathābhūtañāṇadassanavatthukāni na ekantanibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti – idaṃ taṃ sīlaṃ pariyantaṃ.

    诸戒所现之堕落、破坏、错乱、造作、非自在、非等静、昏昧、

    非定所转、非根本事、非胜喜事、非喜事、非轻安事、非乐事、 非定事、非如实智见事、非一向厌离、非离、非灭、非平静、 非神通、非正觉、非涅槃等特性,就是净戒有边。

  • apariyantapārisuddhisīla
  • 2.无边清净戒

    katamaṃ taṃ sīlaṃ apariyantaṃ?

    atthi sīlaṃ na lābhapariyantaṃ, atthi sīlaṃ na yasapariyantaṃ, atthi sīlaṃ na ñātipariyantaṃ, atthi sīlaṃ na aṅgapariyantaṃ, atthi sīlaṃ na jīvitapariyantaṃ.

    于此,什么是净戒无有边?

    净戒无有利养边,净戒无有称誉边,净戒无有亲属边, 净戒无有身分边,净戒无有命边。

    katamaṃ taṃ sīlaṃ na lābhapariyantaṃ? idhekacco lābhahetu lābhapaccayā lābhakāraṇā

    yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati – idaṃ taṃ sīlaṃ na lābhapariyantaṃ.

    什么是净戒有利养边?

    于此,依利养因、利养缘、利养所作,如主动于学处制 心不取,不令有所触犯,就是净戒无有利养边。

    katamaṃ taṃ sīlaṃ na yasapariyantaṃ? idhekacco yasahetu yasapaccayā yasakāraṇā

    yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati – idaṃ taṃ sīlaṃ na yasapariyantaṃ.

    什么是净戒无有称誉边?

    于此,依称誉因、称誉缘、称誉所作,如主动于学处制 心不取,不令有所触犯,就是净戒无有称誉边。

    katamaṃ taṃ sīlaṃ na ñātipariyantaṃ? idhekacco ñātihetu ñātipaccayā ñātikāraṇā

    yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati – idaṃ taṃ sīlaṃ na ñātipariyantaṃ.

    什么是净戒无有亲属边?

    于此,依亲属因、亲属缘、亲属所作,如主动于学处制 心不取,不令有所触犯,就是净戒无有亲属边。

    katamaṃ taṃ sīlaṃ na aṅgapariyantaṃ? idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā

    yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati – idaṃ taṃ sīlaṃ na aṅgapariyantaṃ.

    什么是净戒无有身分边?

    于此,依身分因、身分缘、身分所作,如主动于学处制 心不取,不令有所触犯,就是净戒无有身分边。

    katamaṃ taṃ sīlaṃ na jīvitapariyantaṃ? idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā

    yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati – idaṃ taṃ sīlaṃ na jīvitapariyantaṃ.

    什么是净戒无有命边? 于此,依命因、命缘、命所作,如主动于学处制心不取,

    不令有所触犯,就是净戒无有命边。

    evarūpāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni vippaṭisāravatthukāni pāmojjavatthukāni pītivatthukāni passaddhivatthukāni sukhavatthukāni samādhivatthukāni yathābhūtañāṇadassanavatthukāni ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti – idaṃ taṃ sīlaṃ apariyantaṃ.

    诸戒所现之不堕落、无破坏、无错乱、无造作、自在、等静、

    不昏昧、依定所转、依根本事、胜喜事、喜事、轻安事、乐事、 定事、如实智见事、一向厌离、离、灭、平静、神通、正觉、 涅槃等特性,就是净戒无有边。

    kiṃ sīlaṃ? kati sīlāni? kiṃ samuṭṭhānaṃ sīlaṃ? kati dhammasamodhānaṃ sīlaṃ?

    kiṃ sīlanti cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ.

    kati sīlānīti tīṇi sīlāni- kusalasīlaṃ, akusalasīlaṃ, abyākatasīlaṃ.

    kiṃ samuṭṭhānaṃ sīlanti kusalacittasamuṭṭhānaṃ kusalasīlaṃ, akusalacittasamuṭṭhānaṃ akusalasīlaṃ, abyākatacittasamuṭṭhānaṃ abyākatasīlaṃ.

    kati dhammasamodhānaṃ sīlanti saṃvarasamodhānaṃ

    sīlaṃ, avītikkamasamodhānaṃ sīlaṃ, tathābhāve jātacetanāsamodhānaṃ sīlaṃ.

    什么是净戒?净戒共有多少种?净戒依什么等起?净戒

    法所摄有多少?

    净戒即:思戒、心所戒、律仪戒、不触犯戒。 净戒有三种:善戒、不善戒、无记戒。

    净戒等起:善心等起善戒、不善心等起不善戒、无记心 等起无记戒。

    净戒法所摄:律仪所摄净戒、不触犯所摄净戒、生思所 摄净戒。

    pāṇātipātaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena

    sīlaṃ.

    sīlaṃ.

    adinnādānaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena

    kāmesumicchācāraṃ saṃvaraṭṭhena sīlaṃ,

    avītikkamaṭṭhena sīlaṃ.

    musāvādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena

    sīlaṃ.

    sīlaṃ.

    sīlaṃ.

    sīlaṃ.

    sīlaṃ.

    pisuṇaṃ vācaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena

    pharusaṃ vācaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena

    samphappalāpaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena

    abhijjhaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. byāpādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. micchādiṭṭhiṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena

    断生命(杀生)戒是律仪义,其不触犯义就是戒。 不与取(偷盗)戒是律仪义,其不触犯义就是戒。 欲邪行(邪淫)戒是律仪义,其不触犯义就是戒。 虚诳语(妄语)戒是律仪义,其不触犯义就是戒。 离间语(两舌)戒是律仪义,其不触犯义就是戒。 粗恶语(恶口)戒是律仪义,其不触犯义就是戒。 奉承语(绮语)戒是律仪义,其不触犯义就是戒。 炽热(贪)戒是律仪义,其不触犯义就是戒。 嗔恚戒是律仪义,其不触犯义就是戒。 邪见戒是律仪义,其不触犯义就是戒。

    nekkhammena kāmacchandaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.

    abyāpādena byāpādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.

    ālokasaññāya thinamiddhaṃ …… avikkhepaṭṭhena uddhaccaṃ …… dhammavavatthānena vicikicchaṃ …… ñāṇena avijjaṃ ……

    pāmojjena aratiṃ ……

    paṭhamena jhānena nīvaraṇe …… pe …… dutiyena jhānena vitakkavicāre …… tatiyena jhānena pītiṃ ……

    catutthena jhānena sukhadukkhaṃ …… ākāsānañcāyatanasamāpattiyā rūpasaññaṃ

    paṭighasaññaṃ nānattasaññaṃ …… viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ

    ……

    ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ

    ……

    nevasaññānāsaññāyatanasamāpattiyā

    ākiñcaññāyatanasaññaṃ …… 出离(对治)欲欲戒是律仪义,其不触犯义就是戒。 无嗔恚(对治)嗔恚戒是律仪义,其不触犯义就是戒。

    光明想(对治)昏沉睡眠……

    不散乱(对治)掉举…… 法决定(对治)疑…… 智(对治)无明…… 胜喜(对治)不欣喜…… 初禅(对治)五盖…… 第二禅(对治)寻伺…… 第三禅(对治)喜…… 第四禅(对治)苦乐……

    虚空无边处等至(对治)色想、有对想、种种想…… 识无边处等至(对治)虚空无边处想…… 无所有处等至(对治)识无边处想…… 非想非非想处等至(对治)无所有处想……

    aniccānupassanāya niccasaññaṃ …… dukkhānupassanāya sukhasaññaṃ …… anattā anupassanāya attasaññaṃ …… nibbidānupassanāya nandiṃ …… virāgānupassanāya rāgaṃ ……

    nirodhā anupassanāya samudayaṃ …… paṭinissaggānupassanāya ādānaṃ ……

    khayānupassanāya ghanasaññaṃ …… vayānupassanāya āyūhanaṃ …… vipariṇāmānupassanāya dhuvasaññaṃ …… animittānupassanāya nimittaṃ …… appaṇihitānupassanāya paṇidhiṃ …… suññatānupassanāya abhinivesaṃ ……

    adhipaññādhammavipassanāya sārādānābhinivesaṃ …… yathābhūtañāṇadassanena sammohābhinivesaṃ …… ādīnavānupassanāya ālayābhinivesaṃ …… paṭisaṅkhānupassanāya appaṭisaṅkhaṃ …… vivaṭṭanānupassanāya saññogābhinivesaṃ ……

    无常随观(对治)常想……

    苦随观(对治)乐想…… 无我随观(对治)我想…… 厌离随观(对治)欢喜想…… 离贪随观(对治)贪…… 灭随观(对治)集…… 定弃随观(对治)执着…… 尽随观(对治)厚想…… 衰随观(对治)积累…… 变坏随观(对治)坚固想…… 无相随观(对治)相…… 无愿随观(对治)愿…… 空性随观(对治)现贪…… 增上慧法正观(对治)坚执现贪…… 如实智见(对治)迷妄现贪…… 过患随观(对治)执着现贪……

    简择随观(对治)无简择…… 退转随观(对治)结合现贪……

    sotāpattimaggena diṭṭhekaṭṭhe kilese …… sakadāgāmimaggena oḷārike kilese …… anāgāmimaggena aṇusahagate kilese …… arahattamaggena sabbakilese saṃvaraṭṭhena sīlaṃ,

    avītikkamaṭṭhena sīlaṃ. 预流道(对治)见同位烦恼…… 一还道(对治)粗烦恼……

    不还道(对治)细烦恼……

    阿罗汉道(对治)一切烦恼是律仪义,其不触犯义就是戒。

    pañca sīlāni – pāṇātipātassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ.

    五戒之断生命(杀生),是:断戒、离戒、思戒、律仪戒、

    不触犯戒。

    evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

    诸戒所现,心无追悔事、胜喜识、喜事、轻安事、喜乐事、

    修习事、修行事、多作事、庄严事、资具事、伴属事、圆满事、 一向厌离、离贪、灭、平静、神通、正觉、涅槃事。

    evarūpānaṃ sīlānaṃ saṃvarapārisuddhi, adhisīlaṃ. saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ

    gacchati, avikkhepapārisuddhi adhicittaṃ. saṃvarapārisuddhiṃ sammā passati,

    avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhi adhipaññā.

    yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā.

    诸戒所现,律仪清净,是增上戒。

    律仪清净住心无散乱,是无散乱清净增上心。 律仪清净正见、无散乱清净正见,是见清净增上慧。 于此,律仪义,就是增上戒学。 于此,无散乱义,就是增上心学。 于此,见义,就是增上慧学。

    imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, sacchikātabbaṃ sacchikaronto sikkhati, bhāvetabbaṃ bhāvento sikkhati.

    此三学摄,倾向应学、知应学、见应学、观察应学、心

    应摄受应学、信应信解应学、精进应精勤而行、念应近住应学、 心应止住应学、慧应了知应学、通智应对解应学、遍智应遍解 应学、断应现断应学、现证应现证应学、修习应修习应学。

    pañca sīlāni – adinnādānassa …… kāmesumicchācārassa …… musāvādassa …… pisuṇāya vācāya ……

    pharusāya vācāya …… samphappalāpassa …… abhijjhāya …… byāpādassa …… micchādiṭṭhiyā ……

    bhāvetabbaṃ bhāvento sikkhanti. 五戒之不与取(偷盗)…… 欲邪行(邪淫)……

    虚诳语(妄语)……

    离间语(两舌)…… 粗恶语(恶口)…… 奉承语(绮语)…… 炽热(贪)…… 嗔恚……

    邪见……

    (此等)修习,应修习、应学。

    nekkhammena kāmacchandassa …… abyāpādena byāpādassa …… ālokasaññāya thinamiddhassa …… avikkhepena uddhaccassa …… dhammavavatthānena vicikicchāya …… ñāṇena avijjāya ……

    pāmojjena aratiyā …… bhāvetabbaṃ bhāvento sikkhati.

    出离(对治)欲欲……

    无嗔恚(对治)嗔恚…… 光明想(对治)昏沉睡眠…… 不散乱(对治)掉举…… 法决定(对治)疑…… 智(对治)无明…… 胜喜(对治)不欣喜……

    (此等)修习,应修习、应学。

    paṭhamena jhānena nīvaraṇānaṃ …… dutiyena jhānena vitakkavicārānaṃ …… tatiyena jhānena pītiyā ……

    catutthena jhānena sukhadukkhānaṃ …… ākāsānañcāyatanasamāpattiyā rūpasaññāya

    paṭighasaññāya nānattasaññāya …… viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya

    ……

    ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya

    ……

    nevasaññānāsaññāyatanasamāpattiyā

    ākiñcaññāyatanasaññāya …… bhāvetabbaṃ bhāvento sikkhati.

    初禅(对治)五盖……

    第二禅(对治)寻伺…… 第三禅(对治)喜……

    第四禅(对治)苦乐…… 虚空无边处等至(对治)色想、有对想、种种想…… 识无边处等至(对治)虚空无边处想…… 无所有处等至(对治)识无边处想…… 非想非非想处等至(对治)无所有处想……

    (此等)修习,应修习、应学。

    aniccānupassanāya niccasaññāya …… dukkhānupassanāya sukhasaññāya …… anattānupassanāya attasaññāya …… nibbidānupassanāya nandiyā …… virāgānupassanāya rāgassa …… nirodhānupassanāya samudayassa …… paṭinissaggānupassanāya ādānassa …… khayānupassanāya ghanasaññāya …… vayānupassanāya āyūhanassa …… vipariṇāmānupassanāya dhuvasaññāya …… animittānupassanāya nimittassa …… appaṇihitānupassanāya paṇidhiyā …… suññatānupassanāya abhinivesassa ……

    adhipaññādhammavipassanāya sārāgābhinivesassa …… yathābhūtañāṇadassanena sammohābhinivesassa …… ādīnavānupassanāya ālayābhinivesassa …… paṭisaṅkhānupassanāya appaṭisaṅkhāya …… vivaṭṭanānupassanāya saññogābhinivesassa …… bhāvetabbaṃ bhāvento sikkhati.

    无常随观(对治)常想…… 苦随观(对治)乐想…… 无我随观(对治)我想…… 厌离随观(对治)欢喜想…… 离贪随观(对治)贪…… 灭随观(对治)集…… 定弃随观(对治)执着…… 尽随观(对治)厚想…… 衰随观(对治)积累…… 变坏随观(对治)坚固想…… 无相随观(对治)相…… 无愿随观(对治)愿…… 空性随观(对治)现贪…… 增上慧法正观(对治)坚执现贪…… 如实智见(对治)迷妄现贪…… 过患随观(对治)执着现贪…… 简择随观(对治)无简择…… 退转随观(对治)结合现贪……

    (此等)修习,应修习、应学。

    sotāpattimaggena diṭṭhekaṭṭhānaṃ kilesānaṃ …… sakadāgāmimaggena oḷārikānaṃ kilesānaṃ …… anāgāmimaggena anusahagatānaṃ kilesānaṃ …… arahattamaggena sabbakilesānaṃ pahānaṃ sīlaṃ,

    veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. 预流道(对治)见同位烦恼…… 一还道(对治)粗烦恼……

    不还道(对治)细烦恼…… 阿罗汉道(对治)一切烦恼,是:断戒、离戒、思戒、律仪戒、

    不触犯戒。

    evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

    诸戒所现,心无追悔事、胜喜识、喜事、轻安事、喜乐事、

    修习事、修行事、多作事、庄严事、资具事、伴属事、圆满事、 一向厌离、离贪、灭、平静、神通、正觉、涅槃事。

    evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ. saṃvarapārisuddhiyā ṭhitaṃ cittaṃ avikkhepaṃ gacchati,

    avikkhepapārisuddhi adhicittaṃ. saṃvarapārisuddhiṃ sammā passati,

    avikkhepapārisuddhiṃ sammā passati. dassanapārisuddhi adhipaññā.

    yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā.

    诸戒所现,律仪清净,是增上戒。

    律仪清净住心无散乱,是无散乱清净增上心。 律仪清净正见、无散乱清净正见,是见清净增上慧。

    于此,律仪义,就是增上戒学。 于此,无散乱义,就是增上心学。 于此,见义,就是增上慧学。

    imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati pahātabbaṃ pajahanto sikkhati, sacchikātabbaṃ sacchikaronto sikkhati, bhāvetabbaṃ bhāvento sikkhati.

    此三学摄,倾向应学、知应学、见应学、观察应学、心

    应摄受应学、信应信解应学、精进应精勤而行、念应近住应学、 心应止住应学、慧应了知应学、通智应对解应学、遍智应遍解 应学、断应现断应学、现证应现证应学、修习应修习应学。

    taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    tena vuccati- sutvāna saṃvare paññā sīlamaye ñāṇaṃ.

    这就是,(于)听闻后,依律仪(所成)慧,(就是) 净戒所成智。

    sīlamaya ñāṇa niddeso dutiyo.

    净戒所成智分第二(已竟)


  • samādhi bhāvanāmaya ñāṇa niddeso
  • 3.修定所成智分

    kathaṃ saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ?

    什么是:律仪所摄慧,(就是)修定所成智?

    eko samādhi – cittassa ekaggatā.

    一种定;心一境性。

    dve samādhī – lokiyo samādhi, lokuttaro samādhi.

    二种定;世间定、出世间定。

    tayo samādhī – savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakka-avicāro samādhi.

    三种定;有寻有伺定,无寻唯伺定,无寻无伺定。

    cattāro samādhī – hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi.

    四种定;杀灭顺分定、住顺分定、胜进顺分定、抉择顺分定。

    pañca samādhī – pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, paccavekkhaṇānimittaṃ.

    五种定;喜遍满性,乐遍满性,心遍满性,光明遍满性,

    能观刹那相。

    cha samādhī –

    buddhānussativasena cittassa ekaggatā avikkhepo samādhi.

    dhammānussativasena cittassa ekaggatā avikkhepo samādhi.

    saṅghānussativasena cittassa ekaggatā avikkhepo samādhi.

    sīlānussativasena cittassa ekaggatā avikkhepo samādhi. cāgānussativasena cittassa ekaggatā avikkhepo samādhi. devatānussativasena cittassa ekaggatā avikkhepo

    samādhi.

    六种定; 依佛随念分别,心一境性,无散乱定。 依法随念分别,心一境性,无散乱定。 依僧随念分别,心一境性,无散乱定。 依戒随念分别,心一境性,无散乱定。 依施随念分别,心一境性,无散乱定。 依天随念分别,心一境性,无散乱定。

    satta samādhī – samādhikusalatā, samādhissa samāpattikusalatā, samādhissa ṭhitikusalatā, samādhissa vuṭṭhānakusalatā, samādhissa kallatākusalatā, samādhissa gocarakusalatā, samādhissa abhinīhārakusalatā.

    七种定;善定、等至善定、善住定、善离灭定、善身至定、

    善行境定、善引发定。

    aṭṭha samādhī –

    pathavīkasiṇavasena cittassa ekaggatā avikkhepo samādhi,

    āpokasiṇavasena …… tejokasiṇavasena …… vāyokasiṇavasena …… nīlakasiṇavasena …… pītakasiṇavasena …… lohitakasiṇavasena ……

    odātakasiṇavasena cittassa ekaggatā avikkhepo samādhi.

    八种定…… 依地遍处分别,心一境性,无散乱定。 依水遍处分别……

    依火遍处分别…… 依风遍处分别…… 依青遍处分别…… 依黄遍处分别…… 依赤遍处分别……

    依白遍处分别,心一境性,无散乱定。

    nava samādhī – rūpāvacaro samādhi atthi hīno, atthi majjhomo, atthi paṇīto; arūpāvacaro samādhi atthi hīno, atthi majjhomo, atthi paṇīto; suññato samādhi, animitto samādhi, appaṇihito samādhi.

    九种定……于色缠定中,有劣、中、胜(三种);于无

    色缠定中,有劣、中、胜(三种);及空性定、无相定、无愿 定(共九种)。

    dasa samādhī –

    uddhumātakasaññāvasena cittassa ekaggatā avikkhepo samādhi.

    vinīlakasaññāvasena …… vipubbakasaññāvasena …… vicchiddakasaññāvasena …… vikkhāyitakasaññāvasena …… vikkhittakasaññāvasena …… hatavikkhittakasaññāvasena …… lohitakasaññāvasena …… puḷavakasaññāvasena ……

    aṭṭhikasaññāvasena cittassa ekaggatā avikkhepo samādhi. ime pañcapaññāsa samādhi.

    十种定;

    依膨胀想分别,心一境性,无散乱定。 依青瘀想分别……

    依溃烂想分别…… 依斩斫离散想分别…… 依食啖想分别…… 依弃掷想分别…… 依杀戮弃掷想分别…… 依血涂想分别…… 依虫啖想分别……

    依骸骨想分别,心一境性,无散乱定。 于此,共有五十五种定。

    api ca, pañcavīsati samādhissa samādhiṭṭhā – pariggahaṭṭhena samādhi, parivāraṭṭhena samādhi, paripūraṭṭhena samādhi, ekaggaṭṭhena samādhi, avikkhepaṭṭhena samādhi, avisāraṭṭhena samādhi, anāvilaṭṭhena samādhi, aniñjanaṭṭhena samādhi, vimuttaṭṭhena samādhi, ekattupaṭṭhānavasena cittassa ṭhitattā samādhi, samaṃ esatīti samādhi, visamaṃ nesatīti samādhi, samaṃ esitattā samādhi, visamaṃ nesitattā samādhi, samaṃ ādiyatīti samādhi, visamaṃ nādiyatīti samādhi, samaṃ ādinnattā samādhi, visamaṃ anādinnattā samādhi, samaṃ paṭipajjatīti samādhi, visamaṃ nappaṭipajjatīti samādhi, samaṃ paṭipannattā samādhi, visamaṃ nappaṭipannattā samādhi, samaṃ jhāyatīti samādhi, visamaṃ jhāpetīti samādhi, samaṃ jhātattā samādhi, visamaṃ jhāpitattā samādhi.

    samo ca hito ca sukho cāti samādhi.

    ime pañcavīsati samādhissa samādhiṭṭhā.

    依定义(分别),定共有二十五种;1. 摄受义定、2. 伴属义定、3. 圆满义定、4. 一境义定、5. 无散乱义定、6. 无放逸义定、7. 无浊义定、8. 不动义定、9. 解脱义定; 依 一性近住分别心住定,有:10. 等正寻觅定、11. 不等正非寻 觅定、12. 等正寻获定、13. 不等正不寻获定、14. 等正执取定、 15. 不等正不执取定、16. 等正优势定、17. 不等正非优势定、

    18. 等正修习定、19. 不等正非修习定、20. 等正得入定、21. 不等正非得入定、22. 等正静虑定、23. 非等正非静虑定、24. 等正得静虑定、25. 不等正非得静虑定。

    依等正得利益、得乐定。 此等依定义定,共有二十五种。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    tena vuccati- saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ.

    这就是(于)律仪所摄慧,(就是)修定所成智。

    samādhi bhāvanāmaya ñāṇa niddeso tatiyo.

    修定所成智分第三(已竟)


  • dhammaṭṭhiti ñāṇa niddeso
  • 4.法所依智分

    kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ?

    什么是:缘摄受(所成)慧,(就是)法所依智?

    avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca.

    imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā. ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    无明是诸行之生所依、转所依、相所依、积累所依、结

    合所依、障碍所依、集所依、因所依、缘所依。

    依此九种行相,无明是缘、行是缘所生;(此二种)悉 皆法缘所生,缘摄受(所成)慧,(就是)法所依智。

    atītampi addhānaṃ ……

    anāgatampi addhānaṃ avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca.

    imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā. ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    于过去生世,……

    于未来生世,无明(同样)是行的生所依、转所依、相所依、

    积累所依、结合所依、障碍所依、集所依、因所依、缘所依。 依此九种行相,无明是缘、行是缘所生;(此二种)悉

    皆法缘所生,缘摄受(所成)慧,(就是)法所依智。

    saṅkhārā viññāṇassa …… viññāṇaṃ nāmarūpassa …… nāmarūpaṃ saḷāyatanassa …… saḷāyatanaṃ phassassa …… phasso vedanāya ……

    vedanā taṇhāya …… taṇhā upādānassa …… upādānaṃ bhavassa …… bhavo jātiyā ……

    jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca.

    imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. ubhopete dhammā paccayasamuppannāti

    – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    行是缘,识…… 识是缘,名色…… 名色是缘,六处…… 六处是缘,触…… 触是缘,受…… 受是缘,爱…… 爱是缘,取…… 取是缘,有……

    有是缘,生……

    生是缘,老死是生所依、转所依、相所依、积累所依、 结合所依、障碍所依、集所依、因所依、缘所依。

    依此九种行相,生是缘、老死是缘所生;(此二种)悉 皆法缘所生,缘摄受(所成)慧,(就是)法所依智。

    atītampi addhānaṃ ……

    anāgatampi addhānaṃ jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca.

    imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. ubhopete dhammā paccayasamuppannāti

    – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    于过去生世…… 于未来生世,生同样是老死的生所依、转所依、相所依、

    积累所依、结合所依、障碍所依、集所依、因所依、缘所依。 依此九种行相,生是缘、老死是缘所生;(此二种)悉

    皆法缘所生,缘摄受(所成)慧,(就是)法所依智。

    avijjā hetu, saṅkhārā hetusamuppannā. ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    atītampi addhānaṃ ……

    anāgatampi addhānaṃ avijjā hetu, saṅkhārā hetusamuppannā. ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    无明是因,行是因所生。(此二种)悉皆法因所生,缘 摄受(所成)慧,(就是)法所依智。

    于过去生世…… 于未来生世,无明(同样)是因,行(同样)是因所生。(此

    二种)悉皆法因所生,缘摄受(所成)慧,(就是)法所依智。

    saṅkhārā hetu, viññāṇaṃ hetusamuppannaṃ …… viññāṇaṃ hetu, nāmarūpaṃ hetusamuppannaṃ …… nāmarūpaṃ hetu, saḷāyatanaṃ hetusamuppannaṃ …… saḷāyatanaṃ hetu, phasso hetusamuppanno …… phasso hetu, vedanā hetusamuppannā …… vedanā hetu, taṇhā hetusamuppannā ……

    taṇhā hetu, upādānaṃ hetusamuppannaṃ …… upādānaṃ hetu, bhavo hetusamuppanno …… bhavo hetu, jāti hetusamuppannā ……

    jāti hetu, jarāmaraṇaṃ hetusamuppannaṃ.

    ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    atītampi addhānaṃ ……

    anāgatampi addhānaṃ jāti hetu, jarāmaraṇaṃ hetusamuppannaṃ.

    ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    行是因,识……

    识是因,名色…… 名色是因,六处…… 六处是因,触……

    触是因,受…… 受是因,爱…… 爱是因,取…… 取是因,有…… 有是因,生…… 生是因,老死是因所生。

    (此二种)悉皆法因所生,缘摄受(所成)慧,(就是) 法所依智。

    于过去生世…… 于未来生世,生(同样)是因,老死(同样)是因所生。(此

    二种)悉皆法因所生,缘摄受(所成)慧,(就是)法所依智。

    avijjā paṭiccā, saṅkhārā paṭiccasamuppannā. ubhopete dhammā paṭiccasamuppannāti –

    paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. atītampi addhānaṃ ……

    anāgatampi addhānaṃ avijjā paṭiccā, saṅkhārā paṭiccasamuppannā.

    ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    无明是缘起、行是缘起所生。

    (此二种)悉皆法缘起所生,缘摄受(所成)慧,(就是) 法所依智。

    于过去生世…… 于未来生世,无明(同样)是缘起,行(同样)是缘起所生。

    (此二种)悉皆法缘起所生,缘摄受(所成)慧,(就是) 法所依智。

    saṅkhārā paṭiccā, viññāṇaṃ paṭiccasamuppannaṃ …… viññāṇaṃ paṭiccā, nāmarūpaṃ paṭiccasamuppannaṃ …… nāmarūpaṃ paṭiccā, saḷāyatanaṃ paṭiccasamuppannaṃ

    ……

    saḷāyatanaṃ paṭiccā, phasso paṭiccasamuppanno …… phasso paṭiccā, vedanā paṭiccasamuppannā …… vedanā paṭiccā, taṇhā paṭiccasamuppannā ……

    taṇhā paṭiccā, upādānaṃ paṭiccasamuppannaṃ …… upādānaṃ paṭiccā, bhavo paṭiccasamuppanno …… bhavo paṭiccā, jāti paṭiccasamuppannā ……

    jāti paṭiccā, jarāmaraṇaṃ paṭiccasamuppannaṃ. ubhopete dhammā paṭiccasamuppannāti –

    paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. atītampi addhānaṃ ……

    anāgatampi addhānaṃ jāti paṭiccā, jarāmaraṇaṃ paṭiccasamuppannaṃ.

    ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    行是缘起,识是缘起所生,……

    识是缘起,名色是缘起所生,…… 名色是缘起,六处是缘起所生,…… 六处是缘起,触是缘起所生,…… 触是缘起,受是缘起所生,…… 受是缘起,爱是缘起所生,…… 爱是缘起,取是缘起所生,…… 取是缘起,有是缘起所生,…… 有是缘起,生是缘起所生,……

    生是缘起,老死是缘起所生。

    (此二种)悉皆法缘起所生,缘摄受(所成)慧,(就是) 法所依智。

    于过去生世…… 于未来生世,生(同样)是缘起,老死(同样)是缘起所生。

    (此二种)悉皆法缘起所生,缘摄受(所成)慧,(就是) 法所依智。

    avijjā paccayo, saṅkhārā paccayasamuppannā. ubhopete dhammā paccayasamuppannāti –

    paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. atītampi addhānaṃ ……

    anāgatampi addhānaṃ avijjā paccayo, saṅkhārā paccayasamuppannā.

    ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    无明是缘,行是缘所生。

    (此二种)悉皆法缘所生,缘摄受(所成)慧,(就是) 法所依智。

    于过去生世…… 于未来生世,无明(同样)是缘,行(同样)是缘所生。

    (此二种)悉皆法缘所生,缘摄受(所成)慧,(就是) 法所依智。

    saṅkhārā paccayā, viññāṇaṃ paccayasamuppannaṃ …… viññāṇaṃ paccayo, nāmarūpaṃ paccayasamuppannaṃ

    ……

    nāmarūpaṃ paccayo, saḷāyatanaṃ paccayasamuppannaṃ

    ……

    saḷāyatanaṃ paccayo, phasso paccayasamuppanno …… phasso paccayo, vedanā paccayasamuppannā …… vedanā paccayo, taṇhā paccayasamuppannā ……

    taṇhā paccayo, upādānaṃ paccayasamuppannaṃ …… upādānaṃ paccayo, bhavo paccayasamuppanno …… bhavo paccayo, jāti paccayasamuppannā ……

    jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. ubhopete dhammā paccayasamuppannāti –

    paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. atītampi addhānaṃ ……

    anāgatampi addhānaṃ jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ.

    ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    行是缘,识是缘所生……

    识是缘,名色是缘所生…… 名色是缘,六处是缘所生…… 六处是缘,触是缘所生…… 触是缘,受是缘所生…… 受是缘,爱是缘所生…… 爱是缘,取是缘所生…… 取是缘,有是缘所生…… 有是缘,生是缘所生…… 生是缘,老死是缘起生。

    (此二种)悉皆法缘所生,缘摄受(所成)慧,(就是) 法所依智。

    于过去生世…… 于未来生世,生(同样)是缘,老死(同样)是缘所生。

    (此二种)悉皆法缘起所生,缘摄受(所成)慧,(就是) 法所依智。

    purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo.

    ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā. idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā.

    ime pañca dhammā idhupapattibhavasmiṃ purekatassa kammassa paccayā. idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā upagamanaṃ upādānaṃ, cetanā bhavo.

    ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā. āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā.

    ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā. itime catusaṅkhepe tayo addhe tisandhiṃ vīsatiyā ākārehi paṭiccasamuppādaṃ jānāti passati aññāti paṭivijjhati.

    于前世业有,痴就是无明,积累就是行,去除就是爱,

    到达就是取,思就是有。

    此五法存于前世业有,依此世之结生缘、接生识,构成 名色,寂静是处,所触是处,所受是受。

    此五法于此世生有,前世所作业是缘,此世活跃于六处 的痴就是无明,积累就是行,去除就是爱,到达就是取,思就 是有。

    此五法于此世业有,依来世之结生缘、接生识,构成名色, 寂静是处,所触是处,所受是受。

    此五法于来世生有,此世所作业就是缘,此四行处、三世、 三相续、二十生处是缘起之知、见、具知、胜解。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    tena vuccati- paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

    这就是:缘摄受(所成)慧,(就是)法所依智。

    dhammaṭṭhiti ñāṇa niddeso catuttho.

    法所依智分第四(已竟)

  • sammasana ñāṇa niddeso
  • 5.会解智分

    kathaṃ atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ?

    什么是:过去、未来、现在法总摄之决定慧,(就是)

    会解智?

    yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ sammasanaṃ, anattato vavattheti ekaṃ sammasanaṃ.

    于此,色于过去、未来、现在之,内、外,粗、细,劣、妙,

    远、近等一切色,依无常决定,是会解之一(部分);依苦决定, 是会解之一(部分);依无我决定,是会解之一(部分)。

    yā kāci vedanā …… yā kāci saññā ……

    ye keci saṅkhārā ……

    yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ sammasanaṃ, anattato vavattheti ekaṃ sammasanaṃ.

    于此,受……

    于此,想……

    于此,行…… 于此,识于过去、未来、现在之,内、外,粗、细,劣、妙,

    远、近等一切识,依无常决定,是会解之一(部分);依苦决定, 是会解之一(部分);依无我决定,是会解之一(部分)。

    cakkhuṃ ……

    jarāmaraṇaṃ atītānāgatapaccuppannaṃ …… aniccato vavattheti ekaṃ sammasanaṃ, dukkhato

    vavattheti ekaṃ sammasanaṃ, anattato vavattheti ekaṃ sammasanaṃ.

    眼……(十八界、十二缘起)

    老死,于过去、未来、现在……

    依无常决定,是会解之一(部分);依苦决定,是会解 之一(部分);依无我决定,是会解之一(部分)。

    rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

    vedanā …… saññā …… saṅkhārā …… viññāṇaṃ …… cakkhu ……

    jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

    色,于过去、未来、现在,无常依尽义,苦依畏惧义, 无我依不定义,总摄之决定慧,就是会解智。

    受…… 想…… 行…… 识……

    眼……(十八界、十二缘起)

    过去、未来、现在老死之无常依尽义,苦依畏惧义,无 我依不定义,总摄之决定慧,就是会解智。

    rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

    vedanā …… saññā …… saṅkhārā …… viññāṇaṃ …… cakkhu ……

    jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

    色,于过去、未来、现在之无常、有为、缘所生(法),

    是尽法、衰法、离法、灭法总摄之决定慧,就是会解智。 受……

    想……

    行…… 识……

    眼……(十八界、十二缘起) 老死,于过去、未来、现在之无常、有为、缘所生(法),

    是尽法、衰法、离法、灭法总摄之决定慧,就是会解智。

    jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

    atītampi addhānaṃ ……

    anāgatampi addhānaṃ jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

    以生为缘而有老死,没有生,就没有老死;(此)总摄

    之决定慧,就是会解智。 于过去生世……略……

    于未来生世(同样的)以生为缘而有老死,没有生,就 没有老死;(此)总摄之决定慧,就是会解智。

    bhavapaccayā jāti, asati …… upādānapaccayā bhavo, asati …… taṇhāpaccayā upādānaṃ, asati …… vedanāpaccayā taṇhā, asati …… phassapaccayā vedanā, asati …… saḷāyatanapaccayā phasso, asati …… nāmarūpapaccayā saḷāyatanaṃ, asati …… viññāṇapaccayā nāmarūpaṃ, asati …… saṅkhārapaccayā viññāṇaṃ, asati ……

    avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

    atītampi addhānaṃ ……

    anāgatampi addhānaṃ avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

    以有为缘而有生,没有……

    以取为缘而有有,没有…… 以爱为缘而有取,没有…… 以受为缘而有爱,没有…… 以触为缘而有受,没有…… 以六处为缘而有触,没有…… 以名色为缘而有六处,没有…… 以识为缘而有名色,没有…… 以行为缘而有识,没有……

    以无明为缘而有行,没有无明,就没有行;(此)总摄 之决定慧,就是会解智。

    于过去生世……

    于未来生世(同样的)以无明为缘而有行,没有无明, 就没有行;(此)总摄之决定慧,就是会解智。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    tena vuccati – atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

    因此说:过去、未来、现在法总摄智决定慧,(就是)会解智。

    sammasana ñāṇa niddeso pañcamo.

    会解智分第五(已竟)

  • udayabbaya ñāṇa niddeso
  • 6.生灭智分

    kathaṃ paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ?

    什么是:现在诸法的变坏随观慧,(就是)生灭随观智?

    jātaṃ rūpaṃ paccuppannaṃ, tassa nibbattilakkhaṇaṃ udayo, vipariṇāmalakkhaṇaṃ vayo, anupassanā ñāṇaṃ.

    jātā vedanā …… jātā saññā …… jātā saṅkhārā ……

    jātaṃ viññāṇaṃ …… jātaṃ cakkhu …… pe ……

    jāto bhavo paccuppanno, tassa nibbattilakkhaṇaṃ udayo, vipariṇāmalakkhaṇaṃ vayo, anupassanā ñāṇaṃ.

    已生色,于现在,其生成相是生(随观智),其变坏相

    是灭随观智。

    已生受…… 已生想…… 已生行…… 已生识……

    已生眼……(十八界、十二缘起)

    已生有,于现在,其生成相是生(随观智),其变坏相 是灭随观智。

    pañcannaṃ khandhānaṃ udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati?

    pañcannaṃ khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, vayaṃ passanto pañcavīsati lakkhaṇāni passati; udayabbayaṃ passanto paññāsa lakkhaṇāni passati.

    见五蕴之生者,见多少种相?见(五蕴之)灭者,见多

    少种相?见(五蕴之)生灭者,见多少种相?

    见五蕴之生 者,见二十五 相; 见(五蕴之)灭 者,见 二十五相;见(五蕴之)生灭者,见五十相。

    rūpakkhandhassa udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati?

    vedanākkhandhassa …… saññākkhandhassa …… saṅkhārakkhandhassa ……

    viññāṇakkhandhassa udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati?

    见色蕴之生者,见多少种相?见(色蕴之)灭者,见多

    少种相?见(色蕴之)生灭者,见多少种相? 见受蕴……

    见想蕴…… 见行蕴……

    见识蕴之生者,见多少种相?见(识蕴之)灭者,见多 少种相?见(识蕴之)生灭者,见多少种相?

    rūpakkhandhassa udayaṃ passanto pañca lakkhaṇāni passati, vayaṃ passanto pañca lakkhaṇāni passati; udayabbayaṃ passanto dasa lakkhaṇāni passati.

    vedanākkhandhassa …… saññākkhandhassa …… saṅkhārakkhandhassa ……

    viññāṇakkhandhassa udayaṃ passanto pañca lakkhaṇāni passati, vayaṃ passanto pañca lakkhaṇāni passati; udayabbayaṃ passanto dasa lakkhaṇāni passati.

    见色蕴之生者,见五相;见(色蕴之)灭者,见五相;见(色

    蕴之)生灭者,见十相。 见受蕴…… 见想蕴…… 见行蕴……

    见识蕴之生者,见五相;见(识蕴之)灭者,见五相;见(识 蕴之)生灭者,见十相。

    rūpakkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati?

    avijjāsamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati.

    taṇhāsamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati.

    kammasamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati.

    āhārasamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati.

    nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passati.

    rūpakkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati.

    见色蕴之生,见哪五相?

    依无明集而色集,缘集之义,见色蕴之生。 依爱集而色集,缘集之义,见色蕴之生。 依业集而色集,缘集之义,见色蕴之生。 依食集而色集,缘集之义,见色蕴之生。 依见生成相,见色蕴之生。 见色蕴之生者,见此五相。

    vayaṃ passanto katamāni pañca lakkhaṇāni passati? avijjānirodhā rūpanirodhoti – paccayanirodhaṭṭhena

    rūpakkhandhassa vayaṃ passati.

    taṇhānirodhā rūpanirodhoti – paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati.

    kammanirodhā rūpanirodhoti – paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati.

    āhāranirodhā rūpanirodhoti – paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati.

    vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passati.

    rūpakkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati.

    udayabbayaṃ passanto imāni dasa lakkhaṇāni passati.

    见色蕴之灭,见哪五相? 依无明灭而色灭,缘灭之义,见色蕴之灭。 依爱灭而色灭,缘灭之义,见色蕴之灭。 依业灭而色灭,缘灭之义,见色蕴之灭。 依食灭而色灭,缘灭之义,见色蕴之灭。 依见变坏相,见色蕴之灭。 见色蕴之灭者,见此五相。 见(色蕴之)生灭者,见十相。

    vedanākkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati?

    avijjāsamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati.

    taṇhāsamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati.

    kammasamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati.

    phassasamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati.

    nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passati.

    vedanākkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati.

    见受蕴之生,见哪五相?

    依无明集而受集,缘集之义,见受蕴之生。 依爱集而受集,缘集之义,见受蕴之生。 依业集而受集,缘集之义,见受蕴之生。

    依触集而受集,缘集之义,见受蕴之生。 依见生成相,见受蕴之生。 见受蕴之生者,见此五相。

    vayaṃ passanto katamāni pañca lakkhaṇāni passati? avijjānirodhā vedanānirodhoti – paccayanirodhaṭṭhena

    vedanākkhandhassa vayaṃ passati.

    taṇhānirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati.

    kammanirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati.

    phassanirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati.

    vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passati.

    vedanākkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati.

    udayabbayaṃ passanto imāni dasa lakkhaṇāni passati. 见(受蕴之)灭,见哪五相? 依无明灭而受灭,缘灭之义,见受蕴之灭。

    依爱灭而受灭,缘灭之义,见色受之灭。

    依业灭而受灭,缘灭之义,见受蕴之灭。 依触灭而受灭,缘灭之义,见受蕴之灭。 依见变坏相,见受蕴之灭。 见受蕴之灭者,见此五相。 见(受蕴之)生灭者,见十相。

    saññākkhandhassa …… saṅkhārakkhandhassa ……

    viññāṇakkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati?

    avijjāsamudayā viññāṇasamudayoti – paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati.

    taṇhāsamudayā viññāṇasamudayoti – paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati.

    kammasamudayā viññāṇasamudayoti – paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati.

    nāmarūpasamudayā viññāṇasamudayoti – paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati.

    nibbattilakkhaṇaṃ passantopi viññāṇakkhandhassa udayaṃ passati.

    viññāṇakkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati.

    见想蕴……

    见行蕴…… 见识蕴之生,见哪五相?

    依无明集而识集,缘集之义,见识蕴之生。 依爱集而识集,缘集之义,见识蕴之生。 依业集而识集,缘集之义,见识蕴之生。 依名色集而识集,缘集之义,见识蕴之生。 依见生成相,见识蕴之生。 见识蕴之生者,见此五相。

    vayaṃ passanto katamāni pañca lakkhaṇāni passati? avijjānirodhā viññāṇanirodhoti – paccaya nirodhaṭṭhena

    viññāṇakkhandhassa vayaṃ passati.

    taṇhānirodhā viññāṇanirodhoti – paccaya nirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati.

    kammanirodhā viññāṇanirodhoti – paccaya nirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati.

    nāmarūpanirodhā viññāṇanirodhoti – paccaya nirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati.

    vipariṇāmalakkhaṇaṃ passantopi viññāṇakkhandhassa vayaṃ passati.

    viññāṇakkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati.

    udayabbayaṃ passanto imāni dasa lakkhaṇāni passati. 见(识蕴之)灭,见哪五相? 依无明灭而识灭,缘灭之义,见识蕴之灭。

    依爱灭而识灭,缘灭之义,见识受之灭。

    依业灭而识灭,缘灭之义,见识蕴之灭。 依名色灭而识灭,缘灭之义,见识蕴之灭。 依见变坏相,见识蕴之灭。 见识蕴之灭者,见此五相。 见(识蕴之)生灭者,见十相。

    pañcannaṃ khandhānaṃ udayaṃ passanto imāni pañcavīsati lakkhaṇāni passati, vayaṃ passanto imāni pañcavīsati lakkhaṇāni passati, udayabbayaṃ passanto imāni paññāsa lakkhaṇāni passati.

    见五蕴之生 者,见此二十五 相;见五蕴之灭 者,见此 二十五相;见五蕴之生灭者,见此五十相。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    tena vuccati- paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ.

    因此说:现在诸法的变坏随观慧,(就是)生灭随观智。

    rūpakkhandho āhārasamudayo. vedanā, saññā, saṅkhārā – tayo khandhā phassasamudayā. viññāṇakkhandho nāmarūpasamudayo.

    色蕴是食集,受、想、行蕴是触集,识蕴是名色集。

    udayabbaya ñāṇa niddeso chaṭṭho.

    生灭智分第六(已竟)

  • bhaṅgānupassanā ñāṇa niddeso
  • 7.分解随观智分

    kathaṃ ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ?

    什么是:简择所缘分解随观(所成)慧,(就是)正观智?

    rūpārammaṇatā cittaṃ uppajjitvā bhijjati. taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati.

    色所缘心已生将坏,简择此所缘心分解随观。

    anupassatīti, kathaṃ anupassati?

    aniccato anupassati, no niccato. dukkhato anupassati, no sukhato. anattato anupassati, no attato. nibbindati, no nandati, virajjati, no rajjati. nirodheti, no samudeti. paṭinissajjati, no ādiyati.

    aniccato anupassanto niccasaññaṃ pajahati. dukkhato anupassanto sukhasaññaṃ pajahati. anattato anupassanto attasaññaṃ pajahati. nibbindanto nandiṃ pajahati. virajjanto rāgaṃ pajahati. nirodhento samudayaṃ pajahati. paṭinissajjanto ādānaṃ pajahati.

    随观者依何等随观?

    依无常随观,不依常;依苦随观,不依乐;依无我随观, 不依我;依厌离随观,不依欢喜;依不贪着,不依贪着;依令灭, 不依令集;依定弃,不依执取。

    依无常随观,断常想;依苦随观,断乐想;依无我随观,

    断我想;依厌离,断欢喜;依不贪着,断贪着;依令灭,断集; 依定弃,断执取。

    vedanārammaṇatā …… saññārammaṇatā …… saṅkhārārammaṇatā …… viññāṇārammaṇatā …… cakkhu ……

    jarāmaraṇārammaṇatā cittaṃ uppajjitvā bhijjati. taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati.

    受所缘……

    想所缘…… 行所缘…… 识所缘……

    眼……(十八界、十二缘起)。 老死所缘心已生将坏,简择此所缘心分解随观。

    anupassatīti, kathaṃ anupassati?

    aniccato anupassati, no niccato. dukkhato anupassati, no sukhato. anattato anupassati, no attato. nibbindati, no nandati. virajjati, no rajjati. nirodheti, no samudeti. paṭinissajjati, no ādiyati.

    aniccato anupassanto niccasaññaṃ pajahati. dukkhato anupassanto sukhasaññaṃ pajahati. anattato anupassanto attasaññaṃ pajahati. nibbindanto nandiṃ pajahati. virajjanto rāgaṃ pajahati. nirodhento samudayaṃ pajahati. paṭinissajjanto ādānaṃ pajahati.

    随观者依何等随观? 依无常随观,不依常;依苦随观,不依乐;依无我随观,

    不依我;依厌离随观,不依欢喜;依不贪着,不依贪着;依令灭, 不依令集;依定弃,不依执取。

    依无常随观,断常想;依苦随观,断乐想;依无我随观, 断我想;依厌离,断欢喜;依不贪着,断贪着;依令灭,断集; 依定弃,断执取。

    vatthusaṅkamanā ceva, paññāya ca vivaṭṭanā; āvajjanā balañceva, paṭisaṅkhā vipassanā. ārammaṇa-anvayena, ubho ekavavatthanā; nirodhe adhimuttatā, vayalakkhaṇavipassanā. ārammaṇañca paṭisaṅkhā, bhaṅgañca anupassati; suññato ca upaṭṭhānaṃ, adhipaññā vipassanā. kusalo tīsu anupassanāsu, catasso ca vipassanāsu; tayo upaṭṭhāne kusalatā, nānādiṭṭhīsu na kampatīti.

    依事之次第,是退转慧。

    依倾向之力,是简择正观。 依所缘种类,是俱(决定)、一决定。 依灭胜解,是衰败相正观。 依简择所缘,是分解随念。 依空性近住,是增上慧正观。

    三种善随观(无常、苦、无我)、四种正观(厌离、离贪、 灭、定弃)、三种善近住(尽、衰、空)于种种见,悉皆不动摇。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    tena vuccati- ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ.

    因此说:简择所缘分解随观(所成)慧,(就是)正观智。

    bhaṅgānupassanā ñāṇa niddeso sattamo.

    分解随观智分第七(已竟)

  • ādīnava ñāṇa niddeso
  • 8.过患智分

    kathaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ?

    什么是:怖畏近住(所成)慧,(就是)过患智。

    uppādo bhayanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    pavattaṃ bhayanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    nimittaṃ bhayanti …… āyūhanā bhayanti …… paṭisandhi bhayanti …… gati bhayanti …… nibbatti bhayanti …… upapatti bhayanti …… jāti bhayanti ……

    jarā bhayanti …… byādhi bhayanti …… maraṇaṃ bhayanti …… soko bhayanti …… paridevo bhayanti ……

    upāyāso bhayanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    生是怖畏,怖畏近住(所成)慧,(就是)过患智。

    转是怖畏……

    相是怖畏…… 积累是怖畏…… 结生是怖畏…… 趣是怖畏…… 生成是怖畏…… 生起是怖畏…… 诞生是怖畏…… 老是怖畏…… 病是怖畏…… 死是怖畏…… 愁是怖畏…… 悲是怖畏……

    恼是怖畏,怖畏近住(所成)慧,(就是)过患智。

    anuppādo khemanti – santipade ñāṇaṃ. appavattaṃ khemanti – santipade ñāṇaṃ.

    …… pe ……

    anupāyāso khemanti- santipade ñāṇaṃ. 不生是安稳,是止灭处智。 不转是安稳,是止灭处智。

    ……略…… 不恼是安稳,是止灭处智。

    uppādo bhayaṃ, anuppādo khemanti – santipade ñāṇaṃ. pavattaṃ bhayaṃ, appavattaṃ khemanti – santipade

    ñāṇaṃ.

    …… pe ……

    upāyāso bhayaṃ, anupāyāso khemanti – santipade ñāṇaṃ.

    生是怖畏,不生是安稳,是止灭处智。

    转是怖畏,不转是安稳,是止灭处智。

    ……略…… 恼是怖畏,不恼是安稳,是止灭处智。

    uppādo dukkhanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    pavattaṃ dukkhanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    …… pe ……

    upāyāso dukkhanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    生是苦,怖畏近住(所成)慧(就是)过患智。

    转是苦,怖畏近住(所成)慧是(就是)过患智。

    ……略…… 恼是苦,怖畏近住(所成)慧是(就是)过患智。

    anuppādo sukhanti – santipade ñāṇaṃ. appavattaṃ sukhanti – santipade ñāṇaṃ.

    …… pe ……

    anupāyāso sukhanti – santipade ñāṇaṃ. 不生是乐,是止灭处智。 不转是乐,是止灭处智。

    ……略……

    不恼是乐,是止灭处智。

    uppādo dukkhaṃ, anuppādo sukhanti – santipade ñāṇaṃ. pavattaṃ dukkhaṃ, appavattaṃ sukhanti – santipade

    ñāṇaṃ.

    …… pe ……

    upāyāso dukkhaṃ, anupāyāso sukhanti – santipade ñāṇaṃ.

    生是苦,不生是乐,是止灭处智。

    转是苦,不转是乐,是止灭处智。

    ……略…… 恼是苦,不恼是乐,是止灭处智。

    uppādo sāmisanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    pavattaṃ sāmisanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    …… pe ……

    upāyāso sāmisanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    生是垢染,怖畏近住(所成)慧(就是)过患智。

    转是垢染,怖畏近住(所成)慧是(就是)过患智。

    ……略…… 恼是垢染,怖畏近住(所成)慧是(就是)过患智。

    anuppādo nirāmisanti – santipade ñāṇaṃ. appavattaṃ nirāmisanti – santipade ñāṇaṃ.

    …… pe ……

    anupāyāso nirāmisanti- santipade ñāṇaṃ.

    不生无垢染,是止灭处智。 不转无垢染,是止灭处智。

    ……略…… 不恼无垢染,是止灭处智。

    uppādo sāmisaṃ, anuppādo nirāmisanti – santipade ñāṇaṃ.

    pavattaṃ sāmisaṃ, appavattaṃ nirāmisanti – santipade ñāṇaṃ.

    …… pe ……

    upāyāso sāmisaṃ, anupāyāso nirāmisanti – santipade ñāṇaṃ.

    生是垢染,不生无垢染,是止灭处智。

    转是垢染,不转无垢染,是止灭处智。

    ……略…… 恼是垢染,不恼无垢染,是止灭处智。

    uppādo saṅkhārāti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    pavattaṃ saṅkhārāti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    …… pe ……

    upāyāso saṅkhārāti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    生是行,怖畏近住(所成)慧(就是)过患智。

    转是行,怖畏近住(所成)慧是(就是)过患智。

    ……略…… 恼是行,怖畏近住(所成)慧是(就是)过患智。

    anuppādo nibbānanti – santipade ñāṇaṃ. appavattaṃ nibbānanti – santipade ñāṇaṃ.

    …… pe ……

    anupāyāso nibbānanti- santipade ñāṇaṃ. 不生是涅槃,是止灭处智。 不转是涅槃,是止灭处智。

    ……略……

    不恼是涅槃,是止灭处智。

    uppādo saṅkhārā, anuppādo nibbānanti – santipade ñāṇaṃ.

    pavattaṃ saṅkhārā, appavattaṃ nibbānanti – santipade ñāṇaṃ.

    …… pe ……

    upāyāso saṅkhārā, anupāyāso nibbānanti – santipade ñāṇaṃ.

    生是行,不生是涅槃,是止灭处智。

    转是行,不转是涅槃,是止灭处智。

    ……略…… 恼是行,不恼是涅槃,是止灭处智。

    uppādañca pavattañca, nimittaṃ dukkhanti passati; āyūhanaṃ paṭisandhiṃ, ñāṇaṃ ādīnave idaṃ.

    anuppādaṃ appavattaṃ, animittaṃ sukhanti ca; anāyūhanaṃ appaṭisandhiṃ, ñāṇaṃ santipade idaṃ.

    idaṃ ādīnave ñāṇaṃ, pañcaṭhānesu jāyati; pañcaṭhāne santipade, dasa ñāṇe pajānāti;

    dvinnaṃ ñāṇānaṃ kusalatā, nānādiṭṭhīsu na kampatīti.

    (能见之)生、转、相、积累、结生等都是苦,(此等之) 智由过患生。

    (能见之)不生、不转、无相、不积累、不结生等都是乐,

    (此等之)智由止灭处生。 过患智于此五处生。 于此五处了知成十止灭处智。

    此等二智(过患智、止灭处智)是善智,于种种见,悉 皆不动摇。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    tena vuccati- bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

    因此说:怖畏近住(所成)慧,(就是)过患智。

    ādīnava ñāṇa niddeso aṭṭhamo.

    过患智分第八(已竟)

  • saṅkhārupekkhā ñāṇa niddeso
  • 9.行舍智分

    kathaṃ muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ?

    什么是:欲解放简择止住(所成)慧,(就是)行舍智。

    uppādaṃ muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    pavattaṃ muñcitukamyatā paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    nimittaṃ muñcitukamyatā …… āyūhanaṃ muñcitukamyatā …… paṭisandhiṃ muñcitukamyatā …… gatiṃ muñcitukamyatā …… nibbattiṃ muñcitukamyatā …… upapattiṃ muñcitukamyatā …… jātiṃ muñcitukamyatā ……

    jaraṃ muñcitukamyatā …… byādhiṃ muñcitukamyatā …… maraṇaṃ muñcitukamyatā …… sokaṃ muñcitukamyatā …… paridevaṃ muñcitukamyatā ……

    upāyāsaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    欲解放于生,简择止住(所成)慧,(就是)行舍智。 欲解放于转,简择止住(所成)慧,(就是)行舍智。 欲解放于相……

    欲解放于积累…… 欲解放于结生…… 欲解放于趣…… 欲解放于生成…… 欲解放于生起…… 欲解放于诞生…… 欲解放于老…… 欲解放于病…… 欲解放于死…… 欲解放于愁…… 欲解放于悲……

    欲解放于恼,简择止住(所成)慧,(就是)行舍智。

    uppādo dukkhanti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    pavattaṃ dukkhanti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    …… pe ……

    upāyāso dukkhanti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    生是苦,欲解放,简择止住(所成)慧,(就是)行舍智。

    转是苦,欲解放,简择止住(所成)慧,(就是)行舍智。

    ……略…… 恼是苦,欲解放,简择止住(所成)慧,(就是)行舍智。

    uppādo bhayanti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    pavattaṃ bhayanti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    …… pe ……

    upāyāso bhayanti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    生是怖畏,欲解放,简择止住(所成)慧,(就是)行舍智。

    转是怖畏,欲解放,简择止住(所成)慧,(就是)行舍智。

    ……略…… 恼是怖畏,欲解放,简择止住(所成)慧,(就是)行舍智。

    uppādo sāmisanti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    pavattaṃ sāmisanti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    …… pe ……

    upāyāso sāmisanti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    生是垢染,欲解放,简择止住(所成)慧,(就是)行舍智。

    转是垢染,欲解放,简择止住(所成)慧,(就是)行舍智。

    ……略…… 恼是垢染,欲解放,简择止住(所成)慧,(就是)行舍智。

    uppādo saṅkhārāti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    pavattaṃ saṅkhārāti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    …… pe ……

    upāyāso saṅkhārāti – muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    生是行,欲解放,简择止住(所成)慧,(就是)行舍智。

    转是行,欲解放,简择止住(所成)慧,(就是)行舍智。

    ……略…… 恼是行,欲解放,简择止住(所成)慧,(就是)行舍智。

    uppādo saṅkhārā, te saṅkhāre ajjhupekkhatīti – saṅkhārupekkhā.

    ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti – saṅkhārupekkhā.

    pavattaṃ saṅkhārā …… nimittaṃ saṅkhārā …… āyūhanā saṅkhārā …… paṭisandhi saṅkhārā …… gati saṅkhārā …… nibbatti saṅkhārā …… upapatti saṅkhārā …… jāti saṅkhārā ……

    jarā saṅkhārā …… byādhi saṅkhārā …… maraṇaṃ saṅkhārā …… soko saṅkhārā …… paridevo saṅkhārā ……

    upāyāso saṅkhārā, te saṅkhāre ajjhupekkhatīti – saṅkhārupekkhā.

    ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti – saṅkhārupekkhā.

    生是行,此行已舍,是行舍。

    于行、于舍,(此二者)俱是行,此行已舍,是行舍。 转是行……

    相是行…… 积累是行…… 结生是行…… 趣是行…… 生成是行…… 生起是行…… 诞生是行…… 老是行…… 病是行…… 死是行…… 愁是行…… 悲是行……

    恼是行,此行已舍,是行舍。 于行、于舍,(此二者)俱是行,此行已舍,是行舍。

    katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? aṭṭhahākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. puthujjanassa katihākārehi saṅkhārupekkhāya cittassa

    abhinīhāro hoti?

    sekkhassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

    vītarāgassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

    puthujjanassa dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

    sekkhassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

    vītarāgassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

    多少种行相由行舍心引发?

    八种行相由行舍心引发。 于异生者,有多少种行相由行舍心引发? 于有学者,有多少种行相由行舍心引发? 于离贪者,有多少种行相由行舍心引发? 于异生者,有二种行相由行舍心引发。 于有学者,有三种行相由行舍心引发。 于离贪者,有三种行相由行舍心引发。

    puthujjanassa katamehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

    puthujjano saṅkhārupekkhaṃ abhinandati vā vipassati vā. puthujjanassa imehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

    什么是:异生者于行舍心引发的二种行相?

    异生者之行舍欢喜与(行舍)观。就是异生于行舍心引 发的二种行相。

    sekkhassa katamehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

    sekkho saṅkhārupekkhaṃ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati. sekkhassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

    什么是:有学者于行舍心引发的三种行相?

    有学者之行舍欢喜、正观、简择现修习果等至。就是有 学于行舍心引发的三种行相。

    vītarāgassa katamehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

    vītarāgo saṅkhārupekkhaṃ vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā

    viharati. vītarāgassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

    什么是:离贪者于行舍心引发的三种行相?

    离贪者之行舍观、简择现修习果等至、(行舍)已舍, 依空性住、无相住、无愿住而住;就是离贪者于行舍心引发的 三种行相。

    kathaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti?

    puthujjanassa saṅkhārupekkhaṃ abhinandato cittaṃ kilissati, bhāvanāya paripantho hoti, paṭivedhassa antarāyo hoti, āyatiṃ paṭisandhiyā paccayo hoti.

    sekkhassapi saṅkhārupekkhaṃ abhinandato cittaṃ

    kilissati, bhāvanāya paripantho hoti, uttaripaṭivedhassa antarāyo hoti, āyatiṃ paṭisandhiyā paccayo hoti.

    evaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti abhinandaṭṭhena.

    什么是:异生者与有学者之行舍心引发为一(相同)?

    异生者之行舍欢喜,心被污染,修行被障碍,通达被消灭, 结生缘已存在。

    有学者之行舍欢喜,心被污染,修行被障碍,上通达被 消灭,结生缘已存在。

    如是异生者与有学者之行舍心引发为一,(同样)依欢 喜之义。

    kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti?

    puthujjano saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati.

    sekkhopi saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati.

    vītarāgopi saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati.

    evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti anupassanaṭṭhena.

    什么是:异生者、有学者与离贪者之行舍心引发为一(相

    同)?

    异生者于行舍随无常、苦、无我而观。 有学者于行舍随无常、苦、无我而观。

    离贪者于行舍随无常、苦、无我而观。 如是异生者、有学者与离贪者之行舍心引发为一,(同样)

    依随观之义。

    kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti?

    puthujjanassa saṅkhārupekkhā kusalā hoti. sekkhassapi saṅkhārupekkhā kusalā hoti. vītarāgassa saṅkhārupekkhā abyākatā hoti. evaṃ puthujjanassa ca sekkhassa ca vītarāgassa

    ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti kusalābyākataṭṭhena.

    什么是:异生者、有学者与离贪者之行舍心引发为异(不

    同)?

    于异生者,行舍是善。 于有学者,行舍是善。 于离贪者,行舍是无记。

    如是异生者、有学者与离贪者之行舍心引发为异,依善、 无记义。

    kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti?

    puthujjanassa saṅkhārupekkhā kiñcikāle suviditā hoti, kiñcikāle na suviditā hoti.

    sekkhassapi saṅkhārupekkhā kiñcikāle suviditā hoti, kiñcikāle na suviditā hoti.

    vītarāgassa saṅkhārupekkhā accantaṃ suviditā hoti.

    evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti viditaṭṭhena ca aviditaṭṭhena ca.

    什么是:异生者、有学者与离贪者之行舍心引发为异(不

    同)?

    于异生者,行舍有时候明白,有时候不明白。 于有学者,行舍有时候明白,有时候不明白。 于离贪者,行舍则完全明白。 如是异生者、有学者与离贪者之行舍心引发为异,依明白、

    不明白义。

    kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti?

    puthujjano saṅkhārupekkhaṃ atittattā vipassati. sekkhopi saṅkhārupekkhaṃ atittattā vipassati. vītarāgo saṅkhārupekkhaṃ tittattā vipassati.

    evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti tittaṭṭhena ca atittaṭṭhena ca.

    什么是:异生者、有学者与离贪者之行舍心引发为异(不

    同)?

    于异生者,行舍是不满足正观。 于有学者,行舍是不满足正观。 于离贪者,行舍是满足正观。 如是异生者、有学者与离贪者之行舍心引发为异,依满足、

    不满足义。

    kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti?

    puthujjano saṅkhārupekkhaṃ tiṇṇaṃ saṃyojanānaṃ pahānāya sotāpattimaggaṃ paṭilābhatthāya vipassati.

    sekkho saṅkhārupekkhaṃ tiṇṇaṃ saññojanānaṃ pahīnattā uttari paṭilābhatthāya vipassati.

    vītarāgo saṅkhārupekkhaṃ sabbakilesānaṃ pahīnattā diṭṭhadhamma sukhavihāratthāya vipassati.

    evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti pahīnaṭṭhena ca appahīnaṭṭhena ca.

    什么是:异生者、有学者与离贪者之行舍心引发为异(不

    同)?

    异生者,于行舍,断三结,获得预流道正观。 有学者,于行舍,已断三结使,获得更上(道)正观。 离贪者,于行舍,已断一切烦恼,现法已乐住正观。 如是异生者、有学者与离贪者之行舍心引发为异,依已断、

    未断义。

    kathaṃ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti?

    sekkho saṅkhārupekkhaṃ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati.

    vītarāgo saṅkhārupekkhaṃ vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati.

    evaṃ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti vihārasamāpattaṭṭhena.

    什么是:有学者与离贪者之行舍心引发为异(不同)?

    有学者,于行舍欢喜、正观、简择现修习果等至。 离贪者,于行舍观、简择现修习果等至、(行舍)已舍,

    依空性住、无相住、无愿住而住。 如是有学者与离贪者之行舍心引发为异,依住等至义。

    kati saṅkhārupekkhā samathavasena uppajjanti? kati saṅkhārupekkhā vipassanāvasena uppajjanti? aṭṭha saṅkhārupekkhā samathavasena uppajjanti. dasa saṅkhārupekkhā vipassanāvasena uppajjanti.

    依止分别所生之行舍,有多少种?

    依观分别所生之行舍,有多少种? 依止分别所生之行舍有八种。 依观分别所生之行舍有十种。

    katamā aṭṭha saṅkhārupekkhā samathavasena uppajjanti? paṭhamaṃ jhānaṃ paṭilābhatthāya nīvaraṇe

    paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. dutiyaṃ jhānaṃ paṭilābhatthāya vitakkavicāre

    paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. tatiyaṃ jhānaṃ paṭilābhatthāya pītiṃ

    paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. catutthaṃ jhānaṃ paṭilābhatthāya sukhadukkhe

    paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    imā aṭṭha saṅkhārupekkhā samathavasena uppajjanti. 依止分别所生之行舍,是哪八种? 为获得初禅,于(五)盖,简择止住(所成)慧,(就是)

    行舍智。

    为获得第二禅,于寻、伺,简择止住(所成)慧,(就是) 行舍智。

    为获得第三禅,于喜,简择止住(所成)慧,(就是)行舍智。 为获得第四禅,于苦、乐,简择止住(所成)慧,(就是)

    行舍智。

    为获得虚空无边处等至,于色想、有对想、种种想,简 择止住(所成)慧,(就是)行舍智。

    为获得识无边处等至,于虚空无边处想,简择止住(所成) 慧,(就是)行舍智。

    为获得无所有处等至,于识无边处想,简择止住(所成) 慧,(就是)行舍智。

    为获得非想非非想处等至,于无所有处想,简择止住(所 成)慧,(就是)行舍智。

    此即八种依止分别所生行舍。

    katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti? sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ

    nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    sotāpattiphala samāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ …… paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    sakadāgāmimaggaṃ paṭilābhatthāya …… sakadāgāmiphala samāpattatthāya …… anāgāmimaggaṃ paṭilābhatthāya …… anāgāmiphalasamāpattatthāya …… arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ

    nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. arahattaphala samāpattatthāya ……

    suññatavihāra samāpattatthāya ……

    animittavihāra samāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ …… paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

    imā dasa saṅkhārupekkhā vipassanāvasena uppajjanti.

    依观分别所生之行舍,是哪十种? 为获得预流道,生、转、相、积累、结生、趣、生成、生起、

    诞生、老、病、死、愁、悲、恼之简择止住(所成)慧,(就是) 行舍智。

    为证得预流果,生、转、相、积累、结生……简择止住(所 成)慧,(就是)行舍智。

    为获得一还道…… 为证悟一还果…… 为获得不还道…… 为证悟不还果……

    为获得阿罗汉道,生、转、相、积累、结生、趣、生成、 生起、诞生、老、病、死、愁、悲、恼之简择止住(所成)慧,

    (就是)行舍智。

    为证悟阿罗汉果…… 为证悟空性住……

    为证悟无相住,生、转、相、积累、结生……简择止住(所 成)慧,(就是)行舍智。

    此即十种依观分别所生行舍。

    kati saṅkhārupekkhā kusalā, kati akusalā, kati abyākatā? pannarasa saṅkhārupekkhā kusalā, tisso saṅkhārupekkhā

    abyākatā. natthi saṅkhārupekkhā akusalā. 于行舍,有多少种是善?多少种是不善?多少种是无记? 十五种是善行舍、三种是无记行舍;于行舍没有不善。

    paṭisaṅkhā santiṭṭhanā paññā, aṭṭha cittassa gocarā;

    puthujjanassa dve honti, tayo sekkhassa gocarā;

    tayo ca vītarāgassa, yehi cittaṃ vivaṭṭati.

    aṭṭha samādhissa paccayā, dasa ñāṇassa gocarā; aṭṭhārasa saṅkhārupekkhā, tiṇṇaṃ vimokkhāna paccayā. ime aṭṭhārasākārā, paññā yassa pariccitā;

    kusalo saṅkhārupekkhāsu, nānādiṭṭhīsu na kampatīti. 简择止住(所成)慧,能生八种心行境; 异生为二,有学、离贪各有三,

    此等行境令心转。

    缘止八种,缘观十种智行境, 十八行舍依三解脱缘。 十八行相慧所成, 行舍悉皆是净善,于种种见皆不动摇。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. 若依所知义(而言)就是智,若依了知义(而言)就是慧。 tena vuccati – muñcitukamyatā paṭisaṅkhā santiṭṭhanā

    paññā saṅkhārupekkhāsu ñāṇaṃ.

    因此说:欲解放简择止住(所成)慧,(就是)行舍智。

    saṅkhārupekkhā ñāṇa niddeso navamo.

    行舍智分第九(已竟)

    行舍舍行两不同 于行于舍皆是行 舍行无行是动义 行舍另立名相义

    简择止住所成慧 能生八种心行境 异生为二有学三 离贪同样有三种 此等二三三行境 悉皆能令心随转 缘止八种观十种 十八皆缘三解脱

    十八行相慧所成 慧成皆是行舍智 行舍悉皆是净善 种种见处不动摇

  • gotrabhu ñāṇa niddeso
  • 10.种姓地智分

    kathaṃ bahiddhā vuṭṭhāna vivaṭṭane paññā gotrabhuñāṇaṃ?

    什么是:外离灭退转(所成)慧,(就是)种姓地智?

    uppādaṃ abhibhuyyatīti – gotrabhu. pavattaṃ abhibhuyyatīti – gotrabhu. nimittaṃ abhibhuyyatīti – gotrabhu. āyūhanaṃ abhibhuyyatīti – gotrabhu. paṭisandhiṃ abhibhuyyatīti – gotrabhu. gatiṃ abhibhuyyatīti – gotrabhu. nibbattiṃ abhibhuyyatīti – gotrabhu. upapattiṃ abhibhuyyatīti – gotrabhu. jātiṃ abhibhuyyatīti – gotrabhu.

    jaraṃ abhibhuyyatīti – gotrabhu. byādhiṃ abhibhuyyatīti – gotrabhu. maraṇaṃ abhibhuyyatīti – gotrabhu. sokaṃ abhibhuyyatīti – gotrabhu. paridevaṃ abhibhuyyatīti – gotrabhu. upāyāsaṃ abhibhuyyatīti – gotrabhu.

    bahiddhā saṅkhāranimittaṃ abhibhuyyatīti – gotrabhu.

    生已降服,是种姓地。 转已降服,是种姓地。 相已降服,是种姓地。 积累已降服,是种姓地。

    结生已降服,是种姓地。 趣已降服,是种姓地。 生成已降服,是种姓地。 生起已降服,是种姓地。 诞生已降服,是种姓地。 老已降服,是种姓地。 病已降服,是种姓地。 死已降服,是种姓地。 愁已降服,是种姓地。 悲已降服,是种姓地。 恼已降服,是种姓地。 外行相已降服,是种姓地。

    anuppādaṃ pakkhandatīti – gotrabhu. appavattaṃ pakkhandatīti- gotrabhu.

    …… pe ……

    nirodhaṃ nibbānaṃ pakkhandatīti- gotrabhu. 不生已跃进,是种姓地。 不转已跃进,是种姓地。

    ……略……(不恼)

    寂灭涅槃已跃进,是种姓地。

    uppādaṃ abhibhuyyitvā anuppādaṃ pakkhandatīti – gotrabhu.

    pavattaṃ abhibhuyyitvā appavattaṃ pakkhandatīti – gotrabhu.

    nimittaṃ abhibhuyyitvā animittaṃ pakkhandatīti – gotrabhu.

    …… pe ……

    bahiddhā saṅkhāranimittaṃ abhibhuyyitvā nirodhaṃ nibbānaṃ pakkhandatīti – gotrabhu.

    生已降服,不生已跃进,是种姓地。

    转已降服,不转已跃进,是种姓地。 相已降服,无相已跃进,是种姓地。

    ……略……(恼) 外行相已降服,寂灭涅槃已跃进,是种姓地。

    uppādā vuṭṭhātīti – gotrabhu. pavattā vuṭṭhātīti – gotrabhu. nimittā vuṭṭhātīti – gotrabhu. āyūhanā vuṭṭhātīti – gotrabhu. paṭisandhiyā vuṭṭhātīti – gotrabhu. gatiyā vuṭṭhātīti – gotrabhu. nibbattiyā vuṭṭhātīti – gotrabhu. upapattiyā vuṭṭhātīti – gotrabhu. jātiyā vuṭṭhātīti – gotrabhu. jarāya vuṭṭhātīti – gotrabhu. byādhimhā vuṭṭhātīti – gotrabhu. maraṇā vuṭṭhātīti – gotrabhu. sokā vuṭṭhātīti – gotrabhu. paridevā vuṭṭhātīti – gotrabhu. upāyāsā vuṭṭhātīti – gotrabhu.

    bahiddhā saṅkhāranimittā vuṭṭhātīti – gotrabhu.

    生已离灭,是种姓地。 转已离灭,是种姓地。

    相已离灭,是种姓地。 积累已离灭,是种姓地。 结生已离灭,是种姓地。 趣已离灭,是种姓地。 生成已离灭,是种姓地。 生起已离灭,是种姓地。 诞生已离灭,是种姓地。 老已离灭,是种姓地。 病已离灭,是种姓地。 死已离灭,是种姓地。 愁已离灭,是种姓地。 悲已离灭,是种姓地。 恼已离灭,是种姓地。 外行相已离灭,是种姓地。

    anuppādaṃ pakkhandatīti – gotrabhu. appavattaṃ pakkhandatīti – gotrabhu.

    …… pe ……

    nirodhaṃ nibbānaṃ pakkhandatīti – gotrabhu. 不生已跃进,是种姓地。 不转已跃进,是种姓地。

    ……略……(不恼)

    寂灭涅槃已跃进,是种姓地。

    uppādā vuṭṭhahitvā anuppādaṃ pakkhandatīti – gotrabhu. pavattā vuṭṭhahitvā appavattaṃ pakkhandatīti – gotrabhu. nimittā vuṭṭhahitvā animittaṃ pakkhandatīti – gotrabhu.

    āyūhanā vuṭṭhahitvā anāyūhanaṃ pakkhandatīti – gotrabhu.

    paṭisandhiyā vuṭṭhahitvā appaṭisandhiṃ pakkhandatīti – gotrabhu.

    gatiyā vuṭṭhahitvā agatiṃ pakkhandatīti – gotrabhu. nibbattiyā vuṭṭhahitvā anibbattiṃ pakkhandatīti –

    gotrabhu.

    upapattiyā vuṭṭhahitvā anupapattiṃ pakkhandatīti – gotrabhu.

    jātiyā vuṭṭhahitvā ajātiṃ pakkhandatīti – gotrabhu. jarāya vuṭṭhahitvā ajaraṃ pakkhandatīti – gotrabhu. byādhimhā vuṭṭhahitvā abyādhiṃ pakkhandatīti –

    gotrabhu.

    maraṇā vuṭṭhahitvā amataṃ pakkhandatīti – gotrabhu. sokā vuṭṭhahitvā asokaṃ pakkhandatīti – gotrabhu. paridevā vuṭṭhahitvā aparidevaṃ pakkhandatīti –

    gotrabhu.

    upāyāsā vuṭṭhahitvā anupāyāsaṃ pakkhandatīti – gotrabhu.

    bahiddhā saṅkhāranimittā vuṭṭhahitvā nirodhaṃ nibbānaṃ pakkhandatīti – gotrabhu.

    生已离灭,不生已跃进,是种姓地。

    转已离灭,不转已跃进,是种姓地。 相已离灭,无相已跃进,是种姓地。 积累已离灭,不积累已跃进,是种姓地。 结生已离灭,不结生已跃进,是种姓地。 趣已离灭,不趣已跃进,是种姓地。

    生起已离灭,不生起已跃进,是种姓地。 诞生已离灭,不诞生已跃进,是种姓地。 老已离灭,不老已跃进,是种姓地。 病已离灭,不病已跃进,是种姓地。 死已离灭,不死已跃进,是种姓地。 愁已离灭,不愁已跃进,是种姓地。 悲已离灭,不悲已跃进,是种姓地。 恼已离灭,不恼已跃进,是种姓地。 外行相已离灭,寂灭涅槃已跃进,是种姓地。

    uppādā vivaṭṭatīti – gotrabhu. pavattā vivaṭṭatīti – gotrabhu.

    …… pe ……

    bahiddhā saṅkhāranimittā vivaṭṭatīti – gotrabhu.

    生已退转,是种姓地。 转已退转,是种姓地。

    ……略……(恼) 外行相已退转,是种姓地。

    anuppādaṃ pakkhandatīti – gotrabhu. appavattaṃ pakkhandatīti – gotrabhu.

    …… pe ……

    nirodhaṃ nibbānaṃ pakkhandatīti – gotrabhu. 不生已跃进,是种姓地。 不转已跃进,是种姓地。

    ……略……(不恼)

    寂灭涅槃已跃进,是种姓地。

    uppādā vivaṭṭitvā anuppādaṃ pakkhandatīti – gotrabhu. pavattā vivaṭṭitvā appavattaṃ pakkhandatīti – gotrabhu.

    …… pe ……

    bahiddhā saṅkhāranimittā vivaṭṭitvā nirodhaṃ nibbānaṃ pakkhandatīti – gotrabhu.

    生已退转,不生已跃进,是种姓地。

    转已退转,不转已跃进,是种姓地。

    ……略……(恼) 外行相已退转,寂灭涅槃已跃进,是种姓地。

    kati gotrabhū dhammā samathavasena uppajjanti? kati gotrabhū dhammā vipassanāvasena uppajjanti? aṭṭha gotrabhū dhammā samathavasena uppajjanti. dasa gotrabhū dhammā vipassanāvasena uppajjanti.

    依止分别所生之种姓地法,有多少种?

    依观分别所生之种姓地法,有多少种? 依止分别所生之种姓地法有八种。 依观分别所生之种姓地法有十种。

    katame aṭṭha gotrabhū dhammā samathavasena uppajjanti?

    paṭhamaṃ jhānaṃ paṭilābhatthāya nīvaraṇe abhibhuyyatīti

    – gotrabhu.

    dutiyaṃ jhānaṃ paṭilābhatthāya vitakkavicāre abhibhuyyatīti – gotrabhu.

    tatiyaṃ jhānaṃ paṭilābhatthāya pītiṃ abhibhuyyatīti – gotrabhu.

    catutthaṃ jhānaṃ paṭilābhatthāya sukhadukkhe abhibhuyyatīti – gotrabhu.

    ākāsānañcāyatana samāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ abhibhuyyatīti – gotrabhu.

    viññāṇañcāyatana samāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ abhibhuyyatīti – gotrabhu.

    ākiñcaññāyatana samāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ abhibhuyyatīti – gotrabhu.

    nevasaññānāsaññāyatana samāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ abhibhuyyatīti – gotrabhu.

    ime aṭṭha gotrabhū dhammā samathavasena uppajjanti. 依止分别所生之种姓地,是哪八种? 为获得初禅,于(五)盖,已降服,(就是)种姓地。

    为获得第二禅,于寻、伺,已降服,(就是)种姓地。

    为获得第三禅,于喜,已降服,(就是)种姓地。 为获得第四禅,于苦、乐,已降服,(就是)种姓地。 为获得虚空无边处等至,于色想、有对想、种种想,已降服,

    (就是)种姓地。

    为获得识无边处等至,于虚空无边处想,已降服,(就是) 种姓地。

    为获得无所有处等至,于识无边处想,已降服,(就是) 种姓地。

    为获得非想非非想处等至,于无所有处想,已降服,(就 是)种姓地。

    此即八种依止分别所生种姓地法。

    katame dasa gotrabhū dhammā vipassanāvasena uppajjanti?

    sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhā saṅkhāranimittaṃ abhibhuyyatīti – gotrabhu.

    sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ …… abhibhuyyatīti – gotrabhu.

    sakadāgāmimaggaṃ paṭilābhatthāya …… sakadāgāmiphala samāpattatthāya …… anāgāmimaggaṃ paṭilābhatthāya …… anāgāmiphala samāpattatthāya ……

    arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhā saṅkhāranimittaṃ abhibhuyyatīti – gotrabhu.

    arahattaphala samāpattatthāya …… suññatavihāra samāpattatthāya ……

    animittavihāra samāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ …… abhibhuyyatīti – gotrabhu.

    ime dasa gotrabhū dhammā vipassanāvasena uppajjanti. 依观分别所生之种姓地法,是哪十种? 为获得预流道,生、转、相、积累、结生、趣、生成、生起、

    诞生、老、病、死、愁、悲、恼,已降服,(就是)种姓地。

    为证得预流果,生、转、相、积累、结生……已降服,(就 是)种姓地。

    为获得一还道……

    为证悟一还果…… 为获得不还道…… 为证悟不还果……

    为获得阿罗汉道,生、转、相、积累、结生、趣、生成、 生起、诞生、老、病、死、愁、悲、恼,已降服,(就是)种姓地。

    为证悟阿罗汉果…… 为证悟空性住……

    为证悟无相住,生、转、相、积累、结生……已降服,(就 是)种姓地。

    此即十种依观分别所生之种姓地法。

    kati gotrabhū dhammā kusalā, kati akusalā, kati abyākatā?

    pannarasa gotrabhū dhammā kusalā, tayo gotrabhū dhammā abyākatā. natthi gotrabhū dhammā akusalāti.

    于种姓地法,有多少种是善?多少种是不善?多少种是

    无记?

    十五种是善种姓地法、三种是无记种姓地;于种姓地法 没有不善。

    sāmisañca nirāmisaṃ, paṇihitañca appaṇihitaṃ; saññuttañca visaññuttaṃ, vuṭṭhitañca avuṭṭhitaṃ. aṭṭha samādhissa paccayā, dasa ñāṇassa gocarā; aṭṭhārasa gotrabhū dhammā, tiṇṇaṃ vimokkhāna

    paccayā.

    ime aṭṭhārasākārā, paññā yassa pariccitā;

    kusalo vivaṭṭe vuṭṭhāne, nānādiṭṭhīsu na kampatīti.

    垢染、无垢染,愿、无愿, 系、离系,离灭、非离灭, 缘止八种,缘观十种智行境, 十八种姓地法依三解脱缘。 十八行相慧所成, 离灭、退转悉净善,于种种见皆不动摇。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    tena vuccati- bahiddhā vuṭṭhāna vivaṭṭane paññā gotrabhuñāṇaṃ.

    因此说:外离灭退转(所成)慧,(就是)种姓地智。

    gotrabhuñāṇaniddeso dasamo.

    种姓地智的分析第十(已竟)。

    有染无染愿无愿 系或不系离非离 缘止八种观十种 十八皆缘三解脱 十八行相慧所成 慧成皆是种姓地 种姓地法全净善 种种见处不动摇

  • magga ñāṇa niddeso
  • 11.道智分

    kathaṃ dubhato vuṭṭhāna vivaṭṭane paññā magge ñāṇaṃ?

    什么是:(内外)两俱离灭、退转(所成)慧,(就是)

    道智?

    sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    于预流道刹那,依见义,正见令邪见离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭;外之一切相离灭。这就是:(内外) 两俱离灭、退转(所成)慧,(就是)道智。

    abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    (于预流道刹那,)依现前解义,正思惟令邪思惟离灭;

    于彼随转,(内之)诸烦恼、诸蕴离灭;外之一切相离灭。这就是:

    (内外)两俱离灭、退转(所成)慧,(就是)道智。

    pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca

    sabbanimittehi vuṭṭhāti. tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    (于预流道刹那,)依摄受义,正语令邪语离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭;外之一切相离灭。这就是:(内外) 两俱离灭、退转(所成)慧,(就是)道智。

    samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    (于预流道刹那,)依等起义,正业令邪业离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭;外之一切相离灭。这就是:(内外) 两俱离灭、退转(所成)慧,(就是)道智。

    vodānaṭṭhena sammā-ājīvo micchā-ājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    (于预流道刹那,)依清净义,正命令邪命离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭;外之一切相离灭。这就是:(内外) 两俱离灭、退转(所成)慧,(就是)道智。

    paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    (于预流道刹那,)依精勤义,正精进令邪精进离灭; 于彼随转,(内之)诸烦恼、诸蕴离灭;外之一切相离灭。这 就是:(内外)两俱离灭、退转(所成)慧,(就是)道智。

    upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    (于预流道刹那,)依近住义,正念令邪念离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭;外之一切相离灭。这就是:(内外) 两俱离灭、退转(所成)慧,(就是)道智。

    avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    (于预流道刹那,)依无散乱义,正定令邪定离灭;于

    彼随转,(内之)诸烦恼、诸蕴离灭;外之一切相离灭。这就是:

    (内外)两俱离灭、退转(所成)慧,(就是)道智。

    sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi

    …… avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    于一还道刹那,依见义,正见……依无散乱义,正定令 粗之欲贪结、嗔恚结,粗之欲贪随眠、嗔恚随眠离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭;外之一切相离灭。这就是:(内外) 两俱离灭、退转(所成)慧,(就是)道智。

    anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi

    …… avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    于不还道刹那,依见义,正见……依无散乱义,正定令

    细之欲贪结、嗔恚结,细之欲贪随眠、嗔恚随眠离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭;外之一切相离灭。这就是:(内外) 两俱离灭、退转(所成)慧,(就是)道智。

    arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …… avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    于阿罗汉道刹那,依见义,正见……依无散乱义,正定

    令色贪、无色贪、慢、掉举、无明、慢随眠、有贪随眠、无明 随眠离灭;于彼随转,(内之)诸烦恼、诸蕴离灭;外之一切 相离灭。这就是:(内外)两俱离灭、退转(所成)慧,(就是) 道智。

    ajātaṃ jhāpeti jātena, jhānaṃ tena pavuccati; jhānavimokkhe kusalatā, nānādiṭṭhīsu na kampati. samādahitvā yathā ce vipassati, vipassamāno tathā ce

    samādahe;

    vipassanā ca samatho tadā ahu, samānabhāgā yuganaddhā vattare.

    dukkhā saṅkhārā sukho, nirodho iti dassanaṃ. dubhato vuṭṭhitā paññā, phasseti amataṃ padaṃ. vimokkhacariyaṃ jānāti, nānattekattakovido;

    dvinnaṃ ñāṇānaṃ kusalatā, nānādiṭṭhīsu na kampatīti. 未生、已生、令生,此等称名为静虑。 静虑解脱是善,于种种见不动摇。

    定实而成观,观如而得定。

    止观相互成等分、具存、因循。 诸行是苦,见灭则成乐。 苦离灭慧,能见不死地。 知解脱所行异一性。 此二种智皆善,于种种见不动摇。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    tena vuccati – dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

    因此说:(内外)两俱离灭、退转(所成)慧,(就是)

    道智。

    magga ñāṇa niddeso ekādasamo.

    道智分第十一(已竟)

    未生已生将令生 此等称名静虑智 静虑解脱是善法 种种见处不动摇

    定到实处能成观 观至如时自生定 止观相互为因缘 等分具存且因循

    我说诸行苦 见灭则成乐 依苦离灭慧 能见不死地

    当知解脱之所行 当中兼备异一性 离退二智皆善法 种种见处不动摇

  • phala ñāṇa niddeso
  • 12.果智分

    kathaṃ payogappaṭippassaddhipaññā phale ñāṇaṃ?

    什么是:加行止灭(所成)慧,(就是)果智?

    sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. taṃ

    payogappaṭippassaddhattā uppajjati sammādiṭṭhi. maggassetaṃ phalaṃ.

    于预流道刹那,依见义,正见令邪见离灭;于彼随转,(内

    之)诸烦恼、诸蕴离灭,外之一切相离灭;于此,加行止灭生 起正见,就是道果。

    abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. taṃ payogappaṭippassaddhattā uppajjati sammāsaṅkappo. maggassetaṃ phalaṃ.

    (于预流道刹那,)依现前解义,正思惟令邪思惟离灭;

    于彼随转,(内之)诸烦恼、诸蕴离灭,外之一切相离灭;于此, 加行止灭生起正思惟,就是道果。

    pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. taṃ payogappaṭippassaddhattā uppajjati sammāvācā. maggassetaṃ phalaṃ.

    (于预流道刹那,)依摄受义,正语令邪语离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭,外之一切相离灭;于此,加行止 灭生起正语,就是道果。

    samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca

    vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. taṃ payogappaṭippassaddhattā uppajjati sammākammanto. maggassetaṃ phalaṃ.

    (于预流道刹那,)依等起义,正业令邪业离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭,外之一切相离灭;于此,加行止 灭生起正业,就是道果。

    vodānaṭṭhena sammā-ājīvo micchā-ājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. taṃ payogappaṭippassaddhattā uppajjati sammā-ājīvo. maggassetaṃ phalaṃ.

    (于预流道刹那,)依清净义,正命令邪命离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭,外之一切相离灭;于此,加行止 灭生起正命,就是道果。

    paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. taṃ payogappaṭippassaddhattā uppajjati sammāvāyāmo. maggassetaṃ phalaṃ.

    (于预流道刹那,)依精勤义,正精进令邪精进离灭; 于彼随转,(内之)诸烦恼、诸蕴离灭,外之一切相离灭;于此, 加行止灭生起正精进,就是道果。

    upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. taṃ payogappaṭippassaddhattā uppajjati sammāsati. maggassetaṃ phalaṃ.

    (于预流道刹那,)依无散乱义,正定令邪定离灭;于

    彼随转,(内之)诸烦恼、诸蕴离灭,外之一切相离灭;于此, 加行止灭生起正定,就是道果。

    avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca

    vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. taṃ payogappaṭippassaddhattā uppajjati sammāsamādhi. maggassetaṃ phalaṃ.

    (于预流道刹那,)依摄受义,正语令邪语离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭,外之一切相离灭;于此,加行止 灭生起正语,就是道果。

    sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …… avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi

    ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. taṃ

    payogappaṭippassaddhattā uppajjati sammāsamādhi. maggassetaṃ phalaṃ.

    于一还道刹那,依见义,正见……依无散乱义,正定令

    粗之欲贪结、嗔恚结,粗之欲贪随眠、嗔恚随眠离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭;外之一切相离灭;于此,加行止 灭生起正定,就是道果。

    anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi

    …… avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. taṃ payogappaṭippassaddhattā uppajjati sammāsamādhi. maggassetaṃ phalaṃ.

    于不还道刹那,依见义,正见……依无散乱义,正定令

    细之欲贪结、嗔恚结,细之欲贪随眠、嗔恚随眠离灭;于彼随转,

    (内之)诸烦恼、诸蕴离灭;外之一切相离灭;于此,加行止 灭生起正定,就是道果。

    arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi

    …… avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. taṃ payogappaṭippassaddhattā uppajjati sammāsamādhi. maggassetaṃ phalaṃ.

    于阿罗汉道刹那,依见义,正见……依无散乱义,正定 令色贪、无色贪、慢、掉举、无明、慢随眠、有贪随眠、无明 随眠离灭;于彼随转,(内之)诸烦恼、诸蕴离灭;外之一切 相离灭;于此,加行止灭生起正定,就是道果。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    若依所知义(而言)就是智,若依了知义(而言)就是慧。

    tena vuccati – payogappaṭippassaddhipaññā phale ñāṇaṃ.

    因此说:加行止灭(所成)慧,(就是)果智。

    phala ñāṇa niddeso dvādasamo.

    果智分第十二(已竟)

  • vimutti ñāṇa niddeso
  • 13.解脱智分

    kathaṃ chinnavaṭumānupassane paññā vimuttiñāṇaṃ?

    什么是:灭尽随观(所成)慧,就是解脱智?

    sotāpattimaggena sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, diṭṭhānusayo, vicikicchānusayo attano cittassa upakkilesā sammā samucchinnā honti.

    imehi pañcahi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ.

    taṃ vimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati – chinnavaṭumānupassane paññā

    vimuttiñāṇaṃ.

    于预流道,有身见、疑、戒禁取、见随眠、疑随眠,我 心之随烦恼已正断。

    此五种随烦恼纠缠心已解脱,已善解脱。 于此,解脱所知义是智,了知义是慧。 因此说:灭尽随观(所成)慧,就是解脱智。

    sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, oḷāriko kāmarāgānusayo, paṭighānusayo – attano cittassa upakkilesā sammā samucchinnā honti.

    imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ.

    taṃ vimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    tena vuccati – chinnavaṭumānupassane paññā vimuttiñāṇaṃ.

    于一还道,粗之欲贪结、嗔恚结,粗之贪随眠、嗔恚随眠,

    我心之随烦恼已正断。 此四种随烦恼纠缠心已解脱,已善解脱。 于此,解脱所知义是智,了知义是慧。 因此说:灭尽随观(所成)慧,就是解脱智。

    anāgāmimaggena anusahagataṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, anusahagato kāmarāgānusayo, paṭighānusayo – attano cittassa upakkilesā sammā samucchinnā honti.

    imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ.

    taṃ vimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati – chinnavaṭumānupassane paññā

    vimuttiñāṇaṃ.

    于不还道,细之欲贪结、嗔恚结,细之贪随眠、嗔恚随眠, 我心之随烦恼已正断。

    此四种随烦恼纠缠心已解脱,已善解脱。 于此,解脱所知义是智,了知义是慧。 因此说:灭尽随观(所成)慧,就是解脱智。

    arahattamaggena rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā, mānānusayo, bhavarāgānusayo, avijjānusayo

    – attano cittassa upakkilesā sammā samucchinnā honti.

    imehi aṭṭhahi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ.

    taṃ vimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati – chinnavaṭumānupassane paññā

    vimuttiñāṇaṃ.

    于阿罗汉道,色贪、无色贪、慢、掉举、无明、慢随眠、 有贪随眠、无明随眠,我心之随烦恼已正断。

    此八种随烦恼纠缠心已解脱,已善解脱。 于此,解脱所知义是智,了知义是慧。 因此说:灭尽随观(所成)慧,就是解脱智。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    于此,依所知义(就是)智,依了知义(就是)慧。

    tena vuccati – chinnavaṭumānupassane paññā vimuttiñāṇaṃ.

    因此说:灭尽随观(所成)慧,就是解脱智。

    vimutti ñāṇa niddeso terasamo.

    解脱智分第十三(已竟)。

  • paccavekkhaṇa ñāṇa niddeso
  • 14.观察智分

    kathaṃ tadā samudāgate dhamme passane paññā paccavekkhaṇe ñāṇaṃ?

    什么是:于其时证得诸法见(所成)慧,(就是)观察智?

    sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā.

    abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato. pariggahaṭṭhena sammāvācā tadā samudāgatā. samuṭṭhānaṭṭhena sammākammanto tadā samudāgato. vodānaṭṭhena sammā-ājīvo tadā samudāgato. paggahaṭṭhena sammāvāyāmo tadā samudāgato. upaṭṭhānaṭṭhena sammāsati tadā samudāgatā. avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

    于预流道刹那,依见义,于其时,证得正见。

    依现前解义,于其时,证得正思惟。 依摄受义,于其时,证得正语。 依等起义,于其时,证得正业。 依清净义,于其时,证得正命。 依精勤义,于其时,证得正精进。 依近住义,于其时,证得正念。 依无散乱义,于其时,证得正定。

    upaṭṭhānaṭṭhena satisambojjhaṅgo tadā samudāgato. pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā

    samudāgato.

    paggahaṭṭhena vīriyasambojjhaṅgo tadā samudāgato. pharaṇaṭṭhena pītisambojjhaṅgo tadā samudāgato. upasamaṭṭhena passaddhisambojjhaṅgo tadā samudāgato. avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato. paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā

    samudāgato.

    依近住义,于其时,证得念觉支。 依思择义,于其时,证得择法觉支。 依精勤义,于其时,证得精进觉支。 依遍满义,于其时,证得喜觉支。 依平静义,于其时,证得轻安觉支。 依无散乱义,于其时,证得定觉支。 依简择义,于其时,证得舍觉支。

    assaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgataṃ.

    kosajje akampiyaṭṭhena vīriyabalaṃ tadā samudāgataṃ. pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ. uddhacce akampiyaṭṭhena samādhibalaṃ tadā

    samudāgataṃ.

    avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ. 于不信依不动义,于其时,证得信力。 于懈怠依不动义,于其时,证得精进力。

    于放逸依不动义,于其时,证得念力。

    于掉举依不动义,于其时,证得定力。 于无明依不动义,于其时,证得慧力。

    adhimokkhaṭṭhena saddhindriyaṃ tadā samudāgataṃ. paggahaṭṭhena vīriyindriyaṃ tadā samudāgataṃ. upaṭṭhānaṭṭhena satindriyaṃ tadā samudāgataṃ. avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ. dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ.

    依胜解义,于其时,证得信根。

    依精勤义,于其时,证得精进根。 依近住义,于其时,证得念根。 依无散乱义,于其时,证得定根。 依见义,于其时,证得慧根。

    ādhipateyyaṭṭhena indriyā tadā samudāgatā. akampiyaṭṭhena balā tadā samudāgatā. niyyānaṭṭhena sambojjhaṅgā tadā samudāgatā. hetuṭṭhena maggo tadā samudāgato. upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā. padahanaṭṭhena sammappadhānā tadā samudāgatā. ijjhanaṭṭhena iddhipādā tadā samudāgatā. tathaṭṭhena saccā tadā samudāgatā.

    依增上义,于其时,证得(五)根。

    依不动义,于其时,证得(五)力。 依出离义,于其时,证得(七)觉支。 依因义,于其时,证得(八圣)道。 依近住义,于其时,证得(四)念住。

    依精勤义,于其时,证得(四)正勤。 依神变义,于其时,证得(四)神足。 依如义,于其时,证得(四圣)谛。

    avikkhepaṭṭhena samatho tadā samudāgato. anupassanaṭṭhena vipassanā tadā samudāgatā. ekarasaṭṭhena samathavipassanā tadā samudāgatā. anativattanaṭṭhena yuganaddhaṃ tadā samudāgataṃ.

    依无散乱义,于其时,证得三摩他(止)。

    依随观义,于其时,证得毗婆舍那(观)。 依一味义,于其时,证得止观。 依不超越义,于其时,证得(止观)具存。

    saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā. avikkhepaṭṭhena cittavisuddhi tadā samudāgatā. dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā. vimuttaṭṭhena vimokkho tadā samudāgato. paṭivedhaṭṭhena vijjā tadā samudāgatā. pariccāgaṭṭhena vimutti tadā samudāgatā. samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ.

    依律仪义,于其时,证得戒清净。

    依无散乱义,于其时,证得心清净。 依见义,于其时,证得见清净。 依解放义,于其时,证得解放。 依通达义,于其时,证得明。 依永舍义,于其时,证得解脱。 依断义,于其时,证得尽智。

    chando mūlaṭṭhena tadā samudāgato. manasikāro samuṭṭhānaṭṭhena tadā samudāgato. phasso samodhānaṭṭhena tadā samudāgato. vedanā samosaraṇaṭṭhena tadā samudāgatā. samādhi pamukhaṭṭhena tadā samudāgato.

    sati ādhipateyyaṭṭhena tadā samudāgatā. paññā taduttaraṭṭhena tadā samudāgatā. vimutti sāraṭṭhena tadā samudāgatā. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā

    samudāgataṃ.

    vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

    欲依根本义,于其时证得。

    作意依等起义,于其时证得。 触依总摄义,于其时证得。 受依等趣义,于其时证得。 定依现前义,于其时证得。 念依增上义,于其时证得。 慧依最上义,于其时证得。 解脱依坚固义,于其时证得。 不死涅槃依尽际义,于其时证得。 依已离灭而观察,于其时证得诸法。

    sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā.

    abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato.

    …… pe ……

    paṭippassaddhaṭṭhena anuppāde ñāṇaṃ tadā samudāgataṃ.

    于预流道刹那,依见义,于其时,证得正见。

    依现前解义,于其时,证得正思惟。

    ……略…… 依止灭义,于其时,证得无生智。

    chando mūlaṭṭhena tadā samudāgato. manasikāro samuṭṭhānaṭṭhena tadā samudāgato. phasso samodhānaṭṭhena tadā samudāgato. vedanā samosaraṇaṭṭhena tadā samudāgatā. samādhi pamukhaṭṭhena tadā samudāgato.

    sati ādhipateyyaṭṭhena tadā samudāgatā. paññā taduttaraṭṭhena tadā samudāgatā. vimutti sāraṭṭhena tadā samudāgatā. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā

    samudāgataṃ.

    vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

    欲依根本义,于其时证得。

    作意依等起义,于其时证得。 触依总摄义,于其时证得。 受依等趣义,于其时证得。 定依现前义,于其时证得。 念依增上义,于其时证得。 慧依最上义,于其时证得。 解脱依坚固义,于其时证得。

    不死涅槃依尽际义,于其时证得。 依已离灭而观察,于其时证得诸法。

    sakadāgāmimaggakkhaṇe …… sakadāgāmiphalakkhaṇe …… anāgāmimaggakkhaṇe …… anāgāmiphalakkhaṇe ……

    arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā.

    …… pe ……

    samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ. chando mūlaṭṭhena tadā samudāgato.

    …… pe ……

    amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ.

    vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

    于一还道刹那……

    于一还果刹那…… 于不还道刹那…… 于不还果刹那……

    于阿罗汉道刹那,依见义,于其时,证得正见。

    ……略…… 依断义,于其时,证得尽智。 欲依根本义,于其时证得。

    ……略……

    不死涅槃依尽际义,于其时证得。 依已离灭而观察,于其时证得诸法。

    arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā.

    …… pe ……

    paṭippassaddhaṭṭhena anuppāde ñāṇaṃ tadā samudāgataṃ.

    chando mūlaṭṭhena tadā samudāgato.

    …… pe ……

    amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ.

    vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

    于阿罗汉果刹那,依见义,于其时,证得正见。

    ……略…… 依止灭义,于其时,证得无生智。 欲依根本义,于其时证得。

    ……略…… 不死涅槃依尽际义,于其时证得。 依已离灭而观察,于其时证得诸法。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    于此,所知义是智,了知义是慧。

    tena vuccati- tadā samudāgate dhamme passane paññā paccavekkhaṇe ñāṇaṃ.

    因此说:于其时,证得诸法见(所成)慧,(就是)观察智。

    paccavekkhaṇañāṇaniddeso cuddasamo.

    观察智分第十四(已竟)

    【注:samudāgate:原意为本趣,即道转果、法转慧、慧转智之根本刹那 趣向。证得是比较笼统的意译,但被广泛使用。于阿毗达摩的学习过程中, 应该知道这词的原意。】

    15. vatthunānatta ñāṇa niddeso

    15.事种种智分

    kathaṃ ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ? kathaṃ ajjhattadhamme vavattheti?

    什么是:内决定(所成)慧,(就是)事种种(事异)智。

    什么是:内法决定?

    cakkhuṃ ajjhattaṃ vavattheti. sotaṃ ajjhattaṃ vavattheti. ghānaṃ ajjhattaṃ vavattheti. jivhaṃ ajjhattaṃ vavattheti. kāyaṃ ajjhattaṃ vavattheti. manaṃ ajjhattaṃ vavattheti.

    眼是内决定。

    耳是内决定。 鼻是内决定。 舌是内决定。 身是内决定。 意是内决定。

    kathaṃ cakkhuṃ ajjhattaṃ vavattheti? cakkhu avijjāsambhūtanti vavattheti; cakkhu taṇhāsambhūtanti vavattheti; cakkhu kammasambhūtanti vavattheti; cakkhu āhārasambhūtanti vavattheti;

    cakkhu catunnaṃ mahābhūtānaṃ upādāyāti vavattheti. cakkhu uppannanti vavattheti;

    cakkhu samudāgatanti vavattheti.

    cakkhu ahutvā sambhūtaṃ, hutvā na bhavissatīti vavattheti, cakkhuṃ antavantato vavattheti.

    cakkhu addhuvaṃ asassataṃ vipariṇāmadhammanti vavattheti.

    cakkhu aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti vavattheti.

    什么是:眼之内决定?

    眼决定是无明所生; 眼决定是爱所生; 眼决定是业所生; 眼决定是食所生; 眼决定是四大种所造。 眼决定已生; 眼决定已证得。

    眼决定无有所生、(此)有非生有所主导;眼决定最终已终。 眼决定是不坚固、不恒常、变坏法。 眼决定是无常、有为、缘起、尽法、衰法、离法、灭法。

    cakkhuṃ aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati;

    virajjati, no rajjati;

    nirodheti, no samudeti; paṭinissajjati, no ādiyati.

    眼决定依无常,不依常;

    决定依苦,不依乐; 决定依无我,不依我; 依厌离,不依欢喜; 依离贪,不依贪着; 依令灭,不依令集; 依定弃,不依执取。

    aniccato vavatthento niccasaññaṃ pajahati; dukkhato vavatthento sukhasaññaṃ pajahati; anattato vavatthento attasaññaṃ pajahati; nibbindanto nandiṃ pajahati;

    virajjanto rāgaṃ pajahati; nirodhento samudayaṃ pajahati; paṭinissajjanto ādānaṃ pajahati. evaṃ cakkhuṃ ajjhattaṃ vavattheti.

    决定依无常而断常想;

    决定依苦而断乐想; 决定依无我而断我想; 依厌离而断欢喜; 依离贪而断贪着; 依令灭而断令集; 依定弃而断执取。 这就是眼的内决定。

    kathaṃ sotaṃ ajjhattaṃ vavattheti? sotaṃ avijjāsambhūtanti vavattheti.

    …… pe ……

    evaṃ sotaṃ ajjhattaṃ vavattheti. 什么是:耳之内决定? 耳决定是无明所生。

    ……略……

    这就是耳的内决定。

    kathaṃ ghānaṃ ajjhattaṃ vavattheti? ghānaṃ avijjāsambhūtanti vavattheti.

    …… pe ……

    evaṃ ghānaṃ ajjhattaṃ vavattheti. 什么是:鼻之内决定? 鼻决定是无明所生。

    ……略……

    这就是鼻的内决定。

    kathaṃ jivhaṃ ajjhattaṃ vavattheti? jivhā avijjāsambhūtāti vavattheti; jivhā taṇhāsambhūtāti vavattheti; jivhā kammasambhūtāti vavattheti; jivhā āhārasambhūtāti vavattheti;

    jivhā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti. jivhā uppannāti vavattheti;

    jivhā samudāgatāti vavattheti.

    jivhā ahutvā sambhūtā, hutvā na bhavissatīti vavattheti, jivhaṃ antavantato vavattheti.

    jivhā addhuvā asassatā vipariṇāmadhammāti vavattheti. jivhā aniccā saṅkhatā paṭiccasamuppannā khayadhammā

    vayadhammā virāgadhammā nirodhadhammāti vavattheti.

    什么是:舌之内决定? 舌决定是无明所生; 舌决定是爱所生; 舌决定是业所生; 舌决定是食所生; 舌决定是四大种所造。 舌决定已生; 舌决定已证得。

    舌决定无有所生、(此)有非生有所主导;舌决定最终已终。 舌决定是不坚固、不恒常、变坏法。 舌决定是无常、有为、缘起、尽法、衰法、离法、灭法。

    jivhaṃ aniccato vavattheti, no niccato;

    …… pe ……

    paṭinissajjati, no ādiyati.

    舌决定依无常,不依常;

    ……略…… 依定弃,不依执取。

    aniccato vavatthento niccasaññaṃ pajahati.

    …… pe ……

    paṭinissajjanto ādānaṃ pajahati. evaṃ jivhaṃ ajjhattaṃ vavattheti.

    决定依无常而断常想;

    ……略…… 依定弃而断执取。 这就是舌的内决定。

    kathaṃ kāyaṃ ajjhattaṃ vavattheti? kāyo avijjāsambhūtoti vavattheti; kāyo taṇhāsambhūtoti vavattheti; kāyo kammasambhūtoti vavattheti; kāyo āhārasambhūtoti vavattheti;

    kāyo catunnaṃ mahābhūtānaṃ upādāyāti vavattheti. kāyo uppannoti vavattheti;

    kāyo samudāgatoti vavattheti.

    kāyo ahutvā sambhūto, hutvā na bhavissatīti vavattheti, kāyaṃ antavantato vavattheti.

    kāyo addhuvo asassato vipariṇāmadhammoti vavattheti. kāyo anicco saṅkhato paṭiccasamuppanno khayadhammo

    vayadhammo virāgadhammo nirodhadhammoti vavattheti.

    什么是:身之内决定? 身决定是无明所生; 身决定是爱所生; 身决定是业所生; 身决定是食所生; 身决定是四大种所造。 身决定已生;

    身决定已证得。 身决定无有所生、(此)有非生有所主导;身决定最终已终。 身决定是不坚固、不恒常、变坏法。 身决定是无常、有为、缘起、尽法、衰法、离法、灭法。

    kāyaṃ aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato;

    …… pe ……

    paṭinissajjati, no ādiyati. 身决定依无常,不依常; 决定依苦,不依乐;

    ……略……

    依定弃,不依执取。

    aniccato vavatthento niccasaññaṃ pajahati; dukkhato vavatthento sukhasaññaṃ pajahati;

    …… pe ……

    paṭinissajjanto ādānaṃ pajahati. evaṃ kāyaṃ ajjhattaṃ vavattheti.

    决定依无常而断常想;

    ……略…… 依定弃而断执取。 这就是身的内决定。

    kathaṃ manaṃ ajjhattaṃ vavattheti? mano avijjāsambhūtoti vavattheti; mano taṇhāsambhūtoti vavattheti;

    mano kammasambhūtoti vavattheti; mano āhārasambhūtoti vavattheti. mano uppannoti vavattheti;

    mano samudāgatoti vavattheti.

    mano ahutvā sambhūto, hutvā na bhavissatīti vavattheti, manaṃ antavantato vavattheti.

    mano addhuvo asassato vipariṇāmadhammoti vavattheti. mano anicco saṅkhato paṭiccasamuppanno khayadhammo

    vayadhammo virāgadhammo nirodhadhammoti vavattheti.

    什么是:意之内决定? 意决定是无明所生; 意决定是爱所生; 意决定是业所生; 意决定是食所生。 意决定已生; 意决定已证得。

    意决定无有所生、(此)有非生有所主导;意决定最终已终。 意决定是不坚固、不恒常、变坏法。 意决定是无常、有为、缘起、尽法、衰法、离法、灭法。

    manaṃ aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati;

    virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati.

    意决定依无常,不依常; 决定依苦,不依乐; 决定依无我,不依我; 依厌离,不依欢喜; 依离贪,不依贪着; 依令灭,不依令集; 依定弃,不依执取。

    aniccato vavatthento niccasaññaṃ pajahati; dukkhato vavatthento sukhasaññaṃ pajahati; anattato vavatthento attasaññaṃ pajahati; nibbindanto nandiṃ pajahati;

    virajjanto rāgaṃ pajahati; nirodhento samudayaṃ pajahati; paṭinissajjanto ādānaṃ pajahati. evaṃ manaṃ ajjhattaṃ vavattheti. evaṃ ajjhattadhamme vavattheti.

    决定依无常而断常想;

    决定依苦而断乐想; 决定依无我而断我想; 依厌离而断欢喜; 依离贪而断贪着; 依令灭而断令集; 依定弃而断执取。 这就是眼的内决定。 这就是内法决定。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    于此,依所知义(就是)智,依了知义(就是)慧。

    tena vuccati- ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ.

    因此说:内决定(所成)慧,(就是)事种种(事异)智。

    vatthunānattañāṇaniddeso pannarasamo.

    事种种智分第十五(已竟)

  • gocaranānatta ñāṇa niddeso
  • 16.行境种种智分

    kathaṃ bahiddhā vavatthāne paññā gocaranānatte ñāṇaṃ?

    kathaṃ bahiddhā dhamme vavattheti? 为什么说:“外决定(所成)慧,(就是)行境种种智”? 如何决定于外之诸法?

    rūpe bahiddhā vavattheti, sadde bahiddhā vavattheti, gandhe bahiddhā vavattheti, rase bahiddhā vavattheti, phoṭṭhabbe bahiddhā vavattheti, dhamme bahiddhā vavattheti.

    决定于外之诸法,就是决定于外色,决定于外声,决定

    于外香,决定于外味,决定于外所触。

    kathaṃ rūpe bahiddhā vavattheti? rūpā avijjāsambhūtāti vavattheti; rūpā taṇhāsambhūtāti vavattheti; rūpā kammasambhūtāti vavattheti; rūpā āhārasambhūtāti vavattheti;

    rūpā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti. rūpā uppannāti vavattheti;

    rūpā samudāgatāti vavattheti.

    rūpā ahutvā sambhūtā, hutvā na bhavissantīti vavattheti. rūpe antavantato vavattheti;

    rūpā addhuvā asassatā vipariṇāmadhammāti vavattheti.

    rūpā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti.

    什么是外色决定?

    色决定是无明所生; 色决定是爱所生; 色决定是业所生; 色决定是食所生; 色决定是四大种所造。 色决定是已生; 色决定是已证得。

    色决定是于前未曾有、于今拥有、于后不拥有。 色决定有边;

    色决定不稳定、不永恒、变坏法; 色决定是无常、有为、缘起、尽法、衰法、离法、灭法。

    rūpe aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati;

    virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati.

    色决定依无常不依常;

    (色)决定依苦不依乐;

    (色)决定依无我不依我;

    (色决定)依厌离不依欢喜;

    (色决定)依不贪着不依贪着;

    (色决定)依令灭不依令集;

    (色决定)依定弃不依执取;

    aniccato vavatthento niccasaññaṃ pajahati; dukkhato vavatthento sukhasaññaṃ pajahati; anattato vavatthento attasaññaṃ pajahati; nibbindanto nandiṃ pajahati;

    virajjanto rāgaṃ pajahati; nirodhento samudayaṃ pajahati; paṭinissajjanto ādānaṃ pajahati. evaṃ rūpe bahiddhā vavattheti.

    (色)决定依无常断绝常想;

    (色)决定依苦断绝乐想;

    (色)决定依无我断绝我想;

    (色决定)依厌离断绝欢喜;

    (色决定)依不贪着断绝欲贪;

    (色决定)依令灭断绝令集;

    (色决定)依定弃断绝执取。 这就是所谓依外色决定。

    kathaṃ sadde bahiddhā vavattheti? saddā avijjāsambhūtāti vavattheti;

    …… pe ……

    saddā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti. saddā uppannāti vavattheti;

    saddā samudāgatāti vavattheti.

    saddā ahutvā sambhūtā, hutvā na bhavissantīti vavattheti.

    sadde antavantato vavattheti;

    saddā addhuvā asassatā vipariṇāmadhammāti vavattheti; saddā aniccā saṅkhatā paṭiccasamuppannā khayadhammā

    vayadhammā virāgadhammā nirodhadhammāti vavattheti.

    什么是外声决定? 色决定是无明所生;

    ……略…… 色决定是四大种所造。 色决定是已生; 色决定是已证得。

    色决定是于前未曾有、于今拥有、于后不拥有。 色决定有边;

    色决定不稳定、不永恒、变坏法; 色决定是无常、有为、缘起、尽法、衰法、离法、灭法。

    sadde aniccato vavattheti, no niccato;

    …… pe ……

    evaṃ sadde bahiddhā vavattheti.

    声决定依无常不依常;

    ……略…… 这就是所谓依外声决定。

    kathaṃ gandhe bahiddhā vavattheti? gandhā avijjāsambhūtāti vavattheti;

    gandhā taṇhāsambhūtāti vavattheti;

    …… pe ……

    evaṃ gandhe bahiddhā vavattheti. 什么是外香决定? 香决定是无明所生;

    香决定是爱所生;

    ……略…… 这就是所谓依外香决定。

    kathaṃ rase bahiddhā vavattheti? rasā avijjāsambhūtāti vavattheti; rasā taṇhāsambhūtāti vavattheti;

    …… pe ……

    evaṃ rase bahiddhā vavattheti. 什么是外味决定? 味决定是无明所生;

    味决定是爱所生;

    ……略…… 这就是所谓依外味决定。

    kathaṃ phoṭṭhabbe bahiddhā vavattheti? phoṭṭhabbā avijjāsambhūtāti vavattheti; phoṭṭhabbā taṇhāsambhūtāti vavattheti; phoṭṭhabbā kammasambhūtāti vavattheti; phoṭṭhabbā āhārasambhūtāti vavattheti. phoṭṭhabbā uppannāti vavattheti;

    phoṭṭhabbā samudāgatāti vavattheti.

    …… pe ……

    evaṃ phoṭṭhabbe bahiddhā vavattheti. 什么是外所触决定? 所触决定是无明所生; 所触决定是爱所生;

    所触决定是业所生; 所触决定是食所生。 所触决定是已生; 所触决定是已证得;

    ……略…… 这就是所谓依外所触决定。

    (注意:外所触非四大种所造)

    kathaṃ dhamme bahiddhā vavattheti? dhammā avijjāsambhūtāti vavattheti; dhammā taṇhāsambhūtāti vavattheti; dhammā kammasambhūtāti vavattheti; dhammā āhārasambhūtāti vavattheti. dhammā uppannāti vavattheti; dhammā samudāgatāti vavattheti.

    dhammā ahutvā sambhūtā, hutvā na bhavissantīti vavattheti.

    dhamme antavantato vavattheti;

    dhammā addhuvā asassatā vipariṇāmadhammāti vavattheti;

    dhammā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti.

    什么是外法决定?

    法决定是无明所生; 法决定是爱所生; 法决定是业所生; 法决定是食所生。 法决定是已生; 法决定是已证得。

    法决定是于前未曾有、于今拥有、于后不拥有。 法决定有边;

    法决定不稳定、不永恒、变坏法; 法决定是无常、有为、缘起、尽法、衰法、离法、灭法。

    (注意:与外所触一样,法非四大种所造)

    dhamme aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati;

    virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati;

    …… pe ……

    色决定依无常不依常;

    (法)决定依苦不依乐;

    (法)决定依无我不依我;

    (法决定)依厌离不依欢喜;

    (法决定)依不贪着不依贪着;

    (法决定)依令灭不依令集;

    (法决定)依定弃不依执取;

    ……略……

    aniccato vavatthento niccasaññaṃ pajahati; dukkhato vavatthento sukhasaññaṃ pajahati; anattato vavatthento attasaññaṃ pajahati; nibbindanto nandiṃ pajahati;

    virajjanto rāgaṃ pajahati; nirodhento samudayaṃ pajahati; paṭinissajjanto ādānaṃ pajahati. evaṃ dhamme bahiddhā vavattheti.

    (法)决定依无常断绝常想;

    (法)决定依苦断绝乐想;

    (法)决定依无我断绝我想;

    (法决定)依厌离断绝欢喜;

    (法决定)依不贪着断绝欲贪;

    (法决定)依令灭断绝令集;

    (法决定)依定弃断绝执取。 这就是所谓依外法决定。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    于此,依所知义(就是)智,依了知义(就是)慧。

    tena vuccati- bahiddhā vavatthāne paññā gocaranānatte ñāṇaṃ.

    因此说:外决定(所成)慧,(就是)行境种种智。

    gocaranānatta ñāṇa niddeso soḷasamo.

    行境种种智分第十六(已竟)

  • cariyānānatta ñāṇa niddeso
  • 17.行种种智分

    kathaṃ cariyāvavatthāne paññā cariyānānatte ñāṇaṃ? cariyāti tisso cariyāyo – viññāṇacariyā, aññāṇacariyā,

    ñāṇacariyā.

    什么是:行决定(所成)慧,(就是)行种种智? 于此,行有三种:一、识行。二、非智行。三、智行。

    katamā viññāṇacariyā?

    dassanatthāya āvajjanakiriyābyākatā viññāṇacariyā rūpesu.

    dassanaṭṭho cakkhuviññāṇaṃ viññāṇacariyā rūpesu. diṭṭhattā abhiniropanā vipākamanodhātu viññāṇacariyā

    rūpesu.

    abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā rūpesu.

    什么是识行?

    色之倾向唯作无记之能见义,就是识行。 色之眼识之能见义,就是识行。 色之异熟意界现前已解之见义,就是识行。 色之异熟意识界之现前解义,就是识行。

    savanatthāya āvajjanakiriyābyākatā viññāṇacariyā saddesu.

    savanattho sotaviññāṇaṃ viññāṇacariyā saddesu.

    sutattā abhiniropanā vipākamanodhātu viññāṇacariyā saddesu.

    abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā saddesu.

    声之倾向唯作无记之能闻义,就是识行。

    声之耳识之能闻义,就是识行。 声之异熟意界现前已解之闻义,就是识行。 声之异熟意识界之现前解义,就是识行。

    ghāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā gandhesu.

    ghāyanaṭṭho ghānaviññāṇaṃ viññāṇacariyā gandhesu. ghāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā

    gandhesu.

    abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā gandhesu.

    香之倾向唯作无记之能嗅义,就是识行。

    香之鼻识之能嗅义,就是识行。 香之异熟意界现前已解之嗅义,就是识行。 香之异熟意识界之现前解义,就是识行。

    sāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā rasesu. sāyanaṭṭho jivhāviññāṇaṃ viññāṇacariyā rasesu.

    sāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā rasesu.

    abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā rasesu.

    味之倾向唯作无记之能尝义,就是识行。 味之舌识之能尝义,就是识行。 味之异熟意界现前已解之尝义,就是识行。 味之异熟意识界之现前解义,就是识行。

    phusanatthāya āvajjanakiriyābyākatā viññāṇacariyā phoṭṭhabbesu.

    phusanaṭṭho kāyaviññāṇaṃ viññāṇacariyā phoṭṭhabbesu. phuṭṭhattā abhiniropanā vipākamanodhātu viññāṇacariyā

    phoṭṭhabbesu.

    abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā phoṭṭhabbesu.

    所触之倾向唯作无记之能触义,就是识行。

    所触之身识之能尝义,就是识行。 所触之异熟意界现前已解之触义,就是识行。 所触之异熟意识界之现前解义,就是识行。

    vijānanatthāya āvajjanakiriyābyākatā viññāṇacariyā dhammesu.

    vijānanaṭṭho manoviññāṇaṃ viññāṇacariyā dhammesu. viññātattā abhiniropanā vipākamanodhātu viññāṇacariyā

    dhammesu.

    abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā dhammesu.

    法之倾向唯作无记之能识义,就是识行。 法之意识之能识义,就是识行。 法之异熟意界现前已解之识义,就是识行。 法之异熟意识界之现前解义,就是识行。

    viññāṇacariyāti kenaṭṭhena viññāṇacariyā? nīrāgā caratīti – viññāṇacariyā.

    niddosā caratīti – viññāṇacariyā. nimmohā caratīti – viññāṇacariyā. nimmānā caratīti – viññāṇacariyā. niddiṭṭhi caratīti – viññāṇacariyā.

    ni-uddhaccā caratīti – viññāṇacariyā. nibbicikicchā caratīti – viññāṇacariyā. nānusayā caratīti – viññāṇacariyā.

    此识行依何义而成识行?

    依无贪行成识行。 依无嗔行成识行。 依无痴行成识行。 依无慢行成识行。 依无见行成识行。 依无掉举行成识行。 依无疑行成识行。 依无随眠行成识行。

    rāgavippayuttā caratīti – viññāṇacariyā. dosavippayuttā caratīti – viññāṇacariyā. mohavippayuttā caratīti – viññāṇacariyā. mānavippayuttā caratīti – viññāṇacariyā. diṭṭhivippayuttā caratīti – viññāṇacariyā. uddhaccavippayuttā caratīti – viññāṇacariyā. vicikicchāvippayuttā caratīti – viññāṇacariyā. anusayavippayuttā caratīti – viññāṇacariyā.

    依离贪行成识行。

    依离嗔行成识行。 依离痴行成识行。 依离慢行成识行。 依离见行成识行。 依离掉举行成识行。 依离疑行成识行。 依离随眠行成识行。

    kusalehi kammehi sampayuttā caratīti – viññāṇacariyā. akusalehi kammehi vippayuttā caratīti – viññāṇacariyā. sāvajjehi kammehi vippayuttā caratīti – viññāṇacariyā. anavajjehi kammehi sampayuttā caratīti – viññāṇacariyā. kaṇhehi kammehi vippayuttā caratīti – viññāṇacariyā. sukkehi kammehi sampayuttā caratīti – viññāṇacariyā. sukhudrayehi kammehi sampayuttā caratīti –

    viññāṇacariyā.

    dukkhudrayehi kammehi vippayuttā caratīti – viññāṇacariyā.

    sukhavipākehi kammehi sampayuttā caratīti – viññāṇacariyā.

    dukkhavipākehi kammehi vippayuttā caratīti – viññāṇacariyā.

    viññāte caratīti – viññāṇacariyā.

    viññāṇassa evarūpā cariyā hotīti – viññāṇacariyā. pakatiparisuddhamidaṃ cittaṃ nikkilesaṭṭhenāti –

    viññāṇacariyā.

    ayaṃ viññāṇacariyā. 受持诸善业行是识行。 离诸不善业行是识行。

    离诸过患业行是识行。

    受持诸无过患业行是识行。 离诸黑业行是识行。 受持诸白(乐)业行是识行。 受持诸乐根(因)业行是识行。 离诸苦根(因)业行是识行。 受持诸乐异熟业行是识行。 离诸苦异熟业行是识行。 已识之行是识行。 于现起之识有所行是识行。 自性清净心依无烦恼义是识行。 这就是识行。

    katamā aññāṇacariyā?

    manāpiyesu rūpesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; rāgassa javanā aññāṇacariyā.

    amanāpiyesu rūpesu dosassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; dosassa javanā aññāṇacariyā.

    tadubhayena asamapekkhanasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mohassa javanā aññāṇacariyā.

    vinibandhassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mānassa javanā aññāṇacariyā.

    parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; diṭṭhiyā javanā aññāṇacariyā.

    vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; uddhaccassa javanā aññāṇacariyā.

    aniṭṭhaṅgatāya vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; vicikicchāya javanā aññāṇacariyā.

    thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; anusayassa javanā aññāṇacariyā.

    什么是非智行?

    意悦之色,为贪之速行义;如若倾向唯作无记,是智行; 贪之速行,是非智行。

    不意悦之色,为嗔之速行义;如若倾向唯作无记,是智行; 嗔之速行,是非智行。

    于上述二者,皆不能等见、皆不能事事,为痴之速行义; 如若倾向唯作无记,是智行;痴之速行,是非智行。

    系缚见,是慢之速行义;如若倾向唯作无记,是智行; 慢之速行,是非智行。

    昏昧见,为见之速行义;如若倾向唯作无记,是智行; 见之速行,是非智行。

    散乱见,为掉举之速行义;如若倾向唯作无记,是智行; 掉举之速行,是非智行。

    不究竟见,为疑之速行义;如若倾向唯作无记,是智行; 疑之速行,是非智行。

    强势见,为随眠之速行义;如若倾向唯作无记,是智行; 随眠之速行,是非智行。

    manāpiyesu saddesu …… manāpiyesu gandhesu …… manāpiyesu rasesu …… manāpiyesu phoṭṭhabbesu ……

    manāpiyesu dhammesu rāgassa javanatthāya āvajjana kiriyābyākatā viññāṇacariyā; rāgassa javanā aññāṇacariyā.

    amanāpiyesu dhammesu dosassa javanatthāya āvajjana kiriyābyākatā viññāṇacariyā; dosassa javanā aññāṇacariyā.

    tadubhayena asamapekkhanasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mohassa javanā aññāṇacariyā.

    vinibandhassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mānassa javanā aññāṇacariyā.

    parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; diṭṭhiyā javanā aññāṇacariyā.

    vikkhepagatassa uddhaccassa javanatthāya āvajjana kiriyābyākatā viññāṇacariyā; uddhaccassa javanā aññāṇacariyā.

    aniṭṭhaṅgatāya vicikicchāya javanatthāya āvajjana kiriyābyākatā viññāṇacariyā; vicikicchāya javanā aññāṇacariyā.

    thāmagatassa anusayassa javanatthāya āvajjana kiriyābyākatā viññāṇacariyā; anusayassa javanā aññāṇacariyā.

    意悦之声……

    意悦之香…… 意悦之味…… 意悦之所触……

    意悦之法,为贪之速行义;如若倾向唯作无记,是智行; 贪之速行,是非智行。

    不意悦之法,为嗔之速行义;如若倾向唯作无记,是智行; 嗔之速行,是非智行。

    于上述二者,皆不能等见、皆不能事事,为痴之速行义; 如若倾向唯作无记,是智行;痴之速行,是非智行。

    系缚见,是慢之速行义;如若倾向唯作无记,是智行; 慢之速行,是非智行。

    昏昧见,为见之速行义;如若倾向唯作无记,是智行; 见之速行,是非智行。

    散乱见,为掉举之速行义;如若倾向唯作无记,是智行; 掉举之速行,是非智行。

    不究竟见,为疑之速行义;如若倾向唯作无记,是智行; 疑之速行,是非智行。

    强势见,为随眠之速行义;如若倾向唯作无记,是智行; 随眠之速行,是非智行。

    aññāṇacariyāti kenaṭṭhena aññāṇacariyā? sarāgā caratīti – aññāṇacariyā.

    sadosā caratīti – aññāṇacariyā. samohā caratīti – aññāṇacariyā. samānā caratīti – aññāṇacariyā. sadiṭṭhi caratīti – aññāṇacariyā.

    sa-uddhaccā caratīti – aññāṇacariyā. savicikicchā caratīti – aññāṇacariyā. sānusayā caratīti – aññāṇacariyā.

    非智行因何义而为非智行?

    因为有贪之行,所以有非智行。 因为有嗔之行,所以有非智行。 因为有痴之行,所以有非智行。 因为有慢之行,所以有非智行。 因为有见之行,所以有非智行。 因为有掉举之行,所以有非智行。 因为有疑之行,所以有非智行。 因为有随眠之行,所以有非智行。

    rāgasampayuttā caratīti – aññāṇacariyā. dosasampayuttā caratīti – aññāṇacariyā. mohasampayuttā caratīti – aññāṇacariyā. mānasampayuttā caratīti – aññāṇacariyā. diṭṭhisampayuttā caratīti – aññāṇacariyā. uddhaccasampayuttā caratīti – aññāṇacariyā. vicikicchāsampayuttā caratīti – aññāṇacariyā. anusayasampayuttā caratīti – aññāṇacariyā.

    贪具足之行,为非智行。

    嗔具足之行,为非智行。 痴具足之行,为非智行。 慢具足之行,为非智行。 见具足之行,为非智行。 掉举具足之行,为非智行。 疑具足之行,为非智行。 随眠具足之行,为非智行。

    kusalehi kammehi vippayuttā caratīti – aññāṇacariyā. akusalehi kammehi sampayuttā caratīti – aññāṇacariyā. sāvajjehi kammehi sampayuttā caratīti – aññāṇacariyā. anavajjehi kammehi vippayuttā caratīti – aññāṇacariyā. kaṇhehi kammehi sampayuttā caratīti – aññāṇacariyā. sukkehi kammehi vippayuttā caratīti – aññāṇacariyā. sukhudrayehi kammehi vippayuttā caratīti – aññāṇacariyā. dukkhudrayehi kammehi sampayuttā caratīti –

    aññāṇacariyā.

    sukhavipākehi kammehi vippayuttā caratīti – aññāṇacariyā.

    dukkhavipākehi kammehi sampayuttā caratīti – aññāṇacariyā.

    aññāte caratīti – aññāṇacariyā.

    aññāṇassa evarūpā cariyā hotīti – aññāṇacariyā. ayaṃ aññāṇacariyā.

    善法远离之行,为非智行。

    不善法具足之行,为非智行。 呵责业具足之行,为非智行。 非呵责业远离之行,为非智行。 黑业具足之行,为非智行。 白(乐)业远离之行,为非智行。 乐根业远离之行,为非智行。 苦根业具足之行,为非智行。 乐异熟业远离之行,为非智行。 苦异熟业具足之行,为非智行。 不会解行,为非智行。 一切依非智见色(境)之行,都是非智行。 以上就是非智行。

    katamā ñāṇacariyā? aniccānupassanatthāya āvajjanakiriyābyākatā

    viññāṇacariyā; aniccānupassanā ñāṇacariyā. dukkhānupassanatthāya āvajjanakiriyābyākatā

    viññāṇacariyā; dukkhānupassanā ñāṇacariyā.

    anattānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā; anattānupassanā ñāṇacariyā.

    什么是智行?

    依无常随观义;如若倾向唯作无记,是识行;无常随观, 是智行。

    依苦随观义;如若倾向唯作无记,是识行;苦随观,是智行。 依无我随观义;如若倾向唯作无记,是识行;无我随观,

    是智行。

    nibbidānupassanatthāya …… virāgānupassanatthāya …… nirodhānupassanatthāya …… paṭinissaggānupassanatthāya …… khayānupassanatthāya …… vayānupassanatthāya …… vipariṇāmānupassanatthāya …… animittānupassanatthāya …… appaṇihitānupassanatthāya …… suññatānupassanatthāya …… adhipaññādhammānupassanatthāya …… yathābhūtañāṇadassanatthāya …… ādīnavānupassanatthāya …… paṭisaṅkhānupassanatthāya āvajjanakiriyābyākatā

    viññāṇacariyā; paṭisaṅkhānupassanā ñāṇacariyā.

    依厌离随观义…… 依离贪随观义…… 依灭随观义……

    依定弃随观义…… 依尽随观义…… 依衰随观义…… 依变坏随观义…… 依无相随观义…… 依无愿随观义…… 依空性随观义…… 依增上慧法随观义…… 依如实智见随观义…… 依过患随观义……

    依简择随观义;如若倾向唯作无记,是识行;简择随观, 是智行。

    vivaṭṭanānupassanā ñāṇacariyā. sotāpattimaggo ñāṇacariyā. sotāpattiphalasamāpatti ñāṇacariyā. sakadāgāmimaggo ñāṇacariyā. sakadāgāmiphalasamāpatti ñāṇacariyā. anāgāmimaggo ñāṇacariyā. anāgāmiphalasamāpatti ñāṇacariyā. arahattamaggo ñāṇacariyā. arahattaphalasamāpatti ñāṇacariyā.

    退转随观是智行。

    预流道是智行。 预流果等至是智行。 一来道是智行。 一来果等至是智行。

    不还道是智行。 不还果等至是智行。 阿罗汉道是智行。 阿罗汉果等至是智行。

    ñāṇacariyāti kenaṭṭhena ñāṇacariyā? nīrāgā caratīti – ñāṇacariyā.

    niddosā caratīti – ñāṇacariyā.

    …… pe …… 智行因何义而为智行? 无贪之行,为智行。

    无嗔之行,为智行。

    ……略……

    nānusayā caratīti – ñāṇacariyā. rāgavippayuttā caratīti – ñāṇacariyā. dosavippayuttā caratīti – ñāṇacariyā. mohavippayuttā caratīti – ñāṇacariyā. mānavippayuttā …… diṭṭhivippayuttā …… uddhaccavippayuttā …… vicikicchāvippayuttā …… anusayavippayuttā ……

    无随眠之行,为智行。

    贪远离之行,为智行。 嗔远离之行,为智行。 慢远离……

    见远离…… 掉举远离…… 疑远离…… 随眠远离……

    kusalehi kammehi sampayuttā …… akusalehi kammehi vippayuttā …… sāvajjehi kammehi vippayuttā …… anavajjehi kammehi sampayuttā …… kaṇhehi kammehi vippayuttā …… sukkehi kammehi sampayuttā …… sukhudrayehi kammehi sampayuttā …… dukkhudrayehi kammehi vippayuttā ……

    sukhavipākehi kammehi sampayuttā caratīti – ñāṇacariyā. dukkhavipākehi kammehi vippayuttā caratīti – ñāṇacariyā. ñāte caratīti – ñāṇacariyā.

    ñāṇassa evarūpā cariyā hotīti – ñāṇacariyā. ayaṃ ñāṇacariyā.

    aññā viññāṇacariyā, aññā aññāṇacariyā, aññā ñāṇacariyāti.

    善法具足……

    不善法远离…… 呵责业远离…… 非呵责业具足…… 黑业远离…… 白(乐)业具足…… 乐根业具足……

    苦根业远离…… 乐异熟业具足之行,为智行。 苦异熟业远离之行,为智行。 会解之行,为智行。 一切依智见色(境)之行,都是智行。 以上就是智行。

    (以上就是)识行、非智行及智行之解说。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    tena vuccati – cariyāvavatthāne paññā cariyānānatte ñāṇaṃ.

    于此,依所知义(就是)智,依了知义(就是)慧。

    因此说:行决定(所成)慧,(就是)行种种智。

    cariyānānatta ñāṇa niddeso sattarasamo. 行种种智分第十七(已竟)

  • bhūminānatta ñāṇa niddeso
  • 18.地种种智分

    kathaṃ catudhammavavatthāne paññā bhūminānatte ñāṇaṃ?

    catasso bhūmiyo – kāmāvacarā bhūmi, rūpāvacarā bhūmi, arūpāvacarā bhūmi, apariyāpannā bhūmi.

    什么是:四法决定(所成)慧,是地种种智?

    四种地即:欲缠地、色缠地、无色缠地及非所摄地。

    katamā kāmāvacarā bhūmi?

    heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandha dhātu āyatanā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ – ayaṃ kāmāvacarā bhūmi.

    什么是欲缠地?

    于下起于无间地狱之极处,于上到达他化自在天。于这 两者之间,或消失、或成起、或统摄之蕴、界、处,色、受、想、 行、识,即欲缠地。

    katamā rūpāvacarā bhūmi?

    heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ayaṃ rūpāvacarā bhūmi.

    什么是色缠地?

    于下起于梵界,于上到达色究竟天。于这两者之间,或 消失、或成起、或统摄之等证者、现证者、现法乐住者之心、 心所法,即色界缠。

    katamā arūpāvacarā bhūmi?

    heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ayaṃ arūpāvacarā bhūmi.

    什么是无色缠地?

    于下起于空无边处所唯作所摄,于上到达非想非非想处 所唯作所摄。于这两者之间,或消失、或成起、或所摄之等证者、 现证者、现法乐住者之心、心所法,即无色界缠。

    katamā apariyāpannā bhūmi?

    apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu – ayaṃ apariyāpannā bhūmi.

    imā catasso bhūmiyo.

    什么是非所摄地? 非所摄之道、道果、无为及界,即非所摄地。 此即四种地。

    aparāpi catasso bhūmiyo cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāri jhānāni, catasso appamaññāyo, catasso arūpasamāpattiyo, catasso paṭisambhidā,

    catasso paṭipadā, cattāri ārammaṇāni, cattāro ariyavaṃsā, cattāri saṅgahavatthūni, cattāri cakkāni, cattāri dhammapadāni – imā catasso bhūmiyo.

    此外,四地上有:四念住(身、心、受、法)、四正勤(已

    生恶令断、未生恶令不生、未生善令生、已生善令增长)、四 神足(欲、心、勤、观)、四禅、四无量心(慈、悲、喜、舍)、 四无色界等至、四无碍解(法、义、词、辩)、四通行(苦迟、 苦速、乐迟、乐速)、四所缘(少少、少无量、无量少、无量无量)、 四圣种(诸佛、独觉、如来、声闻)、四摄事(布施、爱语、利行、 同事)、四法轮(善净、方便、真实、无为)、四法句(无贪、 无嗔、正念、正定)。以上都是四地。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati – catudhammavavatthāne paññā

    bhūminānatte ñāṇaṃ.

    于此,依所知义(就是)智,依了知义(就是)慧。 因此说:四法决定(所成)慧,是地种种智。

    bhūminānatta ñāṇa niddeso aṭṭhārasamo.

    地种种智分第十八(已竟)

  • dhammanānatta ñāṇa niddeso
  • 19.法种种智分

    kathaṃ navadhammavavatthāne paññā dhammanānatte ñāṇaṃ?

    kathaṃ dhamme vavattheti?

    kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti.

    rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

    arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

    apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti.

    什么是:九法决定(所成)之慧,是法种种智?

    什么是:法决定? 欲缠法依善决定、不善决定、无记决定。 色缠法依善决定、不善决定、无记决定。 无色缠法依善决定、不善决定、无记决定。 非所摄法依善决定、不善决定、无记决定。

    kathaṃ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti?

    dasa kusalakammapathe kusalato vavattheti. dasa akusalakammapathe akusalato vavattheti.

    rūpañca vipākañca kiriyañca abyākatato vavattheti.

    evaṃ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti.

    什么是欲缠法依善决定、不善决定、无记决定?

    十善业道依善决定。 十不善业道依不善决定。 色异熟、唯作依无记决定。

    此即欲缠法依善决定、不善决定、无记决定。

    kathaṃ rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti?

    idhaṭṭhassa cattāri jhānāni kusalato vavattheti, tatrūpapannassa cattāri jhānāni abyākatato vavattheti.

    evaṃ rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

    什么是色缠法依善决定、无记决定?

    于此,现证四禅依善决定;已证四禅者依无记决定。 此即色缠法依善决定、无记决定。

    kathaṃ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti?

    idhaṭṭhassa catasso arūpāvacarasamāpattiyo kusalato vavattheti, tatrūpapannassa catasso arūpāvacarasamāpattiyo abyākatato vavattheti.

    evaṃ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

    什么是无色缠法依善决定、无记决定? 于此,现证四无色缠等至者依善决定;已证四无色缠等

    至者依无记决定。

    此即无色缠法依善决定、无记决定。

    kathaṃ apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti?

    cattāro ariyamagge kusalato vavattheti, cattāri ca sāmaññaphalāni nibbānañca abyākatato vavattheti.

    evaṃ apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti.

    evaṃ dhamme vavattheti. 什么是非所摄法依善决定、无记决定? 四圣道依善决定。四沙门果依无记决定。

    此即非所摄法依善决定、无记决定。

    此即法决定。


    nava pāmojjamūlakā dhammā.

    aniccato manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhite citte yathābhūtaṃ pajānāti passati.

    yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati.

    dukkhato manasikaroto pāmojjaṃ jāyati ……

    anattato manasikaroto pāmojjaṃ jāyati …… vimuccati.

    有九胜喜根本法。

    依无常作意则胜喜生;胜喜则喜生;喜意则身轻安;身 轻安则受乐;得乐则心定;得心定则如实知见。

    如实知见则厌离生;厌离则离贪;离贪则解脱。 依苦作意则胜喜生…… 依无我作意则胜喜生……解脱。

    rūpaṃ aniccato manasikaroto pāmojjaṃ jāyati …… rūpaṃ dukkhato manasikaroto ……

    vedanaṃ …… saññaṃ …… saṅkhāre …… viññāṇaṃ …… cakkhuṃ ……

    …… pe ……

    jarāmaraṇaṃ aniccato manasikaroto pāmojjaṃ jāyati …… jarāmaraṇaṃ dukkhato manasikaroto pāmojjaṃ jāyati …… jarāmaraṇaṃ anattato manasikaroto pāmojjaṃ jāyati,

    pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

    samāhite citte yathābhūtaṃ pajānāti passati. yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ

    virajjati, virāgā vimuccati.

    ime nava pāmojjamūlakā dhammā. 色依无常作意则胜喜生…… 色依苦作意……

    受……

    想…… 行…… 识…… 眼……

    ……略……(十八界、十二缘起) 老死依无常作意则胜喜生…… 老死依苦作意则胜喜生…… 老死依无我作意则胜喜生;胜喜则喜生;喜意则身轻安;

    身轻安则受乐;得乐则心定;得心定则如实知见;如实知见则 厌离生;厌离则离贪;离贪则解脱。

    此即九胜喜根本法。

    nava yoniso manasikāramūlakā dhammā. aniccato yoniso manasikaroto pāmojjaṃ jāyati,

    pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

    samāhitena cittena idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

    dukkhato yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

    samāhitena cittena idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

    anattato yoniso manasikaroto pāmojjaṃ jāyati …… rūpaṃ aniccato yoniso manasikaroto pāmojjaṃ jāyati ……

    rūpaṃ dukkhato yoniso manasikaroto pāmojjaṃ jāyati …… rūpaṃ anattato yoniso manasikaroto pāmojjaṃ jāyati …… vedanaṃ ……

    saññaṃ …… saṅkhāre …… viññāṇaṃ …… cakkhuṃ ……

    …… pe ……

    jarāmaraṇaṃ aniccato yoniso manasikaroto pāmojjaṃ jāyati ……

    jarāmaraṇaṃ dukkhato yoniso manasikaroto pāmojjaṃ jāyati ……

    jarāmaraṇaṃ anattato yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

    samāhitena cittena idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

    ime nava yoniso manasikāramūlakā dhammā. 九如理作意根本法。 依无常如理作意则胜喜生;胜喜则喜生;喜意则身轻安;

    身轻安则受乐;得乐则心定;得心定则如实了知“此是苦”;

    如实了知“此是苦集”;如实了知“此是苦灭”;如实了知“此 是顺苦灭道”。

    依苦如理作意则胜喜生;胜喜则喜生;喜意则身轻安; 身轻安则受乐;得乐则心定;得心定则如实了知“此是苦”; 如实了知“此是苦集”;如实了知“此是苦灭”;如实了知“此 是顺苦灭道”。

    依无我如理作意则胜喜生…… 色依无常如理作意则胜喜生…… 色依苦如理作意则胜喜生…… 色依无我如理作意则胜喜生…… 受……

    想…… 行…… 识…… 眼……

    ……略……(十八界、十二缘起) 老死依无常如理作意则胜喜生…… 老死依苦如理作意则胜喜生…… 老死依无我如理作意则胜喜生;胜喜则喜生;喜意则身

    轻安;身轻安则受乐;得乐则心定;得心定则如实了知“此是苦”; 如实了知“此是苦集”;如实了知“此是苦灭”;如实了知“此 是顺苦灭道”。

    此即九如理作意根本法。

    nava nānattā – dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, vedanānānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati

    chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ.

    ime nava nānattā.

    有九种种:缘界种种成起触种种;缘触种种成起受种种; 缘受种种成起想种种;缘想种种成起思惟种种;缘思惟种种成 起欲种种;缘欲种种成起热恼种种;缘热恼种种成起寻求种种; 缘寻求种种成起获得种种。

    此即:九种种。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati – navadhammavavatthāne paññā

    dhammanānatte ñāṇaṃ. 于此,依所知义(就是)智,依了知义(就是)慧。 因此说:九法决定(所成)之慧,是法种种智。

    dhammanānatta ñāṇa niddeso ekūnavīsatimo.

    法种种智分第十九(已竟)

    【ñāṇa pañcaka niddeso】

    【智五种分】

  • ñātaṭṭha ñāṇa niddeso
  • 20.知义智分

  • tīraṇaṭṭha ñāṇa niddeso
  • 21.度义智分

  • pariccāgaṭṭha ñāṇa niddeso
  • 22.永舍义智分

  • ekarasaṭṭha ñāṇa niddeso
  • 23.一味义智分

  • phussanaṭṭha ñāṇa niddeso
  • 24.触义智分

    kathaṃ abhiññāpaññā ñātaṭṭhe ñāṇaṃ? pariññāpaññā tīraṇaṭṭhe ñāṇaṃ? pahānepaññā pariccāgaṭṭhe ñāṇaṃ? bhāvanāpaññā ekarasaṭṭhe ñāṇaṃ? sacchikiriyāpaññā phassanaṭṭhe ñāṇaṃ?

    什么是:通知(所成)慧,是知义智?

    (什么是:)遍知(所成)慧,是度义智?

    (什么是:)断(所成)慧,是永舍智?

    (什么是:)修行(所成)慧,是一味义智?

    (什么是:)现证(所成)慧,是触义智?

    honti.

    honti.

    honti.

    ye ye dhammā abhiññātā honti, te te dhammā ñātā honti. ye ye dhammā pariññātā honti, te te dhammā tīritā honti. ye ye dhammā pahīnā honti, te te dhammā pariccattā

    ye ye dhammā bhāvitā honti, te te dhammā ekarasā

    ye ye dhammā sacchikatā honti, te te dhammā phassitā

    举凡一切通知法悉为知法。 遍知法悉为度法。 断法悉为永舍法。 修行法悉为一味法。 现证法悉为触法。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati – abhiññā paññā ñātaṭṭhe ñāṇaṃ. pariññā paññā tīraṇaṭṭhe ñāṇaṃ.

    pahāne paññā pariccāgaṭṭhe ñāṇaṃ. bhāvanā paññā ekarasaṭṭhe ñāṇaṃ. sacchikiriyā paññā phusanaṭṭhe ñāṇaṃ.

    于此,依所知义(就是)智,依了知义(就是)慧。 因此说:通知(所成)慧,是知义智。 遍知(所成)慧,是度义智。 断(所成)慧,是永舍智。 修行(所成)慧,是一味义智。 现证(所成)慧,是触义智。

    ñāṇapañcakaniddeso catuvīsatimo.

    智五种分第二十四(已竟)


    【paṭisambhidā ñāṇa niddeso】

    【无碍解智分】

  • attha paṭisambhida ñāṇa niddeso
  • 25.义无碍解智分


  • dhamma paṭisambhida ñāṇa niddeso
  • 26.法无碍解智分


  • nirutti paṭisambhida ñāṇa niddeso
  • 27.词无碍解智分


  • paṭibhāna paṭisambhide ñāṇa niddeso
  • 28.辩无碍解智分

    kathaṃ atthanānatte paññā atthapaṭisambhide ñāṇaṃ; dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ; niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ; paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ?

    什么是:义种种(所成)慧,就是义无碍解智?

    (什么是:)法种种(所成)慧,就是法无碍解智?

    (什么是:)词种种(所成)慧,就是词无碍解智?

    (什么是:)辩种种(所成)慧,就是辩无碍解智?

    saddhindriyaṃ dhammo. vīriyindriyaṃ dhammo. satindriyaṃ dhammo. samādhindriyaṃ dhammo. paññindriyaṃ dhammo.

    信根是法。

    精进根是法。 念根是法。 定根是法。 慧根是法。

    añño saddhindriyaṃ dhammo. añño vīriyindriyaṃ dhammo. añño satindriyaṃ dhammo. añño samādhindriyaṃ dhammo. añño paññindriyaṃ dhammo.

    分别信根是法。

    分别精进根是法。 分别念根是法。 分别定根是法。 分别慧根是法。

    yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti.

    tena vuccati – dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ.

    于此,能知于此法种种之智,就是通达此法种种之智。 因此说:法种种(所成)慧,就是法无碍解智。

    adhimokkhaṭṭho attho. paggahaṭṭho attho. upaṭṭhānaṭṭho attho. avikkhepaṭṭho attho. dassanaṭṭho attho.

    胜解义是义。

    精勤义是义。 近住义是义。 无散乱义是义。 见义是义。

    añño adhimokkhaṭṭho attho. añño paggahaṭṭho attho. añño upaṭṭhānaṭṭho attho. añño avikkhepaṭṭho attho. añño dassanaṭṭho attho.

    分别胜解义是义。

    分别精勤义是义。 分别近住义是义。 分别无散乱义是义。 分别见义是义。

    yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti.

    tena vuccati atthanānatte paññā atthapaṭisambhide ñāṇaṃ.

    于此,能知于此义种种之智,就是通达此义种种之智。

    因此说:义种种(所成)慧,就是义无碍解智。

    pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā.

    aññā dhammaniruttiyo, aññā atthaniruttiyo.

    yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti.

    tena vuccati – niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ.

    为显示五法而有文、词、言。为显示五法义而有文、词、言。

    分别法是词,分别义是词。 于此,能知于此词种种之智,就是通达此词种种之智。 因此说:词种种(所成)慧,就是词无碍解智。

    pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni.

    aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni.

    yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti.

    tena vuccati – paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ.

    五法是智,五义是智,十词是智。

    分别法智(是辩),分别义智(是辩),分别词智(是辩)。

    于此,能知于此智种种之(辩)智,就是通达此智种种 之(辩)智。

    因此说:辩种种(所成)慧,就是辩无碍解智。

    saddhābalaṃ dhammo. vīriyabalaṃ dhammo. satibalaṃ dhammo. samādhibalaṃ dhammo. paññābalaṃ dhammo.

    信力是法。

    精进力是法。 念力是法。 定力是法。 慧力是法。

    añño saddhābalaṃ dhammo. añño vīriyabalaṃ dhammo. añño satibalaṃ dhammo. añño samādhibalaṃ dhammo. añño paññābalaṃ dhammo.

    分别信力是法。

    分别精进力是法。 分别念力是法。 分别定力是法。 分别慧力是法。

    yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti.

    tena vuccati – dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ.

    于此,能知于此法种种之智,就是通达此法种种之智。

    因此说:法种种(所成)慧,就是法无碍解智。

    assaddhiye akampiyaṭṭho attho. kosajje akampiyaṭṭho attho. pamāde akampiyaṭṭho attho. uddhacce akampiyaṭṭho attho. avijjāya akampiyaṭṭho attho.

    不信之不动义是义。

    懈怠之不动义是义。 放逸之不动义是义。 掉举之不动义是义。 无明之不动义是义。

    añño assaddhiye akampiyaṭṭho attho. añño kosajje akampiyaṭṭho attho. añño pamāde akampiyaṭṭho attho. añño uddhacce akampiyaṭṭho attho. añño avijjāya akampiyaṭṭho attho.

    分别不信之不动义是义。

    分别懈怠之不动义是义。 分别放逸之不动义是义。

    分别掉举之不动义是义。 分别无明之不动义是义。

    yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti.

    tena vuccati- atthanānatte paññā atthapaṭisambhide ñāṇaṃ.

    于此,能知于此义种种之智,就是通达此义种种之智。

    因此说:义种种(所成)慧,就是义无碍解智。

    pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā.

    aññā dhammaniruttiyo, aññā atthaniruttiyo.

    yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti.

    tena vuccati – niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ.

    为显示五法而有文、词、言。为显示五法义而有文、词、言。

    分别法是词,分别义是词。 于此,能知于此词种种之智,就是通达此词种种之智。 因此说:词种种(所成)慧,就是词无碍解智。

    pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni.

    aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni.

    yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti.

    tena vuccati – paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ.

    五法是智,五义是智,十词是智。

    分别法智(是辩),分别义智(是辩),分别词智(是辩)。 于此,能知于此智种种之(辩)智,就是通达此智种种

    之(辩)智。

    因此说:辩种种(所成)慧,就是辩无碍解智。

    satisambojjhaṅgo dhammo. dhammavicayasambojjhaṅgo dhammo. vīriyasambojjhaṅgo dhammo. pītisambojjhaṅgo dhammo. passaddhisambojjhaṅgo dhammo. samādhisambojjhaṅgo dhammo. upekkhāsambojjhaṅgo dhammo.

    念觉支是法。

    择法觉支是法。 精进觉支是法。 喜觉支是法。 轻安觉支是法。 定觉支是法。 舍觉支是法。

    añño satisambojjhaṅgo dhammo.

    añño dhammavicayasambojjhaṅgo dhammo.

    añño vīriyasambojjhaṅgo dhammo. añño pītisambojjhaṅgo dhammo.

    añño passaddhisambojjhaṅgo dhammo. añño samādhisambojjhaṅgo dhammo. añño upekkhāsambojjhaṅgo dhammo.

    分别念觉支是法。

    分别择法觉支是法。 分别精进觉支是法。 分别喜觉支是法。 分别轻安觉支是法。 分别定觉支是法。 分别舍觉支是法。

    yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti.

    tena vuccati – dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ.

    于此,能知于此法种种之智,就是通达此法种种之智。

    因此说:法种种(所成)慧,就是法无碍解智。

    upaṭṭhānaṭṭho attho. pavicayaṭṭho attho. paggahaṭṭho attho. pharaṇaṭṭho attho. upasamaṭṭho attho. avikkhepaṭṭho attho. paṭisaṅkhānaṭṭho attho.

    近住义是义。 思择义是义。 精勤义是义。 遍满义是义。 寂静义是义。 无散乱义是义。 简择义是义。

    añño upaṭṭhānaṭṭho attho. añño pavicayaṭṭho attho. añño paggahaṭṭho attho. añño pharaṇaṭṭho attho. añño upasamaṭṭho attho. añño avikkhepaṭṭho attho. añño paṭisaṅkhānaṭṭho attho.

    分别近住义是义。

    分别思择义是义。 分别精勤义是义。 分别遍满义是义。 分别寂静义是义。 分别无散乱义是义。 分别简择义是义。

    yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti.

    tena vuccati- atthanānatte paññā atthapaṭisambhide ñāṇaṃ.

    于此,能知于此义种种之智,就是通达此义种种之智。 因此说:义种种(所成)慧,就是义无碍解智。

    satta dhamme sandassetuṃ byañjananiruttābhilāpā, satta atthe sandassetuṃ byañjananiruttābhilāpā.

    aññā dhammaniruttiyo, aññā atthaniruttiyo.

    yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti.

    tena vuccati – niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ.

    为显示七法而有文、词、言。为显示七法义而有文、词、言。

    分别法是词,分别义是词。 于此,能知于此词种种之智,就是通达此词种种之智。 因此说:词种种(所成)慧,就是词无碍解智。

    sattasu dhammesu ñāṇāni, sattasu atthesu ñāṇāni, cuddasasu niruttīsu ñāṇāni.

    aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni.

    yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti.

    tena vuccati – paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ.

    七法是智,七义是智,十四词是智。

    分别法智(是辩),分别义智(是辩),分别词智(是辩)。 于此,能知于此智种种之(辩)智,就是通达此智种种

    之(辩)智。

    因此说:辩种种(所成)慧,就是辩无碍解智。

    sammādiṭṭhi dhammo. sammāsaṅkappo dhammo. sammāvācā dhammo. sammākammanto dhammo. sammā-ājīvo dhammo. sammāvāyāmo dhammo. sammāsati dhammo. sammāsamādhi dhammo.

    正见是法。

    正思惟是法。 正语是法。 正业是法。 正命是法。 正精进是法。 正念是法。 正定是法。

    añño sammādiṭṭhi dhammo. añño sammāsaṅkappo dhammo. añño sammāvācā dhammo.

    añño sammākammanto dhammo. añño sammā-ājīvo dhammo. añño sammāvāyāmo dhammo. añño sammāsati dhammo.

    añño sammāsamādhi dhammo. 分别正见是法。 分别正思惟是法。

    分别正语是法。 分别正业是法。 分别正命是法。 分别正精进是法。 分别正念是法。 分别正定是法。

    yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti.

    tena vuccati – dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ.

    于此,能知于此法种种之智,就是通达此法种种之智。

    因此说:法种种(所成)慧,就是法无碍解智。

    dassanaṭṭho attho. abhiniropanaṭṭho attho. pariggahaṭṭho attho. samuṭṭhānaṭṭho attho. vodānaṭṭho attho. paggahaṭṭho attho. upaṭṭhānaṭṭho attho. avikkhepaṭṭho attho.

    见义是义。

    现前解义是义。 摄受义是义。 等起义是义。 清净义是义。

    精勤义是义。 近住义是义。 无散乱义是义。

    añño dassanaṭṭho attho. añño abhiniropanaṭṭho attho. añño pariggahaṭṭho attho. añño samuṭṭhānaṭṭho attho. añño vodānaṭṭho attho. añño paggahaṭṭho attho. añño upaṭṭhānaṭṭho attho. añño avikkhepaṭṭho attho.

    分别见义是义。

    分别现前解义是义。 分别摄受义是义。 分别等起义是义。 分别清净义是义。 分别精勤义是义。 分别近住义是义。 分别无散乱义是义。

    yena ñāṇena ime nānā atthā ñātā teneva ñāṇena ime nānā atthā paṭividitāti.

    tena vuccati – atthanānatte paññā atthapaṭisambhide ñāṇaṃ.

    于此,能知于此义种种之智,就是通达此义种种之智。

    因此说:义种种(所成)慧,就是义无碍解智。

    aṭṭha dhamme sandassetuṃ byañjananiruttābhilāpā, aṭṭha atthe sandassetuṃ byañjananiruttābhilāpā.

    aññā dhammaniruttiyo, aññā atthaniruttiyo.

    yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti.

    tena vuccati – niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ.

    为显示八法而有文、词、言。为显示八法义而有文、词、言。

    分别法是词,分别义是词。 于此,能知于此词种种之智,就是通达此词种种之智。 因此说:词种种(所成)慧,就是词无碍解智。

    aṭṭhasu dhammesu ñāṇāni, aṭṭhasu atthesu ñāṇāni soḷasasu niruttīsu ñāṇāni.

    aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni.

    yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti.

    tena vuccati – paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ.

    八法是智,八义是智,十六词是智。

    分别法智(是辩),分别义智(是辩),分别词智(是辩)。 于此,能知于此智种种之(辩)智,就是通达此智种种

    之(辩)智。

    因此说:辩种种(所成)慧,就是辩无碍解智。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    tena vuccati – atthanānatte paññā atthapaṭisambhide ñāṇaṃ.

    dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ. niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ. paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ.

    于此,依所知义(就是)智,依了知义(就是)慧。

    因此说:义种种(所成)慧,就是义无碍解智。 法种种(所成)慧,就是法无碍解智。 词种种(所成)慧,就是词无碍解智。 辩种种(所成)慧,就是辩无碍解智。

    paṭisambhidā ñāṇa niddeso aṭṭhavīsatimo.

    无碍解智分第二十八(已竟)


    【ñāṇattaya niddeso】

    【智三种分】

  • vihāraṭṭha ñāṇa niddeso
  • 29.住义智分

  • samāpattaṭṭha ñāṇa niddeso
  • 30.等至义智分

  • vihāra samāpattaṭṭha ñāṇa niddeso
  • 31.住等至义智分

    kathaṃ vihāranānatte paññā vihāraṭṭhe ñāṇaṃ; samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ; vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe

    ñāṇaṃ?

    什么是:住种种(所成)慧,是住义智?

    (什么是:)等至种种(所成)慧,是等至义智?

    (什么是:)住等至种种(所成)慧,是住等至义智?

    nimittaṃ bhayato sampassamāno, animitte adhimuttattā, phussa phussa vayaṃ passati – animitto vihāro.

    paṇidhiṃ bhayato sampassamāno, appaṇihite adhimuttattā, phussa phussa vayaṃ passati – appaṇihito vihāro.

    abhinivesaṃ bhayato sampassamāno, suññate adhimuttattā, phussa phussa vayaṃ passati – suññato vihāro.

    依怖畏而得正见相,依无相而得胜解,一切触触皆见衰败, 就是无相住。

    依怖畏而得正见愿,依无愿而得胜解,一切触触皆见衰败, 就是无愿住。

    依怖畏而得正见现贪,依空性而得胜解,一切触触皆见 衰败,就是空性住。

    nimittaṃ bhayato sampassamāno, animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, animittaṃ āvajjitvā samāpajjati – animittā samāpatti.

    paṇidhiṃ bhayato sampassamāno, appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitā samāpatti.

    abhinivesaṃ bhayato sampassamāno, suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatā samāpatti.

    依怖畏而得正见相,依无相而得胜解、转、现舍离、灭、

    涅槃,依无相所趋向的等至,就是无相等至。 依怖畏而得正见愿,依无愿而得胜解、转、现舍离、灭、

    涅槃,依无愿所趋向的等至,就是无愿等至。 依怖畏而得正见现贪,依空性而得胜解、转、现舍离、灭、

    涅槃,依空性所趋向的等至,就是空性等至。

    nimittaṃ bhayato sampassamāno, animitte adhimuttattā, phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, animittaṃ āvajjitvā samāpajjati – animittavihārasamāpatti.

    paṇidhiṃ bhayato sampassamāno, appaṇihite adhimuttattā, phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitavihārasamāpatti.

    abhinivesaṃ bhayato sampassamāno, suññate adhimuttattā, phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, suññataṃ āvajjitvā samāpajjati – suññatavihārasamāpatti.

    依怖畏而得正见相,依无相而得胜解,一切触触皆见衰败,

    转、现舍离、灭、涅槃,依无相所趋向的住等至,就是无相住等至。 依怖畏而得正见愿,依无愿而得胜解,一切触触皆见衰败, 转、现舍离、灭、涅槃,依无愿所趋向的住等至,就是无愿住等至。

    依怖畏而得正见现贪,依空性而得胜解,一切触触皆见 衰败,转、现舍离、灭、涅槃,依空性所趋向的住等至,就是 空性住等至。

    rūpanimittaṃ bhayato sampassamāno, animitte adhimuttattā, phussa phussa vayaṃ passati – animitto vihāro.

    rūpapaṇidhiṃ bhayato sampassamāno, appaṇihite adhimuttattā, phussa phussa vayaṃ passati – appaṇihito vihāro.

    rūpābhinivesaṃ bhayato sampassamāno, suññate adhimuttattā, phussa phussa vayaṃ passati – suññato vihāro.

    依怖畏而得正见色相,依无相而得胜解,一切触触皆见

    衰败,就是无相住。

    依怖畏而得正见色愿,依无愿而得胜解,一切触触皆见 衰败,就是无愿住。

    依怖畏而得正见色现贪,依空性而得胜解,一切触触皆 见衰败,就是空性住。

    rūpanimittaṃ bhayato sampassamāno, animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, animittaṃ āvajjitvā samāpajjati – animittā samāpatti.

    rūpapaṇidhiṃ bhayato sampassamāno, appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitā samāpatti.

    rūpābhinivesaṃ bhayato sampassamāno, suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, suññataṃ āvajjitvā samāpajjati – suññatā samāpatti.

    依怖畏而得正见色相,依无相而得胜解、转、现舍离、灭、

    涅槃,依无相所趋向的等至,就是无相等至。 依怖畏而得正见色愿,依无愿而得胜解、转、现舍离、灭、

    涅槃,依无愿所趋向的等至,就是无愿等至。 依怖畏而得正见色现贪,依空性而得胜解、转、现舍离、

    灭、涅槃,依空性所趋向的等至,就是空性等至。

    rūpanimittaṃ bhayato sampassamāno, animitte adhimuttattā, phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, animittaṃ āvajjitvā samāpajjati – animittavihārasamāpatti.

    rūpapaṇidhiṃ bhayato sampassamāno, appaṇihite adhimuttattā, phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitavihārasamāpatti.

    rūpābhinivesaṃ bhayato sampassamāno, suññate adhimuttattā, phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, suññataṃ āvajjitvā samāpajjati – suññatavihārasamāpatti.

    依怖畏而得正见色相,依无相而得胜解,一切触触皆见

    衰败,转、现舍离、灭、涅槃,依无相所趋向的住等至,就是 无相住等至。

    依怖畏而得正见色愿,依无愿而得胜解,一切触触皆见 衰败,转、现舍离、灭、涅槃,依无愿所趋向的住等至,就是 无愿住等至。

    依怖畏而得正见色现贪,依空性而得胜解,一切触触皆 见衰败,转、现舍离、灭、涅槃,依空性所趋向的住等至,就 是空性住等至。

    vedanānimittaṃ …… saññānimittaṃ …… saṅkhāranimittaṃ …… viññāṇanimittaṃ …… cakkhunimittaṃ ……

    …… pe …… 受相…… 想相……

    行相……

    识相…… 眼相……

    ……略……(十八界、十二缘起)

    jarāmaraṇanimittaṃ bhayato sampassamāno, animitte adhimuttattā, phussa phussa vayaṃ passati – animitto vihāro.

    jarāmaraṇapaṇidhiṃ bhayato sampassamāno, appaṇihite adhimuttattā, phussa phussa vayaṃ passati – appaṇihito vihāro.

    jarāmaraṇābhinivesaṃ bhayato sampassamāno, suññate adhimuttattā, phussa phussa vayaṃ passati – suññato vihāro.

    依怖畏而得正见老死相,依无相而得胜解,一切触触皆

    见衰败,就是无相住。 依怖畏而得正见老死愿,依无愿而得胜解,一切触触皆

    见衰败,就是无愿住。 依怖畏而得正见老死现贪,依空性而得胜解,一切触触

    皆见衰败,就是空性住。

    jarāmaraṇanimittaṃ bhayato sampassamāno, animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, animittaṃ āvajjitvā samāpajjati – animittā samāpatti.

    jarāmaraṇapaṇidhiṃ bhayato sampassamāno, appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitā samāpatti.

    jarāmaraṇābhinivesaṃ bhayato sampassamāno, suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, suññataṃ āvajjitvā samāpajjati – suññatā samāpatti.

    依怖畏而得正见老死相,依无相而得胜解、转、现舍离、

    灭、涅槃,依无相所趋向的等至,就是无相等至。 依怖畏而得正见老死愿,依无愿而得胜解、转、现舍离、

    灭、涅槃,依无愿所趋向的等至,就是无愿等至。

    依怖畏而得正见老死现贪,依空性而得胜解、转、现舍离、 灭、涅槃,依空性所趋向的等至,就是空性等至。

    jarāmaraṇanimittaṃ bhayato sampassamāno, animitte adhimuttattā, phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, animittaṃ āvajjitvā samāpajjati – animittavihārasamāpatti.

    jarāmaraṇapaṇidhiṃ bhayato sampassamāno, appaṇihite adhimuttattā, phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitavihārasamāpatti.

    jarāmaraṇābhinivesaṃ bhayato sampassamāno, suññate adhimuttattā, phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ, suññataṃ āvajjitvā samāpajjati – suññatavihārasamāpatti.

    依怖畏而得正见老死相,依无相而得胜解,一切触触皆

    见衰败,转、现舍离、灭、涅槃,依无相所趋向的住等至,就 是无相住等至。

    依怖畏而得正见老死愿,依无愿而得胜解,一切触触皆 见衰败,转、现舍离、灭、涅槃,依无愿所趋向的住等至,就 是无愿住等至。

    依怖畏而得正见老死现贪,依空性而得胜解,一切触触 皆见衰败,转、现舍离、灭、涅槃,依空性所趋向的住等至, 就是空性住等至。

    añño animitto vihāro, añño appaṇihito vihāro, añño suññato vihāro.

    aññā animittasamāpatti, aññā appaṇihitasamāpatti, aññā suññatasamāpatti.

    aññā animittā vihārasamāpatti, aññā appaṇihitā vihārasamāpatti, aññā suññatā vihārasamāpatti.

    能分别无相是住,能分别无愿是住,能分别空性是住。

    能分别无相是等至,能分别无愿是等至,能分别空性是 等至。

    能分别无相是住等至,能分别无愿是住等至,能分别空 性是住等至。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    tena vuccati- vihāranānatte paññā vihāraṭṭhe ñāṇaṃ; samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ; vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe

    ñāṇaṃ.

    于此,依所知义(就是)智,依了知义(就是)慧。 因此说:住种种(所成)慧,是住义智。 等至种种(所成)慧,是等至义智。 住等至种种(所成)慧,是住等至义智。

    ñāṇattaya niddeso ekatiṃsatimo.

    智三种分第三十一(已竟)

  • ānantarikasamādhi ñāṇa niddeso
  • 32.无间定智分

    kathaṃ avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ?

    什么是:依无散乱清净义断漏(所成)慧,是无间定智?

    nekkhammavasena cittassa ekaggatā avikkhepo samādhi. tassa samādhissa vasena uppajjati ñāṇaṃ.

    tena ñāṇena āsavā khīyanti.

    iti paṭhamaṃ samatho, pacchā ñāṇaṃ. tena ñāṇena āsavānaṃ khayo hoti.

    tena vuccati – avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ.

    依出离分别,置心于一境,不散乱,就是定(三摩地)。

    依定分别,生起智。 依此智,诸漏灭尽。 此之初是止(三摩他),后是智。 依此智,诸漏灭尽。

    因此说:依无散乱清净义断漏(所成)慧,是无间定智。

    āsavāti katame te āsavā?

    kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. 什么是:诸漏? 欲漏、有漏、见漏、无明漏。

    katthete āsavā khīyanti?

    sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati. etthete āsavā khīyanti.

    sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. etthete āsavā khīyanti.

    anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. etthete āsavā khīyanti.

    arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati. etthete āsavā khīyanti.

    什么是漏灭尽?

    依预流道,无分别见漏灭尽、恶生处(放逸处)欲漏灭尽、 恶生处有漏灭尽、恶生处无明漏灭尽,就是漏灭尽。

    依一还道,粗欲漏灭尽、彼同义之有漏灭尽、彼同义之 无明漏灭尽,就是漏灭尽。

    依不还道,欲漏灭尽、彼同义之有漏灭尽、彼同义之无 明漏灭尽,就是漏灭尽。

    依阿罗汉道,无分别有漏灭尽、无分别无明漏灭尽,就 是漏灭尽。

    abyāpādavasena …… ālokasaññāvasena …… avikkhepavasena …… dhammavavatthānavasena ……

    ñāṇavasena …… pāmojjavasena ……

    依无嗔分别……

    依光明想分别…… 依无散乱分别…… 依法决定分别…… 依智分别…… 依胜喜分别……

    paṭhamajjhānavasena …… dutiyajjhānavasena …… tatiyajjhānavasena …… catutthajjhānavasena ……

    依初禅分别……

    依第二禅分别…… 依第三禅分别…… 依第四禅分别……

    ākāsānañcāyatanasamāpattivasena …… viññāṇañcāyatanasamāpattivasena …… ākiñcaññāyatanasamāpattivasena …… nevasaññānāsaññāyatanasamāpattivasena ……

    依虚空无边处等至分别……

    依识无边处等至分别…… 依无所有处等至分别…… 依非想非非想处等至分别……

    pathavīkasiṇavasena …… āpokasiṇavasena …… tejokasiṇavasena …… vāyokasiṇavasena …… nīlakasiṇavasena …… pītakasiṇavasena …… lohitakasiṇavasena …… odātakasiṇavasena …… ākāsakasiṇavasena …… viññāṇakasiṇavasena ……

    依地遍处分别……

    依水遍处分别…… 依火遍处分别…… 依风遍处分别…… 依青遍处分别…… 依黄遍处分别…… 依赤遍处分别…… 依白遍处分别…… 依空遍处分别…… 依识遍处分别……

    buddhānussativasena …… dhammānussativasena …… saṅghānussativasena …… sīlānussativasena …… cāgānussativasena …… devatānussativasena ……

    ānāpānassativasena …… maraṇassativasena …… kāyagatāsativasena …… upasamānussativasena ……

    依佛随念分别……

    依法随念分别…… 依僧随念分别…… 依戒随念分别…… 依施随念分别…… 依天随念分别…… 依出入息念分别…… 依死念分别…… 依身至念分别…… 依寂止随念分别……

    uddhumātakasaññāvasena …… vinīlakasaññāvasena …… vipubbakasaññāvasena …… vicchiddakasaññāvasena …… vikkhāyitakasaññāvasena …… vikkhittakasaññāvasena …… hatavikkhittakasaññāvasena …… lohitakasaññāvasena …… puḷavakasaññāvasena …… aṭṭhikasaññāvasena ……

    依膨胀想分别……

    依青瘀想分别……

    依溃烂想分别…… 依斩斫离散想分别…… 依食啖想分别…… 依弃掷想分别…… 依杀戮弃掷想分别…… 依血涂想分别…… 依虫啖想分别…… 依骸骨想分别……

    dīghaṃ assāsavasena …… dīghaṃ passāsavasena …… rassaṃ assāsavasena …… rassaṃ passāsavasena ……

    sabbakāyapaṭisaṃvedī assāsavasena …… sabbakāyapaṭisaṃvedī passāsavasena …… passambhayaṃ kāyasaṅkhāraṃ assāsavasena …… passambhayaṃ kāyasaṅkhāraṃ passāsavasena ……

    依长入息分别……

    依长出息分别…… 依短入息分别…… 依短出息分别…… 依一切身遍觉入息分别…… 依一切身遍觉出息分别…… 依终止身行入息分别…… 依终止身行出息分别……

    pītipaṭisaṃvedī assāsavasena …… pītipaṭisaṃvedī passāsavasena …… sukhapaṭisaṃvedī assāsavasena …… sukhapaṭisaṃvedī passāsavasena …… cittasaṅkhārapaṭisaṃvedī assāsavasena …… cittasaṅkhārapaṭisaṃvedī passāsavasena ……

    passambhayaṃ cittasaṅkhāraṃ assāsavasena …… passambhayaṃ cittasaṅkhāraṃ passāsavasena ……

    依喜遍觉入息分别……

    依喜遍觉出息分别…… 依乐遍觉入息分别…… 依乐遍觉出息分别…… 依心行遍觉入息分别…… 依心行遍觉出息分别…… 依心行终止入息分别…… 依心行终止出息分别……

    cittapaṭisaṃvedī assāsavasena …… cittapaṭisaṃvedī passāsavasena …… abhippamodayaṃ cittaṃ assāsavasena …… abhippamodayaṃ cittaṃ passāsavasena ……

    依心遍觉入息分别……

    依心遍觉出息分别…… 依胜喜心入息分别…… 依胜喜心出息分别……

    samādahaṃ cittaṃ …… vimocayaṃ cittaṃ …… aniccānupassī …… virāgānupassī …… nirodhānupassī ……

    paṭinissaggānupassī assāsavasena ……

    依得定心…… 依解脱心…… 依无常随观…… 依离贪随观…… 依灭随观…… 依定弃随观入息分别……

    paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi.

    tassa samādhissa vasena uppajjati ñāṇaṃ. tena ñāṇena āsavā khīyanti.

    iti paṭhamaṃ samatho, pacchā ñāṇaṃ. tena ñāṇena āsavānaṃ khayo hoti.

    tena vuccati – avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ.

    依定弃随观出息分别,置心于一境,不散乱,就是定(三

    摩地)。

    依定分别,生起智。 依此智,诸漏灭尽。 此之初是止(三摩他),后是智。

    依此智,诸漏灭尽。 因此说:依无散乱清净义断漏(所成)慧,是无间定智。

    āsavāti katame te āsavā?

    kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. 什么是:诸漏? 欲漏、有漏、见漏、无明漏。

    katthete āsavā khīyanti?

    sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati. etthete āsavā khīyanti.

    sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. etthete āsavā khīyanti.

    anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. etthete āsavā khīyanti.

    arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati. etthete āsavā khīyanti.

    什么是漏灭尽?

    依预流道,无分别见漏灭尽、恶生处(放逸处)欲漏灭尽、 恶生处有漏灭尽、恶生处无明漏灭尽,就是漏灭尽。

    依一还道,粗欲漏灭尽、彼同义之有漏灭尽、彼同义之 无明漏灭尽,就是漏灭尽。

    依不还道,欲漏灭尽、彼同义之有漏灭尽、彼同义之无 明漏灭尽,就是漏灭尽。

    依阿罗汉道,无分别有漏灭尽、无分别无明漏灭尽,就 是漏灭尽。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā.

    tena vuccati – avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ.

    于此,依所知义(就是)智,依了知义(就是)慧。

    因此说:依无散乱清净义断漏(所成)慧,是无间定智。

    ānantarikasamādhiñāṇaniddeso dvattiṃsatimo.

    无间定智分第三十二(已竟)


  • araṇavihāra ñāṇa niddeso
  • 33.无诤住智(阿兰若住智)分

    kathaṃ dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ?

    什么是:见增上、寂静得安住,妙胜解(所成)慧,是

    无诤住智?

    dassanādhipateyyanti aniccānupassanā dassanādhipateyyaṃ, dukkhānupassanā dassanādhipateyyaṃ, anattānupassanā dassanādhipateyyaṃ.

    见增上者,无常随观就是见增上,苦随观就是见增上,

    无我随观就是见增上。

    rūpe aniccānupassanā dassanādhipateyyaṃ, rūpe dukkhānupassanā dassanādhipateyyaṃ, rūpe anattānupassanā dassanādhipateyyaṃ.

    vedanāya …… saññāya …… saṅkhāresu …… viññāṇe …… cakkhusmiṃ ……

    …… pe ……

    jarāmaraṇe aniccānupassanā dassanādhipateyyaṃ, jarāmaraṇe dukkhānupassanā dassanādhipateyyaṃ, jarāmaraṇe anattānupassanā dassanādhipateyyaṃ.

    色无常随观就是见增上,色苦随观就是见增上,色无我 随观就是见增上。

    受…… 想…… 行…… 识…… 眼……

    ……略……(十八界、十二缘起) 老死无常随观就是见增上,老死苦随观就是见增上,老

    死无我随观就是见增上。

    santo ca vihārādhigamoti – suññato vihāro santo vihārādhigamo.

    animitto vihāro santo vihārādhigamo. appaṇihito vihāro santo vihārādhigamo.

    寂静得安住者,空性住就是寂静安住。

    无相住就是寂静安住。 无愿住就是寂静安住。

    paṇītādhimuttatāti – suññate adhimuttatā paṇītādhimuttatā.

    animitte adhimuttatā paṇītādhimuttatā. appaṇihite adhimuttatā paṇītādhimuttatā.

    妙胜解者,空性胜解就是妙胜解 .

    无相胜解就是妙胜解 无愿胜解就是妙胜解。

    araṇavihāroti – paṭhamaṃ jhānaṃ araṇavihāro. dutiyaṃ jhānaṃ araṇavihāro.

    tatiyaṃ jhānaṃ araṇavihāro. catutthaṃ jhānaṃ araṇavihāro.

    无诤住者,初禅就是无诤住。

    第二禅就是无诤住。 第三禅就是无诤住。 第四禅就是无诤住。

    ākāsānañcāyatanasamāpatti araṇavihāro.

    …… pe ……

    nevasaññānāsaññāyatanasamāpatti araṇavihāro.

    虚空无边处等至就是无诤住。

    ……略…… 非想非非想处等至就是无诤住。

    araṇavihāroti kenaṭṭhena araṇavihāro?

    paṭhamena jhānena nīvaraṇe haratīti – araṇavihāro. dutiyena jhānena vitakkavicāre haratīti – araṇavihāro. tatiyena jhānena pītiṃ haratīti – araṇavihāro. catutthena jhānena sukhadukkhe haratīti – araṇavihāro.

    无诤住依何义称无诤住?

    依初禅除(五)盖,称无诤住。 依第二禅除寻伺,称无诤住。 依第三禅除喜,称无诤住。 依第四禅除乐苦,称无诤住。

    ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ haratīti – araṇavihāro.

    viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ haratīti – araṇavihāro.

    ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ haratīti – araṇavihāro.

    nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ haratīti – araṇavihāro.

    ayaṃ araṇavihāro. 依虚空无边处等至,除色想、有对想、种种想,称无诤住。 依识无边处等至,除虚空无边处想,称无诤住。

    依无所有处等至,除识无边处想,称无诤住。

    依非想非想处等至,除无所有处想,称无诤住。 这就是无诤住。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati – dassanādhipateyyaṃ santo ca

    vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ.

    于此,依所知义(就是)智,依了知义(就是)慧。

    因此说:见增上、寂静得安住,妙胜解(所成)慧,是 无诤住智。

    araṇavihāra ñāṇa niddeso tettiṃsatimo.

    无诤住智分第三十三(已竟)

  • nirodhasamāpatti ñāṇa niddeso
  • 34.灭等至智分

    kathaṃ dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasibhāvatā paññā nirodhasamāpattiyā ñāṇaṃ?

    什么是:二力具足、三行止灭、依十六智行及九定行得

    自在(所成)慧,就是灭等至智?

    katamaṃ dvīhi balehīti?

    dve balāni – samathabalaṃ, vipassanābalaṃ.

    什么是:二力? 二力就是止力与观力。

    katamaṃ samathabalaṃ? nekkhammavasena cittassekaggatā avikkhepo

    samathabalaṃ.

    abyāpādavasena cittassekaggatā avikkhepo samathabalaṃ.

    ālokasaññāvasena cittassekaggatā avikkhepo samathabalaṃ.

    avikkhepavasena cittassekaggatā avikkhepo samathabalaṃ.

    …… pe ……

    paṭinissaggānupassī assāsavasena cittassekaggatā avikkhepo samathabalaṃ.

    paṭinissaggānupassī passāsavasena cittassekaggatā avikkhepo samathabalaṃ.

    什么是止力?

    依出离分别,心一境性,无散乱,就是止力。 依无嗔恚分别,心一境性,无散乱,就是止力。 依光明想分别,心一境性,无散乱,就是止力。 依无散乱分别,心一境性,无散乱,就是止力。

    ……略…… 依定弃随观,出息分别,心一境性,无散乱,就是止力。 依定弃随观,入息分别,心一境性,无散乱,就是止力。

    samathabalanti kenaṭṭhena samathabalaṃ?

    paṭhamena jhānena nīvaraṇe na kampatīti – samathabalaṃ. dutiyena jhānena vitakkavicāre na kampatīti –

    samathabalaṃ.

    tatiyena jhānena pītiyā na kampatīti – samathabalaṃ. catutthena jhānena sukhadukkhe na kampatīti –

    samathabalaṃ.

    止力依何义称名止力? 于初禅,令五盖不动摇,是止力。 于第二禅,令寻、伺不动摇,是止力。 于第三禅,令喜不动摇,是止力。 于第四禅,令乐不动摇,是止力。

    ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti – samathabalaṃ.

    viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti – samathabalaṃ.

    ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti – samathabalaṃ.

    nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti – samathabalaṃ.

    于虚空无边处等至,令色想、无对想、种种想不动摇,

    是止力。

    于识无边处等至,令虚空无边处想不动摇,是止力。 于无所有处等至,令识无边处想不动摇,是止力。 于非想非非想处等至,令无所有处想不动摇,是止力。

    uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti – samathabalaṃ.

    idaṃ samathabalaṃ.

    令掉举、掉举之随烦恼、蕴不动摇、不波动、不溢漏, 是止力。

    这就是止力。

    katamaṃ vipassanābalaṃ? aniccānupassanā vipassanābalaṃ. dukkhānupassanā vipassanābalaṃ. anattānupassanā vipassanābalaṃ. nibbidānupassanā vipassanābalaṃ. virāgānupassanā vipassanābalaṃ. nirodhānupassanā vipassanābalaṃ. paṭinissaggānupassanā vipassanābalaṃ.

    无常随观,是观力。

    苦随观,是观力。

    无我随观,是观力。 厌离随观,是观力。 离贪随观,是观力。 灭随观,是观力。 定弃随观,是观力。

    rūpe aniccānupassanā vipassanābalaṃ.

    …… pe ……

    rūpe paṭinissaggānupassanā vipassanābalaṃ.

    色无常随观,是观力。

    ……略…… 色定弃随观,是观力。

    vedanāya …… saññāya …… saṅkhāresu …… viññāṇe …… cakkhusmiṃ ……

    …… pe …… 受…… 想……

    行……

    识…… 眼……

    ……略……(十八界、十二缘起)

    jarāmaraṇe aniccānupassanā vipassanābalaṃ.

    …… pe ……

    jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ.

    老死无常随观,是观力。

    ……略…… 老死定弃随观,是观力。

    vipassanābalanti kenaṭṭhena vipassanābalaṃ? aniccānupassanāya niccasaññāya na kampatīti –

    vipassanābalaṃ.

    dukkhānupassanāya sukhasaññāya na kampatīti – vipassanābalaṃ.

    anattānupassanāya attasaññāya na kampatīti – vipassanābalaṃ.

    nibbidānupassanāya nandiyā na kampatīti – vipassanābalaṃ.

    virāgānupassanāya rāge na kampatīti – vipassanābalaṃ. nirodhānupassanāya samudaye na kampatīti –

    vipassanābalaṃ.

    paṭinissaggānupassanāya ādāne na kampatīti – vipassanābalaṃ.

    avijjāya ca avijjā sahagatakilese ca khandhe ca na kampati na calati na vedhatīti – vipassanābalaṃ.

    idaṃ vipassanābalaṃ. 观力依何义称名观力? 依无常随观,令常想不动摇,是观力。

    依苦随观,令乐想不动摇,是观力。

    依无我随观,令我想不动摇,是观力。 依厌离随观,令欢喜想不动摇,是观力。 依离贪随观,令贪想不动摇,是观力。 依灭随观,令集想不动摇,是观力。 依定弃随观,令执取想不动摇,是观力。 令无明、无明随烦恼、蕴,不动摇,不波动、不溢漏,是观力。 这就是观力。

    tayo ca saṅkhārānaṃ paṭippassaddhiyāti.

    katamesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā? dutiyaṃ jhānaṃ samāpannassa vitakkavicārā

    vacīsaṅkhārā paṭippassaddhā honti.

    catutthaṃ jhānaṃ samāpannassa assāsapassāsā kāyasaṅkhārā paṭippassaddhā honti.

    saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca cittasaṅkhārā paṭippassaddhā honti.

    imesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā.

    三行止灭。 什么是三行止灭?

    于第二禅成就,止灭寻、伺之语行。 于第四禅成就,止灭入息、出息之身行。 于想受灭尽成就,止灭想与受之心行。 这就是所谓的三行止灭。

    soḷasahi ñāṇacariyāhīti. katamāhi soḷasahi ñāṇacariyāhi? aniccānupassanā ñāṇacariyā.

    dukkhānupassanā ñāṇacariyā. anattānupassanā ñāṇacariyā. nibbidānupassanā ñāṇacariyā. virāgānupassanā ñāṇacariyā. nirodhānupassanā ñāṇacariyā. paṭinissaggānupassanā ñāṇacariyā. vivaṭṭanānupassanā ñāṇacariyā. sotāpattimaggo ñāṇacariyā. sotāpattiphalasamāpatti ñāṇacariyā. sakadāgāmimaggo ñāṇacariyā. sakadāgāmiphalasamāpatti ñāṇacariyā. anāgāmimaggo ñāṇacariyā. anāgāmiphalasamāpatti ñāṇacariyā. arahattamaggo ñāṇacariyā. arahattaphalasamāpatti ñāṇacariyā. imāhi soḷasahi ñāṇacariyāhi.

    十六智行。

    什么是十六智行? 无常随观是智行。 苦随观是智行。 无我随观是智行。 厌离随观是智行。 离贪随观是智行。 灭随观是智行。 定弃随观是智行。 退转随观是智行。 预流道是智行。

    预流果等至是智行。 一还道是智行。 一还果等至是智行。 不还道是智行。 不还果等至是智行。 阿罗汉道是智行。 阿罗汉果等至是智行。 这就是十六智行。

    navahi samādhicariyāhīti. katamāhi navahi samādhicariyāhi? paṭhamaṃ jhānaṃ samādhicariyā. dutiyaṃ jhānaṃ samādhicariyā. tatiyaṃ jhānaṃ samādhicariyā. catutthaṃ jhānaṃ samādhicariyā. ākāsānañcāyatanasamāpatti …… viññāṇañcāyatanasamāpatti …… ākiñcaññāyatanasamāpatti ……

    nevasaññānāsaññāyatanasamāpatti samādhicariyā. saññāvedayitanirodhasamāpatti samādhicariyā.

    九定行。

    什么是九定行? 初禅是定行。 第二禅是定行。 第三禅是定行。 第四禅是定行。 虚空无边处等至……

    识无边处等至…… 无所有处等至…… 非想非非想处等至是定行。 想受灭尽等至是定行。

    paṭhamaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca.

    …… pe ……

    nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca.

    imāhi navahi samādhicariyāhi.

    为欲得初禅故,有寻、伺、喜、乐、心一境性。

    ……略…… 为欲得非想非非想故,有寻、伺、喜、乐、心一境性。 这就是九定行。

    vasīti.

    pañca vasiyo. āvajjanavasī, samāpajjanavasī, adhiṭṭhānavasī, vuṭṭhānavasī, paccavekkhaṇāvasī.

    paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati; āvajjanāya dandhāyitattaṃ natthīti – āvajjanavasī.

    paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati; samāpajjanāya dandhāyitattaṃ natthīti – samāpajjanavasī.

    paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ adhiṭṭhāti; adhiṭṭhāne dandhāyitattaṃ natthīti – adhiṭṭhānavasī.

    paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ vuṭṭhāti; vuṭṭhāne dandhāyitattaṃ natthīti – vuṭṭhānavasī.

    paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ paccavekkhati; paccavekkhaṇāya dandhāyitattaṃ natthīti – paccavekkhaṇāvasī.

    自在。

    有五自在。倾向自在、求证(入定)自在、摄持自在、 离灭自在、观察自在。

    于初禅,倾向如意、应意、随意;倾向不迟钝,就是倾 向自在。

    于初禅,求证如意、应意、随意;求证不迟钝,就是求 证自在。

    于初禅,摄持如意、应意、随意;摄持不迟钝,就是摄 持自在。

    于初禅,离灭如意、应意、随意;离灭不迟钝,就是离 灭自在。

    于初禅,观察如意、应意、随意;观察不迟钝,就是观 察自在。

    dutiyaṃ jhānaṃ ……

    …… pe ……

    nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati; āvajjanāya dandhāyitattaṃ natthīti – āvajjanavasī.

    nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati ……

    adhiṭṭhāti …… vuṭṭhāti ……

    paccavekkhati …… paccavekkhaṇāya dandhāyitattaṃ natthīti – paccavekkhaṇāvasī.

    imā pañca vasiyo.

    第二禅……

    ……略…… 于非想非非想处等至,倾向如意、应意、随意;倾向不迟钝,

    就是倾向自在。

    于非想非非想处等至,求证如意、应意、随意…… 摄持……

    离灭…… 观察……观察不迟钝,就是观察自在。 这就是五自在。

    taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati – dvīhi balehi samannāgatattā tayo ca

    saṅkhārānaṃ paṭipassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatā paññā nirodhasamāpattiyā ñāṇaṃ.

    于此,依所知义(就是)智,依了知义(就是)慧。

    因此说:二力具足、三行止灭、依十六智行及九定行得 自在(所成)慧,就是灭等至智。

    nirodhasamāpatti ñāṇa niddeso catuttiṃsatimo.

    灭等至智分第三十四(已竟)

    热门标签: 四念处 内观禅修 南传禅修

    禅修资料

    热门信息

    热门标签